SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 11

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛtpaṅkti (3, 4, 6, 11, 12, 14, 18); paṅktiḥ (1, 8, 10, 13, 19, 20); bhurikpaṅkti (2, 9); bhurigbṛhatī (16, 17); svarāḍbṛhatī (5); virāṭpaṅkti (7); bṛhatī (15); triṣṭup (21)

2nd set of styles: virāṭsthānā triṣṭubh (1-20); triṣṭubh (21)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.011.01   (Mandala. Sukta. Rik)

2.6.03.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रु॒धी हव॑मिंद्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू॑नां ।

इ॒मा हि त्वामूर्जो॑ व॒र्धयं॑ति वसू॒यवः॒ सिंध॑वो॒ न क्षरं॑तः ॥

Samhita Devanagari Nonaccented

श्रुधी हवमिंद्र मा रिषण्यः स्याम ते दावने वसूनां ।

इमा हि त्वामूर्जो वर्धयंति वसूयवः सिंधवो न क्षरंतः ॥

Samhita Transcription Accented

śrudhī́ hávamindra mā́ riṣaṇyaḥ syā́ma te dāváne vásūnām ǀ

imā́ hí tvā́mū́rjo vardháyanti vasūyávaḥ síndhavo ná kṣárantaḥ ǁ

Samhita Transcription Nonaccented

śrudhī havamindra mā riṣaṇyaḥ syāma te dāvane vasūnām ǀ

imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣarantaḥ ǁ

Padapatha Devanagari Accented

श्रु॒धि । हव॑म् । इ॒न्द्र॒ । मा । रि॒ष॒ण्यः॒ । स्याम॑ । ते॒ । दा॒वने॑ । वसू॑नाम् ।

इ॒माः । हि । त्वाम् । ऊर्जः॑ । व॒र्धय॑न्ति । व॒सु॒ऽयवः॑ । सिन्ध॑वः । न । क्षर॑न्तः ॥

Padapatha Devanagari Nonaccented

श्रुधि । हवम् । इन्द्र । मा । रिषण्यः । स्याम । ते । दावने । वसूनाम् ।

इमाः । हि । त्वाम् । ऊर्जः । वर्धयन्ति । वसुऽयवः । सिन्धवः । न । क्षरन्तः ॥

Padapatha Transcription Accented

śrudhí ǀ hávam ǀ indra ǀ mā́ ǀ riṣaṇyaḥ ǀ syā́ma ǀ te ǀ dāváne ǀ vásūnām ǀ

imā́ḥ ǀ hí ǀ tvā́m ǀ ū́rjaḥ ǀ vardháyanti ǀ vasu-yávaḥ ǀ síndhavaḥ ǀ ná ǀ kṣárantaḥ ǁ

Padapatha Transcription Nonaccented

śrudhi ǀ havam ǀ indra ǀ mā ǀ riṣaṇyaḥ ǀ syāma ǀ te ǀ dāvane ǀ vasūnām ǀ

imāḥ ǀ hi ǀ tvām ǀ ūrjaḥ ǀ vardhayanti ǀ vasu-yavaḥ ǀ sindhavaḥ ǀ na ǀ kṣarantaḥ ǁ

02.011.02   (Mandala. Sukta. Rik)

2.6.03.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सृ॒जो म॒हीरिं॑द्र॒ या अपि॑न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः ।

अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा॑भिनदु॒क्थैर्वा॑वृधा॒नः ॥

Samhita Devanagari Nonaccented

सृजो महीरिंद्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।

अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः ॥

Samhita Transcription Accented

sṛjó mahī́rindra yā́ ápinvaḥ páriṣṭhitā áhinā śūra pūrvī́ḥ ǀ

ámartyam ciddāsám mányamānamávābhinaduktháirvāvṛdhānáḥ ǁ

Samhita Transcription Nonaccented

sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ ǀ

amartyam ciddāsam manyamānamavābhinadukthairvāvṛdhānaḥ ǁ

Padapatha Devanagari Accented

सृ॒जः । म॒हीः । इ॒न्द्र॒ । याः । अपि॑न्वः । परि॑ऽस्थिताः । अहि॑ना । शू॒र॒ । पू॒र्वीः ।

अम॑र्त्यम् । चि॒त् । दा॒सम् । मन्य॑मानम् । अव॑ । अ॒भि॒न॒त् । उ॒क्थैः । व॒वृ॒धा॒नः ॥

Padapatha Devanagari Nonaccented

सृजः । महीः । इन्द्र । याः । अपिन्वः । परिऽस्थिताः । अहिना । शूर । पूर्वीः ।

अमर्त्यम् । चित् । दासम् । मन्यमानम् । अव । अभिनत् । उक्थैः । ववृधानः ॥

Padapatha Transcription Accented

sṛjáḥ ǀ mahī́ḥ ǀ indra ǀ yā́ḥ ǀ ápinvaḥ ǀ pári-sthitāḥ ǀ áhinā ǀ śūra ǀ pūrvī́ḥ ǀ

