SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 10

 

1. Info

To:    agni
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 6); triṣṭup (3); nicṛttriṣṭup (4); paṅktiḥ (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.010.01   (Mandala. Sukta. Rik)

2.6.02.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जो॒हूत्रो॑ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः ।

श्रियं॒ वसा॑नो अ॒मृतो॒ विचे॑ता मर्मृ॒जेन्यः॑ श्रव॒स्यः१॒॑ स वा॒जी ॥

Samhita Devanagari Nonaccented

जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।

श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥

Samhita Transcription Accented

johū́tro agníḥ prathamáḥ pitéveḷáspadé mánuṣā yátsámiddhaḥ ǀ

śríyam vásāno amṛ́to vícetā marmṛjényaḥ śravasyáḥ sá vājī́ ǁ

Samhita Transcription Nonaccented

johūtro agniḥ prathamaḥ piteveḷaspade manuṣā yatsamiddhaḥ ǀ

śriyam vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī ǁ

Padapatha Devanagari Accented

जो॒हूत्रः॑ । अ॒ग्निः । प्र॒थ॒मः । पि॒ताऽइ॑व । इ॒ळः । प॒दे । मनु॑षा । यत् । सम्ऽइ॑द्धः ।

श्रिय॑म् । वसा॑नः । अ॒मृतः॑ । विऽचे॑ताः । म॒र्मृ॒जेन्यः॑ । श्र॒व॒स्यः॑ । सः । वा॒जी ॥

Padapatha Devanagari Nonaccented

जोहूत्रः । अग्निः । प्रथमः । पिताऽइव । इळः । पदे । मनुषा । यत् । सम्ऽइद्धः ।

श्रियम् । वसानः । अमृतः । विऽचेताः । मर्मृजेन्यः । श्रवस्यः । सः । वाजी ॥

Padapatha Transcription Accented

johū́traḥ ǀ agníḥ ǀ prathamáḥ ǀ pitā́-iva ǀ iḷáḥ ǀ padé ǀ mánuṣā ǀ yát ǀ sám-iddhaḥ ǀ

śríyam ǀ vásānaḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ marmṛjényaḥ ǀ śravasyáḥ ǀ sáḥ ǀ vājī́ ǁ

Padapatha Transcription Nonaccented

johūtraḥ ǀ agniḥ ǀ prathamaḥ ǀ pitā-iva ǀ iḷaḥ ǀ pade ǀ manuṣā ǀ yat ǀ sam-iddhaḥ ǀ

śriyam ǀ vasānaḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ marmṛjenyaḥ ǀ śravasyaḥ ǀ saḥ ǀ vājī ǁ

02.010.02   (Mandala. Sukta. Rik)

2.6.02.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रू॒या अ॒ग्निश्चि॒त्रभा॑नु॒र्हवं॑ मे॒ विश्वा॑भिर्गी॒र्भिर॒मृतो॒ विचे॑ताः ।

श्या॒वा रथं॑ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ॥

Samhita Devanagari Nonaccented

श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।

श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥

Samhita Transcription Accented

śrūyā́ agníścitrábhānurhávam me víśvābhirgīrbhíramṛ́to vícetāḥ ǀ

śyāvā́ rátham vahato róhitā votā́ruṣā́ha cakre víbhṛtraḥ ǁ

Samhita Transcription Nonaccented

śrūyā agniścitrabhānurhavam me viśvābhirgīrbhiramṛto vicetāḥ ǀ

śyāvā ratham vahato rohitā votāruṣāha cakre vibhṛtraḥ ǁ

Padapatha Devanagari Accented

श्रु॒याः । अ॒ग्निः । चि॒त्रऽभा॑नुः । हव॑म् । मे॒ । विश्वा॑भिः । गीः॒ऽभिः । अ॒मृतः॑ । विऽचे॑ताः ।

श्या॒वा । रथ॑म् । व॒ह॒तः॒ । रोहि॑ता । वा॒ । उ॒त । अ॒रु॒षा । अह॑ । च॒क्रे॒ । विऽभृ॑त्रः ॥

