SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 9

 

1. Info

To:    agni
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (1, 3); nicṛttriṣṭup (5, 6); paṅktiḥ (2); virāṭtrisṭup (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.009.01   (Mandala. Sukta. Rik)

2.6.01.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रंभ॒रः शुचि॑जिह्वो अ॒ग्निः ॥

Samhita Devanagari Nonaccented

नि होता होतृषदने विदानस्त्वेषो दीदिवाँ असदत्सुदक्षः ।

अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रंभरः शुचिजिह्वो अग्निः ॥

Samhita Transcription Accented

ní hótā hotṛṣádane vídānastveṣó dīdivā́m̐ asadatsudákṣaḥ ǀ

ádabdhavratapramatirvásiṣṭhaḥ sahasrambharáḥ śúcijihvo agníḥ ǁ

Samhita Transcription Nonaccented

ni hotā hotṛṣadane vidānastveṣo dīdivām̐ asadatsudakṣaḥ ǀ

adabdhavratapramatirvasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ ǁ

Padapatha Devanagari Accented

नि । होता॑ । हो॒तृ॒ऽसद॑ने । विदा॑नः । त्वे॒षः । दी॒दि॒ऽवान् । अ॒स॒द॒त् । सु॒ऽदक्षः॑ ।

अद॑ब्धव्रतऽप्रमतिः । वसि॑ष्ठः । स॒ह॒स्र॒म्ऽभ॒रः । शुचि॑ऽजिह्वः । अ॒ग्निः ॥

Padapatha Devanagari Nonaccented

नि । होता । होतृऽसदने । विदानः । त्वेषः । दीदिऽवान् । असदत् । सुऽदक्षः ।

अदब्धव्रतऽप्रमतिः । वसिष्ठः । सहस्रम्ऽभरः । शुचिऽजिह्वः । अग्निः ॥

Padapatha Transcription Accented

ní ǀ hótā ǀ hotṛ-sádane ǀ vídānaḥ ǀ tveṣáḥ ǀ dīdi-vā́n ǀ asadat ǀ su-dákṣaḥ ǀ

ádabdhavrata-pramatiḥ ǀ vásiṣṭhaḥ ǀ sahasram-bharáḥ ǀ śúci-jihvaḥ ǀ agníḥ ǁ

Padapatha Transcription Nonaccented

ni ǀ hotā ǀ hotṛ-sadane ǀ vidānaḥ ǀ tveṣaḥ ǀ dīdi-vān ǀ asadat ǀ su-dakṣaḥ ǀ

adabdhavrata-pramatiḥ ǀ vasiṣṭhaḥ ǀ sahasram-bharaḥ ǀ śuci-jihvaḥ ǀ agniḥ ǁ

02.009.02   (Mandala. Sukta. Rik)

2.6.01.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता ।

अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छं॒दीद्य॑द्बोधि गो॒पाः ॥

Samhita Devanagari Nonaccented

त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।

अग्ने तोकस्य नस्तने तनूनामप्रयुच्छंदीद्यद्बोधि गोपाः ॥

Samhita Transcription Accented

tvám dūtástvámu naḥ paraspā́stvám vásya ā́ vṛṣabha praṇetā́ ǀ

ágne tokásya nastáne tanū́nāmáprayucchandī́dyadbodhi gopā́ḥ ǁ

Samhita Transcription Nonaccented

tvam dūtastvamu naḥ paraspāstvam vasya ā vṛṣabha praṇetā ǀ

agne tokasya nastane tanūnāmaprayucchandīdyadbodhi gopāḥ ǁ

Padapatha Devanagari Accented

त्वम् । दू॒तः । त्वम् । ऊं॒ इति॑ । नः॒ । प॒रः॒ऽपाः । त्वम् । वस्यः॑ । आ । वृ॒ष॒भ॒ । प्र॒ऽने॒ता ।