ámartyam ǀ cit ǀ dāsám ǀ mányamānam ǀ áva ǀ abhinat ǀ uktháiḥ ǀ vavṛdhānáḥ ǁ

Padapatha Transcription Nonaccented

sṛjaḥ ǀ mahīḥ ǀ indra ǀ yāḥ ǀ apinvaḥ ǀ pari-sthitāḥ ǀ ahinā ǀ śūra ǀ pūrvīḥ ǀ

amartyam ǀ cit ǀ dāsam ǀ manyamānam ǀ ava ǀ abhinat ǀ ukthaiḥ ǀ vavṛdhānaḥ ǁ

02.011.03   (Mandala. Sukta. Rik)

2.6.03.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्थेष्विन्नु शू॑र॒ येषु॑ चा॒कन्स्तोमे॑ष्विंद्र रु॒द्रिये॑षु च ।

तुभ्येदे॒ता यासु॑ मंदसा॒नः प्र वा॒यवे॑ सिस्रते॒ न शु॒भ्राः ॥

Samhita Devanagari Nonaccented

उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विंद्र रुद्रियेषु च ।

तुभ्येदेता यासु मंदसानः प्र वायवे सिस्रते न शुभ्राः ॥

Samhita Transcription Accented

ukthéṣvínnú śūra yéṣu cākánstómeṣvindra rudríyeṣu ca ǀ

túbhyédetā́ yā́su mandasānáḥ prá vāyáve sisrate ná śubhrā́ḥ ǁ

Samhita Transcription Nonaccented

uktheṣvinnu śūra yeṣu cākanstomeṣvindra rudriyeṣu ca ǀ

tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ ǁ

Padapatha Devanagari Accented

उ॒क्थेषु॑ । इत् । नु । शू॒र॒ । येषु॑ । चा॒कन् । स्तोमे॑षु । इ॒न्द्र॒ । रु॒द्रिये॑षु । च॒ ।

तुभ्य॑ । इत् । ए॒ताः । यासु॑ । म॒न्द॒सा॒नः । प्र । वा॒यवे॑ । सि॒स्र॒ते॒ । न । शु॒भ्राः ॥

Padapatha Devanagari Nonaccented

उक्थेषु । इत् । नु । शूर । येषु । चाकन् । स्तोमेषु । इन्द्र । रुद्रियेषु । च ।

तुभ्य । इत् । एताः । यासु । मन्दसानः । प्र । वायवे । सिस्रते । न । शुभ्राः ॥

Padapatha Transcription Accented

ukthéṣu ǀ ít ǀ nú ǀ śūra ǀ yéṣu ǀ cākán ǀ stómeṣu ǀ indra ǀ rudríyeṣu ǀ ca ǀ

túbhya ǀ ít ǀ etā́ḥ ǀ yā́su ǀ mandasānáḥ ǀ prá ǀ vāyáve ǀ sisrate ǀ ná ǀ śubhrā́ḥ ǁ

Padapatha Transcription Nonaccented

uktheṣu ǀ it ǀ nu ǀ śūra ǀ yeṣu ǀ cākan ǀ stomeṣu ǀ indra ǀ rudriyeṣu ǀ ca ǀ

tubhya ǀ it ǀ etāḥ ǀ yāsu ǀ mandasānaḥ ǀ pra ǀ vāyave ǀ sisrate ǀ na ǀ śubhrāḥ ǁ

02.011.04   (Mandala. Sukta. Rik)

2.6.03.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒भ्रं नु ते॒ शुष्मं॑ व॒र्धयं॑तः शु॒भ्रं वज्रं॑ बा॒ह्वोर्दधा॑नाः ।

शु॒भ्रस्त्वमिं॑द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये॑ण सह्याः ॥

Samhita Devanagari Nonaccented

शुभ्रं नु ते शुष्मं वर्धयंतः शुभ्रं वज्रं बाह्वोर्दधानाः ।

शुभ्रस्त्वमिंद्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥

Samhita Transcription Accented

śubhrám nú te śúṣmam vardháyantaḥ śubhrám vájram bāhvórdádhānāḥ ǀ

śubhrástvámindra vāvṛdhānó asmé dā́sīrvíśaḥ sū́ryeṇa sahyāḥ ǁ

Samhita Transcription Nonaccented

śubhram nu te śuṣmam vardhayantaḥ śubhram vajram bāhvordadhānāḥ ǀ

śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ ǁ

Padapatha Devanagari Accented

शु॒भ्रम् । नु । ते॒ । शुष्म॑म् । व॒र्धय॑न्तः । शु॒भ्रम् । वज्र॑म् । बा॒ह्वोः । दधा॑नाः ।