Padapatha Devanagari Nonaccented

श्रुयाः । अग्निः । चित्रऽभानुः । हवम् । मे । विश्वाभिः । गीःऽभिः । अमृतः । विऽचेताः ।

श्यावा । रथम् । वहतः । रोहिता । वा । उत । अरुषा । अह । चक्रे । विऽभृत्रः ॥

Padapatha Transcription Accented

śruyā́ḥ ǀ agníḥ ǀ citrá-bhānuḥ ǀ hávam ǀ me ǀ víśvābhiḥ ǀ gīḥ-bhíḥ ǀ amṛ́taḥ ǀ ví-cetāḥ ǀ

śyāvā́ ǀ rátham ǀ vahataḥ ǀ róhitā ǀ vā ǀ utá ǀ aruṣā́ ǀ áha ǀ cakre ǀ ví-bhṛtraḥ ǁ

Padapatha Transcription Nonaccented

śruyāḥ ǀ agniḥ ǀ citra-bhānuḥ ǀ havam ǀ me ǀ viśvābhiḥ ǀ gīḥ-bhiḥ ǀ amṛtaḥ ǀ vi-cetāḥ ǀ

śyāvā ǀ ratham ǀ vahataḥ ǀ rohitā ǀ vā ǀ uta ǀ aruṣā ǀ aha ǀ cakre ǀ vi-bhṛtraḥ ǁ

02.010.03   (Mandala. Sukta. Rik)

2.6.02.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त्ता॒नाया॑मजनय॒न्त्सुषू॑तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा॑सु॒ गर्भः॑ ।

शिरि॑णायां चिद॒क्तुना॒ महो॑भि॒रप॑रीवृतो वसति॒ प्रचे॑ताः ॥

Samhita Devanagari Nonaccented

उत्तानायामजनयन्त्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।

शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥

Samhita Transcription Accented

uttānā́yāmajanayantsúṣūtam bhúvadagníḥ purupéśāsu gárbhaḥ ǀ

śíriṇāyām cidaktúnā máhobhiráparīvṛto vasati prácetāḥ ǁ

Samhita Transcription Nonaccented

uttānāyāmajanayantsuṣūtam bhuvadagniḥ purupeśāsu garbhaḥ ǀ

śiriṇāyām cidaktunā mahobhiraparīvṛto vasati pracetāḥ ǁ

Padapatha Devanagari Accented

उ॒त्ता॒नाया॑म् । अ॒ज॒न॒य॒न् । सुऽसू॑तम् । भुव॑त् । अ॒ग्निः । पु॒रु॒ऽपेशा॑सु । गर्भः॑ ।

शिरि॑णायाम् । चि॒त् । अ॒क्तुना॑ । महः॑ऽभिः । अप॑रिऽवृतः । व॒स॒ति॒ । प्रऽचे॑ताः ॥

Padapatha Devanagari Nonaccented

उत्तानायाम् । अजनयन् । सुऽसूतम् । भुवत् । अग्निः । पुरुऽपेशासु । गर्भः ।

शिरिणायाम् । चित् । अक्तुना । महःऽभिः । अपरिऽवृतः । वसति । प्रऽचेताः ॥

Padapatha Transcription Accented

uttānā́yām ǀ ajanayan ǀ sú-sūtam ǀ bhúvat ǀ agníḥ ǀ puru-péśāsu ǀ gárbhaḥ ǀ

śíriṇāyām ǀ cit ǀ aktúnā ǀ máhaḥ-bhiḥ ǀ ápari-vṛtaḥ ǀ vasati ǀ prá-cetāḥ ǁ

Padapatha Transcription Nonaccented

uttānāyām ǀ ajanayan ǀ su-sūtam ǀ bhuvat ǀ agniḥ ǀ puru-peśāsu ǀ garbhaḥ ǀ

śiriṇāyām ǀ cit ǀ aktunā ǀ mahaḥ-bhiḥ ǀ apari-vṛtaḥ ǀ vasati ǀ pra-cetāḥ ǁ

02.010.04   (Mandala. Sukta. Rik)