अग्ने॑ । तो॒कस्य॑ । नः॒ । तने॑ । त॒नूना॑म् । अप्र॑ऽयुच्छन् । दीद्य॑त् । बो॒धि॒ । गो॒पाः ॥

Padapatha Devanagari Nonaccented

त्वम् । दूतः । त्वम् । ऊं इति । नः । परःऽपाः । त्वम् । वस्यः । आ । वृषभ । प्रऽनेता ।

अग्ने । तोकस्य । नः । तने । तनूनाम् । अप्रऽयुच्छन् । दीद्यत् । बोधि । गोपाः ॥

Padapatha Transcription Accented

tvám ǀ dūtáḥ ǀ tvám ǀ ūṃ íti ǀ naḥ ǀ paraḥ-pā́ḥ ǀ tvám ǀ vásyaḥ ǀ ā́ ǀ vṛṣabha ǀ pra-netā́ ǀ

ágne ǀ tokásya ǀ naḥ ǀ táne ǀ tanū́nām ǀ ápra-yucchan ǀ dī́dyat ǀ bodhi ǀ gopā́ḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ dūtaḥ ǀ tvam ǀ ūṃ iti ǀ naḥ ǀ paraḥ-pāḥ ǀ tvam ǀ vasyaḥ ǀ ā ǀ vṛṣabha ǀ pra-netā ǀ

agne ǀ tokasya ǀ naḥ ǀ tane ǀ tanūnām ǀ apra-yucchan ǀ dīdyat ǀ bodhi ǀ gopāḥ ǁ

02.009.03   (Mandala. Sukta. Rik)

2.6.01.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒धेम॑ ते पर॒मे जन्म॑न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे॑ ।

यस्मा॒द्योने॑रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ॥

Samhita Devanagari Nonaccented

विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे ।

यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥

Samhita Transcription Accented

vidhéma te paramé jánmannagne vidhéma stómairávare sadhásthe ǀ

yásmādyónerudā́rithā yáje tám prá tvé havī́ṃṣi juhure sámiddhe ǁ

Samhita Transcription Nonaccented

vidhema te parame janmannagne vidhema stomairavare sadhasthe ǀ

yasmādyonerudārithā yaje tam pra tve havīṃṣi juhure samiddhe ǁ

Padapatha Devanagari Accented

वि॒धेम॑ । ते॒ । प॒र॒मे । जन्म॑न् । अ॒ग्ने॒ । वि॒धेम॑ । स्तोमैः॑ । अव॑रे । स॒धऽस्थे॑ ।

यस्मा॑त् । योनेः॑ । उ॒त्ऽआरि॑थ । यजे॑ । तम् । प्र । त्वे इति॑ । ह॒वींषि॑ । जु॒हु॒रे॒ । सम्ऽइ॑द्धे ॥

Padapatha Devanagari Nonaccented

विधेम । ते । परमे । जन्मन् । अग्ने । विधेम । स्तोमैः । अवरे । सधऽस्थे ।

यस्मात् । योनेः । उत्ऽआरिथ । यजे । तम् । प्र । त्वे इति । हवींषि । जुहुरे । सम्ऽइद्धे ॥

Padapatha Transcription Accented

vidhéma ǀ te ǀ paramé ǀ jánman ǀ agne ǀ vidhéma ǀ stómaiḥ ǀ ávare ǀ sadhá-sthe ǀ

yásmāt ǀ yóneḥ ǀ ut-ā́ritha ǀ yáje ǀ tám ǀ prá ǀ tvé íti ǀ havī́ṃṣi ǀ juhure ǀ sám-iddhe ǁ

Padapatha Transcription Nonaccented

vidhema ǀ te ǀ parame ǀ janman ǀ agne ǀ vidhema ǀ stomaiḥ ǀ avare ǀ sadha-sthe ǀ

yasmāt ǀ yoneḥ ǀ ut-āritha ǀ yaje ǀ tam ǀ pra ǀ tve iti ǀ havīṃṣi ǀ juhure ǀ sam-iddhe ǁ

02.009.04   (Mandala. Sukta. Rik)