शु॒भ्रः । त्वम् । इ॒न्द्र॒ । व॒वृ॒धा॒नः । अ॒स्मे इति॑ । दासीः॑ । विशः॑ । सूर्ये॑ण । स॒ह्याः॒ ॥

Padapatha Devanagari Nonaccented

शुभ्रम् । नु । ते । शुष्मम् । वर्धयन्तः । शुभ्रम् । वज्रम् । बाह्वोः । दधानाः ।

शुभ्रः । त्वम् । इन्द्र । ववृधानः । अस्मे इति । दासीः । विशः । सूर्येण । सह्याः ॥

Padapatha Transcription Accented

śubhrám ǀ nú ǀ te ǀ śúṣmam ǀ vardháyantaḥ ǀ śubhrám ǀ vájram ǀ bāhvóḥ ǀ dádhānāḥ ǀ

śubhráḥ ǀ tvám ǀ indra ǀ vavṛdhānáḥ ǀ asmé íti ǀ dā́sīḥ ǀ víśaḥ ǀ sū́ryeṇa ǀ sahyāḥ ǁ

Padapatha Transcription Nonaccented

śubhram ǀ nu ǀ te ǀ śuṣmam ǀ vardhayantaḥ ǀ śubhram ǀ vajram ǀ bāhvoḥ ǀ dadhānāḥ ǀ

śubhraḥ ǀ tvam ǀ indra ǀ vavṛdhānaḥ ǀ asme iti ǀ dāsīḥ ǀ viśaḥ ǀ sūryeṇa ǀ sahyāḥ ǁ

02.011.05   (Mandala. Sukta. Rik)

2.6.03.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गुहा॑ हि॒तं गुह्यं॑ गू॒ळ्हम॒प्स्वपी॑वृतं मा॒यिनं॑ क्षि॒यंतं॑ ।

उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं॑ शूर वी॒र्ये॑ण ॥

Samhita Devanagari Nonaccented

गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियंतं ।

उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥

Samhita Transcription Accented

gúhā hitám gúhyam gūḷhámapsvápīvṛtam māyínam kṣiyántam ǀ

utó apó dyā́m tastabhvā́ṃsamáhannáhim śūra vīryéṇa ǁ

Samhita Transcription Nonaccented

guhā hitam guhyam gūḷhamapsvapīvṛtam māyinam kṣiyantam ǀ

uto apo dyām tastabhvāṃsamahannahim śūra vīryeṇa ǁ

Padapatha Devanagari Accented

गुहा॑ । हि॒तम् । गुह्य॑म् । गू॒ळ्हम् । अ॒प्ऽसु । अपि॑ऽवृतम् । मा॒यिन॑म् । क्षि॒यन्त॑म् ।

उ॒तो इति॑ । अ॒पः । द्याम् । त॒स्त॒भ्वांस॑म् । अह॑न् । अहि॑म् । शू॒र॒ । वी॒र्ये॑ण ॥

Padapatha Devanagari Nonaccented

गुहा । हितम् । गुह्यम् । गूळ्हम् । अप्ऽसु । अपिऽवृतम् । मायिनम् । क्षियन्तम् ।

उतो इति । अपः । द्याम् । तस्तभ्वांसम् । अहन् । अहिम् । शूर । वीर्येण ॥

Padapatha Transcription Accented

gúhā ǀ hitám ǀ gúhyam ǀ gūḷhám ǀ ap-sú ǀ ápi-vṛtam ǀ māyínam ǀ kṣiyántam ǀ

utó íti ǀ apáḥ ǀ dyā́m ǀ tastabhvā́ṃsam ǀ áhan ǀ áhim ǀ śūra ǀ vīryéṇa ǁ

Padapatha Transcription Nonaccented

guhā ǀ hitam ǀ guhyam ǀ gūḷham ǀ ap-su ǀ api-vṛtam ǀ māyinam ǀ kṣiyantam ǀ

uto iti ǀ apaḥ ǀ dyām ǀ tastabhvāṃsam ǀ ahan ǀ ahim ǀ śūra ǀ vīryeṇa ǁ

02.011.06   (Mandala. Sukta. Rik)

2.6.04.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तवा॒ नु त॑ इंद्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ ।

स्तवा॒ वज्रं॑ बा॒ह्वोरु॒शंतं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ॥

Samhita Devanagari Nonaccented

स्तवा नु त इंद्र पूर्व्या महान्युत स्तवाम नूतना कृतानि ।

स्तवा वज्रं बाह्वोरुशंतं स्तवा हरी सूर्यस्य केतू ॥

Samhita Transcription Accented

stávā nú ta indra pūrvyā́ mahā́nyutá stavāma nū́tanā kṛtā́ni ǀ

stávā vájram bāhvóruśántam stávā hárī sū́ryasya ketū́ ǁ

Samhita Transcription Nonaccented

stavā nu ta indra pūrvyā mahānyuta stavāma nūtanā kṛtāni ǀ

stavā vajram bāhvoruśantam stavā harī sūryasya ketū ǁ

Padapatha Devanagari Accented

स्तव॑ । नु । ते॒ । इ॒न्द्र॒ । पू॒र्व्या । म॒हानि॑ । उ॒त । स्त॒वा॒म॒ । नूत॑ना । कृ॒तानि॑ ।

