SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 8

 

1. Info

To:    agni
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛdgāyatrī (3, 5); gāyatrī (1); nicṛtpipīlikāmadhyāgāyatrī (2); virāḍgāyatrī (4); nicṛdanuṣṭup (6)

2nd set of styles: gāyatrī (1-5); anuṣṭubh (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.008.01   (Mandala. Sukta. Rik)

2.5.29.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ॑ अ॒ग्नेरुप॑ स्तुहि ।

य॒शस्त॑मस्य मी॒ळ्हुषः॑ ॥

Samhita Devanagari Nonaccented

वाजयन्निव नू रथान्योगाँ अग्नेरुप स्तुहि ।

यशस्तमस्य मीळ्हुषः ॥

Samhita Transcription Accented

vājayánniva nū́ ráthānyógām̐ agnérúpa stuhi ǀ

yaśástamasya mīḷhúṣaḥ ǁ

Samhita Transcription Nonaccented

vājayanniva nū rathānyogām̐ agnerupa stuhi ǀ

yaśastamasya mīḷhuṣaḥ ǁ

Padapatha Devanagari Accented

वा॒ज॒यन्ऽइ॑व । नु । रथा॑न् । योगा॑न् । अ॒ग्नेः । उप॑ । स्तु॒हि॒ ।

य॒शःऽत॑मस्य । मी॒ळ्हुषः॑ ॥

Padapatha Devanagari Nonaccented

वाजयन्ऽइव । नु । रथान् । योगान् । अग्नेः । उप । स्तुहि ।

यशःऽतमस्य । मीळ्हुषः ॥

Padapatha Transcription Accented

vājayán-iva ǀ nú ǀ ráthān ǀ yógān ǀ agnéḥ ǀ úpa ǀ stuhi ǀ

yaśáḥ-tamasya ǀ mīḷhúṣaḥ ǁ

Padapatha Transcription Nonaccented

vājayan-iva ǀ nu ǀ rathān ǀ yogān ǀ agneḥ ǀ upa ǀ stuhi ǀ

yaśaḥ-tamasya ǀ mīḷhuṣaḥ ǁ

02.008.02   (Mandala. Sukta. Rik)

2.5.29.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः सु॑नी॒थो द॑दा॒शुषे॑ऽजु॒र्यो ज॒रय॑न्न॒रिं ।

चारु॑प्रतीक॒ आहु॑तः ॥

Samhita Devanagari Nonaccented

यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिं ।

चारुप्रतीक आहुतः ॥

Samhita Transcription Accented

yáḥ sunīthó dadāśúṣe’juryó jaráyannarím ǀ

cā́rupratīka ā́hutaḥ ǁ

Samhita Transcription Nonaccented

yaḥ sunītho dadāśuṣe’juryo jarayannarim ǀ

cārupratīka āhutaḥ ǁ

Padapatha Devanagari Accented

यः । सु॒ऽनी॒थः । द॒दा॒शुषे॑ । अ॒जु॒र्यः । ज॒रय॑न् । अ॒रिम् ।

चारु॑ऽप्रतीकः । आऽहु॑तः ॥

Padapatha Devanagari Nonaccented

यः । सुऽनीथः । ददाशुषे । अजुर्यः । जरयन् । अरिम् ।

चारुऽप्रतीकः । आऽहुतः ॥

Padapatha Transcription Accented

yáḥ ǀ su-nītháḥ ǀ dadāśúṣe ǀ ajuryáḥ ǀ jaráyan ǀ arím ǀ

cā́ru-pratīkaḥ ǀ ā́-hutaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ su-nīthaḥ ǀ dadāśuṣe ǀ ajuryaḥ ǀ jarayan ǀ arim ǀ

cāru-pratīkaḥ ǀ ā-hutaḥ ǁ

02.008.03   (Mandala. Sukta. Rik)

2.5.29.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते॑ ।

यस्य॑ व्र॒तं न मीय॑ते ॥

Samhita Devanagari Nonaccented

य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते ।

यस्य व्रतं न मीयते ॥

Samhita Transcription Accented

yá u śriyā́ dámeṣvā́ doṣóṣási praśasyáte ǀ

yásya vratám ná mī́yate ǁ

Samhita Transcription Nonaccented

ya u śriyā dameṣvā doṣoṣasi praśasyate ǀ

yasya vratam na mīyate ǁ

Padapatha Devanagari Accented

यः । ऊं॒ इति॑ । श्रि॒या । दमे॑षु । आ । दो॒षा । उ॒षसि॑ । प्र॒ऽश॒स्यते॑ ।

यस्य॑ । व्र॒तम् । न । मीय॑ते ॥

Padapatha Devanagari Nonaccented

यः । ऊं इति । श्रिया । दमेषु । आ । दोषा । उषसि । प्रऽशस्यते ।

यस्य । व्रतम् । न । मीयते ॥

Padapatha Transcription Accented

yáḥ ǀ ūṃ íti ǀ śriyā́ ǀ dámeṣu ǀ ā́ ǀ doṣā́ ǀ uṣási ǀ pra-śasyáte ǀ

yásya ǀ vratám ǀ ná ǀ mī́yate ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ūṃ iti ǀ śriyā ǀ dameṣu ǀ ā ǀ doṣā ǀ uṣasi ǀ pra-śasyate ǀ

yasya ǀ vratam ǀ na ǀ mīyate ǁ

02.008.04   (Mandala. Sukta. Rik)