2.6.02.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जिघ॑र्म्य॒ग्निं ह॒विषा॑ घृ॒तेन॑ प्रतिक्षि॒यंतं॒ भुव॑नानि॒ विश्वा॑ ।

पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हंतं॒ व्यचि॑ष्ठ॒मन्नै॑ रभ॒सं दृशा॑नं ॥

Samhita Devanagari Nonaccented

जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियंतं भुवनानि विश्वा ।

पृथुं तिरश्चा वयसा बृहंतं व्यचिष्ठमन्नै रभसं दृशानं ॥

Samhita Transcription Accented

jígharmyagním havíṣā ghṛténa pratikṣiyántam bhúvanāni víśvā ǀ

pṛthúm tiraścā́ váyasā bṛhántam vyáciṣṭhamánnai rabhasám dṛ́śānam ǁ

Samhita Transcription Nonaccented

jigharmyagnim haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā ǀ

pṛthum tiraścā vayasā bṛhantam vyaciṣṭhamannai rabhasam dṛśānam ǁ

Padapatha Devanagari Accented

जिघ॑र्मि । अ॒ग्निम् । ह॒विषा॑ । घृ॒तेन॑ । प्र॒ति॒ऽक्षि॒यन्त॑म् । भुव॑नानि । विश्वा॑ ।

पृ॒थुम् । ति॒र॒श्चा । वय॑सा । बृ॒हन्त॑म् । व्यचि॑ष्ठम् । अन्नैः॑ । र॒भ॒सम् । दृशा॑नम् ॥

Padapatha Devanagari Nonaccented

जिघर्मि । अग्निम् । हविषा । घृतेन । प्रतिऽक्षियन्तम् । भुवनानि । विश्वा ।

पृथुम् । तिरश्चा । वयसा । बृहन्तम् । व्यचिष्ठम् । अन्नैः । रभसम् । दृशानम् ॥

Padapatha Transcription Accented

jígharmi ǀ agním ǀ havíṣā ǀ ghṛténa ǀ prati-kṣiyántam ǀ bhúvanāni ǀ víśvā ǀ

pṛthúm ǀ tiraścā́ ǀ váyasā ǀ bṛhántam ǀ vyáciṣṭham ǀ ánnaiḥ ǀ rabhasám ǀ dṛ́śānam ǁ

Padapatha Transcription Nonaccented

jigharmi ǀ agnim ǀ haviṣā ǀ ghṛtena ǀ prati-kṣiyantam ǀ bhuvanāni ǀ viśvā ǀ

pṛthum ǀ tiraścā ǀ vayasā ǀ bṛhantam ǀ vyaciṣṭham ǀ annaiḥ ǀ rabhasam ǀ dṛśānam ǁ

02.010.05   (Mandala. Sukta. Rik)

2.6.02.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वि॒श्वतः॑ प्र॒त्यंचं॑ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत ।

मर्य॑श्रीः स्पृह॒यद्व॑र्णो अ॒ग्निर्नाभि॒मृशे॑ त॒न्वा॒३॒॑ जर्भु॑राणः ॥

Samhita Devanagari Nonaccented

आ विश्वतः प्रत्यंचं जिघर्म्यरक्षसा मनसा तज्जुषेत ।

मर्यश्रीः स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥

Samhita Transcription Accented

ā́ viśvátaḥ pratyáñcam jigharmyarakṣásā mánasā tájjuṣeta ǀ

máryaśrīḥ spṛhayádvarṇo agnírnā́bhimṛ́śe tanvā́ járbhurāṇaḥ ǁ

Samhita Transcription Nonaccented

ā viśvataḥ pratyañcam jigharmyarakṣasā manasā tajjuṣeta ǀ

maryaśrīḥ spṛhayadvarṇo agnirnābhimṛśe tanvā jarbhurāṇaḥ ǁ

Padapatha Devanagari Accented

आ । वि॒श्वतः॑ । प्र॒त्यञ्च॑म् । जि॒घ॒र्मि॒ । अ॒र॒क्षसा॑ । मन॑सा । तत् । जु॒षे॒त॒ ।