स्तव॑ । वज्र॑म् । बा॒ह्वोः । उ॒शन्त॑म् । स्तव॑ । हरी॒ इति॑ । सूर्य॑स्य । के॒तू इति॑ ॥

Padapatha Devanagari Nonaccented

स्तव । नु । ते । इन्द्र । पूर्व्या । महानि । उत । स्तवाम । नूतना । कृतानि ।

स्तव । वज्रम् । बाह्वोः । उशन्तम् । स्तव । हरी इति । सूर्यस्य । केतू इति ॥

Padapatha Transcription Accented

stáva ǀ nú ǀ te ǀ indra ǀ pūrvyā́ ǀ mahā́ni ǀ utá ǀ stavāma ǀ nū́tanā ǀ kṛtā́ni ǀ

stáva ǀ vájram ǀ bāhvóḥ ǀ uśántam ǀ stáva ǀ hárī íti ǀ sū́ryasya ǀ ketū́ íti ǁ

Padapatha Transcription Nonaccented

stava ǀ nu ǀ te ǀ indra ǀ pūrvyā ǀ mahāni ǀ uta ǀ stavāma ǀ nūtanā ǀ kṛtāni ǀ

stava ǀ vajram ǀ bāhvoḥ ǀ uśantam ǀ stava ǀ harī iti ǀ sūryasya ǀ ketū iti ǁ

02.011.07   (Mandala. Sukta. Rik)

2.6.04.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरी॒ नु त॑ इंद्र वा॒जयं॑ता घृत॒श्चुतं॑ स्वा॒रम॑स्वार्ष्टां ।

वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं॑स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ॥

Samhita Devanagari Nonaccented

हरी नु त इंद्र वाजयंता घृतश्चुतं स्वारमस्वार्ष्टां ।

वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥

Samhita Transcription Accented

hárī nú ta indra vājáyantā ghṛtaścútam svārámasvārṣṭām ǀ

ví samanā́ bhū́miraprathiṣṭā́raṃsta párvataścitsariṣyán ǁ

Samhita Transcription Nonaccented

harī nu ta indra vājayantā ghṛtaścutam svāramasvārṣṭām ǀ

vi samanā bhūmiraprathiṣṭāraṃsta parvataścitsariṣyan ǁ

Padapatha Devanagari Accented

हरी॒ इति॑ । नु । ते॒ । इ॒न्द्र॒ । वा॒जय॑न्ता । घृ॒त॒ऽश्चुत॑म् । स्वा॒रम् । अ॒स्वा॒र्ष्टा॒म् ।

वि । स॒म॒ना । भूमिः॑ । अ॒प्र॒थि॒ष्ट । अरं॑स्त । पर्व॑तः । चि॒त् । स॒रि॒ष्यन् ॥

Padapatha Devanagari Nonaccented

हरी इति । नु । ते । इन्द्र । वाजयन्ता । घृतऽश्चुतम् । स्वारम् । अस्वार्ष्टाम् ।

वि । समना । भूमिः । अप्रथिष्ट । अरंस्त । पर्वतः । चित् । सरिष्यन् ॥

Padapatha Transcription Accented

hárī íti ǀ nú ǀ te ǀ indra ǀ vājáyantā ǀ ghṛta-ścútam ǀ svārám ǀ asvārṣṭām ǀ

ví ǀ samanā́ ǀ bhū́miḥ ǀ aprathiṣṭá ǀ áraṃsta ǀ párvataḥ ǀ cit ǀ sariṣyán ǁ

Padapatha Transcription Nonaccented

harī iti ǀ nu ǀ te ǀ indra ǀ vājayantā ǀ ghṛta-ścutam ǀ svāram ǀ asvārṣṭām ǀ

vi ǀ samanā ǀ bhūmiḥ ǀ aprathiṣṭa ǀ araṃsta ǀ parvataḥ ǀ cit ǀ sariṣyan ǁ

02.011.08   (Mandala. Sukta. Rik)

2.6.04.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्त्सं मा॒तृभि॑र्वावशा॒नो अ॑क्रान् ।