2.5.29.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य॒र्चिषा॑ ।

अं॒जा॒नो अ॒जरै॑र॒भि ॥

Samhita Devanagari Nonaccented

आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा ।

अंजानो अजरैरभि ॥

Samhita Transcription Accented

ā́ yáḥ svárṇá bhānúnā citró vibhā́tyarcíṣā ǀ

añjānó ajárairabhí ǁ

Samhita Transcription Nonaccented

ā yaḥ svarṇa bhānunā citro vibhātyarciṣā ǀ

añjāno ajarairabhi ǁ

Padapatha Devanagari Accented

आ । यः । स्वः॑ । न । भा॒नुना॑ । चि॒त्रः । वि॒ऽभाति॑ । अ॒र्चिषा॑ ।

अ॒ञ्जा॒नः । अ॒जरैः॑ । अ॒भि ॥

Padapatha Devanagari Nonaccented

आ । यः । स्वः । न । भानुना । चित्रः । विऽभाति । अर्चिषा ।

अञ्जानः । अजरैः । अभि ॥

Padapatha Transcription Accented

ā́ ǀ yáḥ ǀ sváḥ ǀ ná ǀ bhānúnā ǀ citráḥ ǀ vi-bhā́ti ǀ arcíṣā ǀ

añjānáḥ ǀ ajáraiḥ ǀ abhí ǁ

Padapatha Transcription Nonaccented

ā ǀ yaḥ ǀ svaḥ ǀ na ǀ bhānunā ǀ citraḥ ǀ vi-bhāti ǀ arciṣā ǀ

añjānaḥ ǀ ajaraiḥ ǀ abhi ǁ

02.008.05   (Mandala. Sukta. Rik)

2.5.29.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः ।

विश्वा॒ अधि॒ श्रियो॑ दधे ॥

Samhita Devanagari Nonaccented

अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः ।

विश्वा अधि श्रियो दधे ॥

Samhita Transcription Accented

átrimánu svarā́jyamagnímukthā́ni vāvṛdhuḥ ǀ

víśvā ádhi śríyo dadhe ǁ

Samhita Transcription Nonaccented

atrimanu svarājyamagnimukthāni vāvṛdhuḥ ǀ

viśvā adhi śriyo dadhe ǁ

Padapatha Devanagari Accented

अत्रि॑म् । अनु॑ । स्व॒ऽराज्य॑म् । अ॒ग्निम् । उ॒क्थानि॑ । व॒वृ॒धुः॒ ।

विश्वाः॑ । अधि॑ । श्रियः॑ । द॒धे॒ ॥

Padapatha Devanagari Nonaccented

अत्रिम् । अनु । स्वऽराज्यम् । अग्निम् । उक्थानि । ववृधुः ।

विश्वाः । अधि । श्रियः । दधे ॥

Padapatha Transcription Accented

átrim ǀ ánu ǀ sva-rā́jyam ǀ agním ǀ ukthā́ni ǀ vavṛdhuḥ ǀ

víśvāḥ ǀ ádhi ǀ śríyaḥ ǀ dadhe ǁ

Padapatha Transcription Nonaccented

atrim ǀ anu ǀ sva-rājyam ǀ agnim ǀ ukthāni ǀ vavṛdhuḥ ǀ

viśvāḥ ǀ adhi ǀ śriyaḥ ǀ dadhe ǁ

02.008.06   (Mandala. Sukta. Rik)

2.5.29.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नेरिंद्र॑स्य॒ सोम॑स्य दे॒वाना॑मू॒तिभि॑र्व॒यं ।

अरि॑ष्यंतः सचेमह्य॒भि ष्या॑म पृतन्य॒तः ॥

Samhita Devanagari Nonaccented

अग्नेरिंद्रस्य सोमस्य देवानामूतिभिर्वयं ।

अरिष्यंतः सचेमह्यभि ष्याम पृतन्यतः ॥

Samhita Transcription Accented

agnéríndrasya sómasya devā́nāmūtíbhirvayám ǀ

áriṣyantaḥ sacemahyabhí ṣyāma pṛtanyatáḥ ǁ

Samhita Transcription Nonaccented

agnerindrasya somasya devānāmūtibhirvayam ǀ

ariṣyantaḥ sacemahyabhi ṣyāma pṛtanyataḥ ǁ

Padapatha Devanagari Accented

अ॒ग्नेः । इन्द्र॑स्य । सोम॑स्य । दे॒वाना॑म् । ऊ॒तिऽभिः॑ । व॒यम् ।

अरि॑ष्यन्तः । स॒चे॒म॒हि॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ॥

Padapatha Devanagari Nonaccented

अग्नेः । इन्द्रस्य । सोमस्य । देवानाम् । ऊतिऽभिः । वयम् ।

अरिष्यन्तः । सचेमहि । अभि । स्याम । पृतन्यतः ॥

Padapatha Transcription Accented

agnéḥ ǀ índrasya ǀ sómasya ǀ devā́nām ǀ ūtí-bhiḥ ǀ vayám ǀ

áriṣyantaḥ ǀ sacemahi ǀ abhí ǀ syāma ǀ pṛtanyatáḥ ǁ

Padapatha Transcription Nonaccented

agneḥ ǀ indrasya ǀ somasya ǀ devānām ǀ ūti-bhiḥ ǀ vayam ǀ

ariṣyantaḥ ǀ sacemahi ǀ abhi ǀ syāma ǀ pṛtanyataḥ ǁ