2.6.01.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ यज॑स्व ह॒विषा॒ यजी॑यांछ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ ।

त्वं ह्यसि॑ रयि॒पती॑ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता॑ ॥

Samhita Devanagari Nonaccented

अग्ने यजस्व हविषा यजीयांछ्रुष्टी देष्णमभि गृणीहि राधः ।

त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥

Samhita Transcription Accented

ágne yájasva havíṣā yájīyāñchruṣṭī́ deṣṇámabhí gṛṇīhi rā́dhaḥ ǀ

tvám hyási rayipátī rayīṇā́m tvám śukrásya vácaso manótā ǁ

Samhita Transcription Nonaccented

agne yajasva haviṣā yajīyāñchruṣṭī deṣṇamabhi gṛṇīhi rādhaḥ ǀ

tvam hyasi rayipatī rayīṇām tvam śukrasya vacaso manotā ǁ

Padapatha Devanagari Accented

अग्ने॑ । यज॑स्व । ह॒विषा॑ । यजी॑यान् । श्रु॒ष्टी । दे॒ष्णम् । अ॒भि । गृ॒णी॒हि॒ । राधः॑ ।

त्वम् । हि । असि॑ । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । त्वम् । शु॒क्रस्य॑ । वच॑सः । म॒नोता॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । यजस्व । हविषा । यजीयान् । श्रुष्टी । देष्णम् । अभि । गृणीहि । राधः ।

त्वम् । हि । असि । रयिऽपतिः । रयीणाम् । त्वम् । शुक्रस्य । वचसः । मनोता ॥

Padapatha Transcription Accented

ágne ǀ yájasva ǀ havíṣā ǀ yájīyān ǀ śruṣṭī́ ǀ deṣṇám ǀ abhí ǀ gṛṇīhi ǀ rā́dhaḥ ǀ

tvám ǀ hí ǀ ási ǀ rayi-pátiḥ ǀ rayīṇā́m ǀ tvám ǀ śukrásya ǀ vácasaḥ ǀ manótā ǁ

Padapatha Transcription Nonaccented

agne ǀ yajasva ǀ haviṣā ǀ yajīyān ǀ śruṣṭī ǀ deṣṇam ǀ abhi ǀ gṛṇīhi ǀ rādhaḥ ǀ

tvam ǀ hi ǀ asi ǀ rayi-patiḥ ǀ rayīṇām ǀ tvam ǀ śukrasya ǀ vacasaḥ ǀ manotā ǁ

02.009.05   (Mandala. Sukta. Rik)

2.6.01.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भयं॑ ते॒ न क्षी॑यते वस॒व्यं॑ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म ।

कृ॒धि क्षु॒मंतं॑ जरि॒तार॑मग्ने कृ॒धि पतिं॑ स्वप॒त्यस्य॑ रा॒यः ॥

Samhita Devanagari Nonaccented

उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म ।

कृधि क्षुमंतं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥

Samhita Transcription Accented

ubháyam te ná kṣīyate vasavyám divédive jā́yamānasya dasma ǀ

kṛdhí kṣumántam jaritā́ramagne kṛdhí pátim svapatyásya rāyáḥ ǁ

Samhita Transcription Nonaccented

ubhayam te na kṣīyate vasavyam divedive jāyamānasya dasma ǀ

kṛdhi kṣumantam jaritāramagne kṛdhi patim svapatyasya rāyaḥ ǁ

Padapatha Devanagari Accented

उ॒भय॑म् । ते॒ । न । क्षी॒य॒ते॒ । व॒स॒व्य॑म् । दि॒वेऽदि॑वे । जाय॑मानस्य । द॒स्म॒ ।

कृ॒धि । क्षु॒ऽमन्त॑म् । ज॒रि॒तार॑म् । अ॒ग्ने॒ । कृ॒धि । पति॑म् । सु॒ऽअ॒प॒त्यस्य॑ । रा॒यः ॥