दू॒रे पा॒रे वाणीं॑ व॒र्धयं॑त॒ इंद्रे॑षितां ध॒मनिं॑ पप्रथ॒न्नि ॥

Samhita Devanagari Nonaccented

नि पर्वतः साद्यप्रयुच्छन्त्सं मातृभिर्वावशानो अक्रान् ।

दूरे पारे वाणीं वर्धयंत इंद्रेषितां धमनिं पप्रथन्नि ॥

Samhita Transcription Accented

ní párvataḥ sādyáprayucchantsám mātṛ́bhirvāvaśānó akrān ǀ

dūré pāré vā́ṇīm vardháyanta índreṣitām dhamánim paprathanní ǁ

Samhita Transcription Nonaccented

ni parvataḥ sādyaprayucchantsam mātṛbhirvāvaśāno akrān ǀ

dūre pāre vāṇīm vardhayanta indreṣitām dhamanim paprathanni ǁ

Padapatha Devanagari Accented

नि । पर्व॑तः । सा॒दि॒ । अप्र॑ऽयुच्छन् । सम् । मा॒तृऽभिः॑ । वा॒व॒शा॒नः । अ॒क्रा॒न् ।

दू॒रे । पा॒रे । वाणी॑म् । व॒र्धय॑न्तः । इन्द्र॑ऽइषिताम् । ध॒मनि॑म् । प॒प्र॒थ॒न् । नि ॥

Padapatha Devanagari Nonaccented

नि । पर्वतः । सादि । अप्रऽयुच्छन् । सम् । मातृऽभिः । वावशानः । अक्रान् ।

दूरे । पारे । वाणीम् । वर्धयन्तः । इन्द्रऽइषिताम् । धमनिम् । पप्रथन् । नि ॥

Padapatha Transcription Accented

ní ǀ párvataḥ ǀ sādi ǀ ápra-yucchan ǀ sám ǀ mātṛ́-bhiḥ ǀ vāvaśānáḥ ǀ akrān ǀ

dūré ǀ pāré ǀ vā́ṇīm ǀ vardháyantaḥ ǀ índra-iṣitām ǀ dhamánim ǀ paprathan ǀ ní ǁ

Padapatha Transcription Nonaccented

ni ǀ parvataḥ ǀ sādi ǀ apra-yucchan ǀ sam ǀ mātṛ-bhiḥ ǀ vāvaśānaḥ ǀ akrān ǀ

dūre ǀ pāre ǀ vāṇīm ǀ vardhayantaḥ ǀ indra-iṣitām ǀ dhamanim ǀ paprathan ǀ ni ǁ

02.011.09   (Mandala. Sukta. Rik)

2.6.04.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ म॒हां सिंधु॑मा॒शया॑नं माया॒विनं॑ वृ॒त्रम॑स्फुर॒न्निः ।

अरे॑जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो॑ अस्य॒ वज्रा॑त् ॥

Samhita Devanagari Nonaccented

इंद्रो महां सिंधुमाशयानं मायाविनं वृत्रमस्फुरन्निः ।

अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥

Samhita Transcription Accented

índro mahā́m síndhumāśáyānam māyāvínam vṛtrámasphuranníḥ ǀ

árejetām ródasī bhiyāné kánikradato vṛ́ṣṇo asya vájrāt ǁ

Samhita Transcription Nonaccented

indro mahām sindhumāśayānam māyāvinam vṛtramasphuranniḥ ǀ

arejetām rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । म॒हाम् । सिन्धु॑म् । आ॒ऽशया॑नम् । मा॒या॒ऽविन॑म् । वृ॒त्रम् । अ॒स्फु॒र॒त् । निः ।

अरे॑जेताम् । रोद॑सी॒ इति॑ । भि॒या॒ने इति॑ । कनि॑क्रदतः । वृष्णः॑ । अ॒स्य॒ । वज्रा॑त् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । महाम् । सिन्धुम् । आऽशयानम् । मायाऽविनम् । वृत्रम् । अस्फुरत् । निः ।

अरेजेताम् । रोदसी इति । भियाने इति । कनिक्रदतः । वृष्णः । अस्य । वज्रात् ॥

Padapatha Transcription Accented

índraḥ ǀ mahā́m ǀ síndhum ǀ ā-śáyānam ǀ māyā-vínam ǀ vṛtrám ǀ asphurat ǀ níḥ ǀ

árejetām ǀ ródasī íti ǀ bhiyāné íti ǀ kánikradataḥ ǀ vṛ́ṣṇaḥ ǀ asya ǀ vájrāt ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ mahām ǀ sindhum ǀ ā-śayānam ǀ māyā-vinam ǀ vṛtram ǀ asphurat ǀ niḥ ǀ

arejetām ǀ rodasī iti ǀ bhiyāne iti ǀ kanikradataḥ ǀ vṛṣṇaḥ ǀ asya ǀ vajrāt ǁ

02.011.10   (Mandala. Sukta. Rik)

2.6.04.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरो॑रवी॒द्वृष्णो॑ अस्य॒ वज्रोऽमा॑नुषं॒ यन्मानु॑षो नि॒जूर्वा॑त् ।