मर्य॑ऽश्रीः । स्पृ॒ह॒यत्ऽव॑र्णः । अ॒ग्निः । न । अ॒भि॒ऽमृशे॑ । त॒न्वा॑ । जर्भु॑राणः ॥

Padapatha Devanagari Nonaccented

आ । विश्वतः । प्रत्यञ्चम् । जिघर्मि । अरक्षसा । मनसा । तत् । जुषेत ।

मर्यऽश्रीः । स्पृहयत्ऽवर्णः । अग्निः । न । अभिऽमृशे । तन्वा । जर्भुराणः ॥

Padapatha Transcription Accented

ā́ ǀ viśvátaḥ ǀ pratyáñcam ǀ jigharmi ǀ arakṣásā ǀ mánasā ǀ tát ǀ juṣeta ǀ

márya-śrīḥ ǀ spṛhayát-varṇaḥ ǀ agníḥ ǀ ná ǀ abhi-mṛ́śe ǀ tanvā́ ǀ járbhurāṇaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ viśvataḥ ǀ pratyañcam ǀ jigharmi ǀ arakṣasā ǀ manasā ǀ tat ǀ juṣeta ǀ

marya-śrīḥ ǀ spṛhayat-varṇaḥ ǀ agniḥ ǀ na ǀ abhi-mṛśe ǀ tanvā ǀ jarbhurāṇaḥ ǁ

02.010.06   (Mandala. Sukta. Rik)

2.6.02.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज्ञे॒या भा॒गं स॑हसा॒नो वरे॑ण॒ त्वादू॑तासो मनु॒वद्व॑देम ।

अनू॑नम॒ग्निं जु॒ह्वा॑ वच॒स्या म॑धु॒पृचं॑ धन॒सा जो॑हवीमि ॥

Samhita Devanagari Nonaccented

ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।

अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥

Samhita Transcription Accented

jñeyā́ bhāgám sahasānó váreṇa tvā́dūtāso manuvádvadema ǀ

ánūnamagním juhvā́ vacasyā́ madhupṛ́cam dhanasā́ johavīmi ǁ

Samhita Transcription Nonaccented

jñeyā bhāgam sahasāno vareṇa tvādūtāso manuvadvadema ǀ

anūnamagnim juhvā vacasyā madhupṛcam dhanasā johavīmi ǁ

Padapatha Devanagari Accented

ज्ञे॒याः । भा॒गम् । स॒ह॒सा॒नः । वरे॑ण । त्वाऽदू॑तासः । म॒नु॒ऽवत् । व॒दे॒म॒ ।

अनू॑नम् । अ॒ग्निम् । जु॒ह्वा॑ । व॒च॒स्या । म॒धु॒ऽपृच॑म् । ध॒न॒ऽसाः । जो॒ह॒वी॒मि॒ ॥

Padapatha Devanagari Nonaccented

ज्ञेयाः । भागम् । सहसानः । वरेण । त्वाऽदूतासः । मनुऽवत् । वदेम ।

अनूनम् । अग्निम् । जुह्वा । वचस्या । मधुऽपृचम् । धनऽसाः । जोहवीमि ॥

Padapatha Transcription Accented

jñeyā́ḥ ǀ bhāgám ǀ sahasānáḥ ǀ váreṇa ǀ tvā́-dūtāsaḥ ǀ manu-vát ǀ vadema ǀ

ánūnam ǀ agním ǀ juhvā́ ǀ vacasyā́ ǀ madhu-pṛ́cam ǀ dhana-sā́ḥ ǀ johavīmi ǁ

Padapatha Transcription Nonaccented

jñeyāḥ ǀ bhāgam ǀ sahasānaḥ ǀ vareṇa ǀ tvā-dūtāsaḥ ǀ manu-vat ǀ vadema ǀ

anūnam ǀ agnim ǀ juhvā ǀ vacasyā ǀ madhu-pṛcam ǀ dhana-sāḥ ǀ johavīmi ǁ