Padapatha Devanagari Nonaccented

उभयम् । ते । न । क्षीयते । वसव्यम् । दिवेऽदिवे । जायमानस्य । दस्म ।

कृधि । क्षुऽमन्तम् । जरितारम् । अग्ने । कृधि । पतिम् । सुऽअपत्यस्य । रायः ॥

Padapatha Transcription Accented

ubháyam ǀ te ǀ ná ǀ kṣīyate ǀ vasavyám ǀ divé-dive ǀ jā́yamānasya ǀ dasma ǀ

kṛdhí ǀ kṣu-mántam ǀ jaritā́ram ǀ agne ǀ kṛdhí ǀ pátim ǀ su-apatyásya ǀ rāyáḥ ǁ

Padapatha Transcription Nonaccented

ubhayam ǀ te ǀ na ǀ kṣīyate ǀ vasavyam ǀ dive-dive ǀ jāyamānasya ǀ dasma ǀ

kṛdhi ǀ kṣu-mantam ǀ jaritāram ǀ agne ǀ kṛdhi ǀ patim ǀ su-apatyasya ǀ rāyaḥ ǁ

02.009.06   (Mandala. Sukta. Rik)

2.6.01.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सैनानी॑केन सुवि॒दत्रो॑ अ॒स्मे यष्टा॑ दे॒वाँ आय॑जिष्ठः स्व॒स्ति ।

अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने॑ द्यु॒मदु॒त रे॒वद्दि॑दीहि ॥

Samhita Devanagari Nonaccented

सैनानीकेन सुविदत्रो अस्मे यष्टा देवाँ आयजिष्ठः स्वस्ति ।

अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥

Samhita Transcription Accented

sáinā́nīkena suvidátro asmé yáṣṭā devā́m̐ ā́yajiṣṭhaḥ svastí ǀ

ádabdho gopā́ utá naḥ paraspā́ ágne dyumádutá reváddidīhi ǁ

Samhita Transcription Nonaccented

sainānīkena suvidatro asme yaṣṭā devām̐ āyajiṣṭhaḥ svasti ǀ

adabdho gopā uta naḥ paraspā agne dyumaduta revaddidīhi ǁ

Padapatha Devanagari Accented

सः । ए॒ना । अनी॑केन । सु॒ऽवि॒दत्रः॑ । अ॒स्मे इति॑ । यष्टा॑ । दे॒वान् । आऽय॑जिष्ठः । स्व॒स्ति ।

अद॑ब्धः । गो॒पाः । उ॒त । नः॒ । प॒रः॒ऽपाः । अग्ने॑ । द्यु॒ऽमत् । उ॒त । रे॒वत् । दि॒दी॒हि॒ ॥

Padapatha Devanagari Nonaccented

सः । एना । अनीकेन । सुऽविदत्रः । अस्मे इति । यष्टा । देवान् । आऽयजिष्ठः । स्वस्ति ।

अदब्धः । गोपाः । उत । नः । परःऽपाः । अग्ने । द्युऽमत् । उत । रेवत् । दिदीहि ॥

Padapatha Transcription Accented

sáḥ ǀ enā́ ǀ ánīkena ǀ su-vidátraḥ ǀ asmé íti ǀ yáṣṭā ǀ devā́n ǀ ā́-yajiṣṭhaḥ ǀ svastí ǀ

ádabdhaḥ ǀ gopā́ḥ ǀ utá ǀ naḥ ǀ paraḥ-pā́ḥ ǀ ágne ǀ dyu-mát ǀ utá ǀ revát ǀ didīhi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ enā ǀ anīkena ǀ su-vidatraḥ ǀ asme iti ǀ yaṣṭā ǀ devān ǀ ā-yajiṣṭhaḥ ǀ svasti ǀ

adabdhaḥ ǀ gopāḥ ǀ uta ǀ naḥ ǀ paraḥ-pāḥ ǀ agne ǀ dyu-mat ǀ uta ǀ revat ǀ didīhi ǁ