नि मा॒यिनो॑ दान॒वस्य॑ मा॒या अपा॑दयत्पपि॒वान्त्सु॒तस्य॑ ॥

Samhita Devanagari Nonaccented

अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् ।

नि मायिनो दानवस्य माया अपादयत्पपिवान्त्सुतस्य ॥

Samhita Transcription Accented

ároravīdvṛ́ṣṇo asya vájró’mānuṣam yánmā́nuṣo nijū́rvāt ǀ

ní māyíno dānavásya māyā́ ápādayatpapivā́ntsutásya ǁ

Samhita Transcription Nonaccented

aroravīdvṛṣṇo asya vajro’mānuṣam yanmānuṣo nijūrvāt ǀ

ni māyino dānavasya māyā apādayatpapivāntsutasya ǁ

Padapatha Devanagari Accented

अरो॑रवीत् । वृष्णः॑ । अ॒स्य॒ । वज्रः॑ । अमा॑नुषम् । यत् । मानु॑षः । नि॒ऽजूर्वा॑त् ।

नि । मा॒यिनः॑ । दा॒न॒वस्य॑ । मा॒याः । अपा॑दयत् । प॒पि॒ऽवान् । सु॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

अरोरवीत् । वृष्णः । अस्य । वज्रः । अमानुषम् । यत् । मानुषः । निऽजूर्वात् ।

नि । मायिनः । दानवस्य । मायाः । अपादयत् । पपिऽवान् । सुतस्य ॥

Padapatha Transcription Accented

ároravīt ǀ vṛ́ṣṇaḥ ǀ asya ǀ vájraḥ ǀ ámānuṣam ǀ yát ǀ mā́nuṣaḥ ǀ ni-jū́rvāt ǀ

ní ǀ māyínaḥ ǀ dānavásya ǀ māyā́ḥ ǀ ápādayat ǀ papi-vā́n ǀ sutásya ǁ

Padapatha Transcription Nonaccented

aroravīt ǀ vṛṣṇaḥ ǀ asya ǀ vajraḥ ǀ amānuṣam ǀ yat ǀ mānuṣaḥ ǀ ni-jūrvāt ǀ

ni ǀ māyinaḥ ǀ dānavasya ǀ māyāḥ ǀ apādayat ǀ papi-vān ǀ sutasya ǁ

02.011.11   (Mandala. Sukta. Rik)

2.6.05.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॑पि॒बेदिं॑द्र शूर॒ सोमं॒ मंदं॑तु त्वा मं॒दिनः॑ सु॒तासः॑ ।

पृ॒णंत॑स्ते कु॒क्षी व॑र्धयंत्वि॒त्था सु॒तः पौ॒र इंद्र॑माव ॥

Samhita Devanagari Nonaccented

पिबापिबेदिंद्र शूर सोमं मंदंतु त्वा मंदिनः सुतासः ।

पृणंतस्ते कुक्षी वर्धयंत्वित्था सुतः पौर इंद्रमाव ॥

Samhita Transcription Accented

píbāpibédindra śūra sómam mándantu tvā mandínaḥ sutā́saḥ ǀ

pṛṇántaste kukṣī́ vardhayantvitthā́ sutáḥ paurá índramāva ǁ

Samhita Transcription Nonaccented

pibāpibedindra śūra somam mandantu tvā mandinaḥ sutāsaḥ ǀ

pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva ǁ

Padapatha Devanagari Accented

पिब॑ऽपिब । इत् । इ॒न्द्र॒ । शू॒र॒ । सोम॑म् । मन्द॑न्तु । त्वा॒ । म॒न्दिनः॑ । सु॒तासः॑ ।

पृ॒णन्तः॑ । ते॒ । कु॒क्षी इति॑ । व॒र्ध॒य॒न्तु॒ । इ॒त्था । सु॒तः । पौ॒रः । इन्द्र॑म् । आ॒व॒ ॥

Padapatha Devanagari Nonaccented

पिबऽपिब । इत् । इन्द्र । शूर । सोमम् । मन्दन्तु । त्वा । मन्दिनः । सुतासः ।

पृणन्तः । ते । कुक्षी इति । वर्धयन्तु । इत्था । सुतः । पौरः । इन्द्रम् । आव ॥

Padapatha Transcription Accented

píba-piba ǀ ít ǀ indra ǀ śūra ǀ sómam ǀ mándantu ǀ tvā ǀ mandínaḥ ǀ sutā́saḥ ǀ

pṛṇántaḥ ǀ te ǀ kukṣī́ íti ǀ vardhayantu ǀ itthā́ ǀ sutáḥ ǀ pauráḥ ǀ índram ǀ āva ǁ

Padapatha Transcription Nonaccented

piba-piba ǀ it ǀ indra ǀ śūra ǀ somam ǀ mandantu ǀ tvā ǀ mandinaḥ ǀ sutāsaḥ ǀ

pṛṇantaḥ ǀ te ǀ kukṣī iti ǀ vardhayantu ǀ itthā ǀ sutaḥ ǀ pauraḥ ǀ indram ǀ āva ǁ

02.011.12   (Mandala. Sukta. Rik)

2.6.05.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे इं॒द्राप्य॑भूम॒ विप्रा॒ धियं॑ वनेम ऋत॒या सपं॑तः ।

अ॒व॒स्यवो॑ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते॑ रा॒यो दा॒वने॑ स्याम ॥

Samhita Devanagari Nonaccented

त्वे इंद्राप्यभूम विप्रा धियं वनेम ऋतया सपंतः ।

अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥

Samhita Transcription Accented

tvé indrā́pyabhūma víprā dhíyam vanema ṛtayā́ sápantaḥ ǀ

avasyávo dhīmahi práśastim sadyáste rāyó dāváne syāma ǁ

Samhita Transcription Nonaccented

tve indrāpyabhūma viprā dhiyam vanema ṛtayā sapantaḥ ǀ

avasyavo dhīmahi praśastim sadyaste rāyo dāvane syāma ǁ

Padapatha Devanagari Accented

त्वे इति॑ । इ॒न्द्र॒ । अपि॑ । अ॒भू॒म॒ । विप्राः॑ । धिय॑म् । व॒ने॒म॒ । ऋ॒त॒ऽया । सप॑न्तः ।

अ॒व॒स्यवः॑ । धी॒म॒हि॒ । प्रऽश॑स्तिम् । स॒द्यः । ते॒ । रा॒यः । दा॒वने॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

त्वे इति । इन्द्र । अपि । अभूम । विप्राः । धियम् । वनेम । ऋतऽया । सपन्तः ।

अवस्यवः । धीमहि । प्रऽशस्तिम् । सद्यः । ते । रायः । दावने । स्याम ॥

Padapatha Transcription Accented

tvé íti ǀ indra ǀ ápi ǀ abhūma ǀ víprāḥ ǀ dhíyam ǀ vanema ǀ ṛta-yā́ ǀ sápantaḥ ǀ

avasyávaḥ ǀ dhīmahi ǀ prá-śastim ǀ sadyáḥ ǀ te ǀ rāyáḥ ǀ dāváne ǀ syāma ǁ

Padapatha Transcription Nonaccented

tve iti ǀ indra ǀ api ǀ abhūma ǀ viprāḥ ǀ dhiyam ǀ vanema ǀ ṛta-yā ǀ sapantaḥ ǀ

avasyavaḥ ǀ dhīmahi ǀ pra-śastim ǀ sadyaḥ ǀ te ǀ rāyaḥ ǀ dāvane ǀ syāma ǁ

02.011.13   (Mandala. Sukta. Rik)

2.6.05.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्याम॒ ते त॑ इंद्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं॑ व॒र्धयं॑तः ।

शु॒ष्मिंत॑मं॒ यं चा॒कना॑म देवा॒स्मे र॒यिं रा॑सि वी॒रवं॑तं ॥

Samhita Devanagari Nonaccented

स्याम ते त इंद्र ये त ऊती अवस्यव ऊर्जं वर्धयंतः ।

शुष्मिंतमं यं चाकनाम देवास्मे रयिं रासि वीरवंतं ॥

Samhita Transcription Accented

syā́ma té ta indra yé ta ūtī́ avasyáva ū́rjam vardháyantaḥ ǀ

śuṣmíntamam yám cākánāma devāsmé rayím rāsi vīrávantam ǁ

Samhita Transcription Nonaccented

syāma te ta indra ye ta ūtī avasyava ūrjam vardhayantaḥ ǀ

śuṣmintamam yam cākanāma devāsme rayim rāsi vīravantam ǁ

Padapatha Devanagari Accented

स्याम॑ । ते । ते॒ । इ॒न्द्र॒ । ये । ते॒ । ऊ॒ती । अ॒व॒स्यवः॑ । ऊर्ज॑म् । व॒र्धय॑न्तः ।

शु॒ष्मिन्ऽत॑मम् । यम् । चा॒कना॑म । दे॒व॒ । अ॒स्मे इति॑ । र॒यिम् । रा॒सि॒ । वी॒रऽव॑न्तम् ॥

Padapatha Devanagari Nonaccented

स्याम । ते । ते । इन्द्र । ये । ते । ऊती । अवस्यवः । ऊर्जम् । वर्धयन्तः ।

शुष्मिन्ऽतमम् । यम् । चाकनाम । देव । अस्मे इति । रयिम् । रासि । वीरऽवन्तम् ॥

Padapatha Transcription Accented

syā́ma ǀ té ǀ te ǀ indra ǀ yé ǀ te ǀ ūtī́ ǀ avasyávaḥ ǀ ū́rjam ǀ vardháyantaḥ ǀ

śuṣmín-tamam ǀ yám ǀ cākánāma ǀ deva ǀ asmé íti ǀ rayím ǀ rāsi ǀ vīrá-vantam ǁ

Padapatha Transcription Nonaccented

syāma ǀ te ǀ te ǀ indra ǀ ye ǀ te ǀ ūtī ǀ avasyavaḥ ǀ ūrjam ǀ vardhayantaḥ ǀ

śuṣmin-tamam ǀ yam ǀ cākanāma ǀ deva ǀ asme iti ǀ rayim ǀ rāsi ǀ vīra-vantam ǁ

02.011.14   (Mandala. Sukta. Rik)

2.6.05.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इंद्र॒ मारु॑तं नः ।

स॒जोष॑सो॒ ये च॑ मंदसा॒नाः प्र वा॒यवः॑ पां॒त्यग्र॑णीतिं ॥

Samhita Devanagari Nonaccented

रासि क्षयं रासि मित्रमस्मे रासि शर्ध इंद्र मारुतं नः ।

सजोषसो ये च मंदसानाः प्र वायवः पांत्यग्रणीतिं ॥

Samhita Transcription Accented

rā́si kṣáyam rā́si mitrámasmé rā́si śárdha indra mā́rutam naḥ ǀ

sajóṣaso yé ca mandasānā́ḥ prá vāyávaḥ pāntyágraṇītim ǁ

Samhita Transcription Nonaccented

rāsi kṣayam rāsi mitramasme rāsi śardha indra mārutam naḥ ǀ

sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyagraṇītim ǁ

Padapatha Devanagari Accented

रासि॑ । क्षय॑म् । रासि॑ । मि॒त्रम् । अ॒स्मे इति॑ । रासि॑ । शर्धः॑ । इ॒न्द्र॒ । मारु॑तम् । नः॒ ।

स॒ऽजोष॑सः । ये । च॒ । म॒न्द॒सा॒नाः । प्र । वा॒यवः॑ । पा॒न्ति॒ । अग्र॑ऽनीतिम् ॥

Padapatha Devanagari Nonaccented

रासि । क्षयम् । रासि । मित्रम् । अस्मे इति । रासि । शर्धः । इन्द्र । मारुतम् । नः ।

सऽजोषसः । ये । च । मन्दसानाः । प्र । वायवः । पान्ति । अग्रऽनीतिम् ॥

Padapatha Transcription Accented

rā́si ǀ kṣáyam ǀ rā́si ǀ mitrám ǀ asmé íti ǀ rā́si ǀ śárdhaḥ ǀ indra ǀ mā́rutam ǀ naḥ ǀ

sa-jóṣasaḥ ǀ yé ǀ ca ǀ mandasānā́ḥ ǀ prá ǀ vāyávaḥ ǀ pānti ǀ ágra-nītim ǁ

Padapatha Transcription Nonaccented

rāsi ǀ kṣayam ǀ rāsi ǀ mitram ǀ asme iti ǀ rāsi ǀ śardhaḥ ǀ indra ǀ mārutam ǀ naḥ ǀ

sa-joṣasaḥ ǀ ye ǀ ca ǀ mandasānāḥ ǀ pra ǀ vāyavaḥ ǀ pānti ǀ agra-nītim ǁ

02.011.15   (Mandala. Sukta. Rik)

2.6.05.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यंत्विन्नु येषु॑ मंदसा॒नस्तृ॒पत्सोमं॑ पाहि द्र॒ह्यदिं॑द्र ।

अ॒स्मान्त्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ॥

Samhita Devanagari Nonaccented

व्यंत्विन्नु येषु मंदसानस्तृपत्सोमं पाहि द्रह्यदिंद्र ।

अस्मान्त्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥

Samhita Transcription Accented

vyántvínnú yéṣu mandasānástṛpátsómam pāhi drahyádindra ǀ

asmā́ntsú pṛtsvā́ tarutrā́vardhayo dyā́m bṛhádbhirarkáiḥ ǁ

Samhita Transcription Nonaccented

vyantvinnu yeṣu mandasānastṛpatsomam pāhi drahyadindra ǀ

asmāntsu pṛtsvā tarutrāvardhayo dyām bṛhadbhirarkaiḥ ǁ

Padapatha Devanagari Accented

व्यन्तु॑ । इत् । नु । येषु॑ । म॒न्द॒सा॒नः । तृ॒पत् । सोम॑म् । पा॒हि॒ । द्र॒ह्यत् । इ॒न्द्र॒ ।

अ॒स्मान् । सु । पृ॒त्ऽसु । आ । त॒रु॒त्र॒ । अव॑र्धयः । द्याम् । बृ॒हत्ऽभिः॑ । अ॒र्कैः ॥

Padapatha Devanagari Nonaccented

व्यन्तु । इत् । नु । येषु । मन्दसानः । तृपत् । सोमम् । पाहि । द्रह्यत् । इन्द्र ।

अस्मान् । सु । पृत्ऽसु । आ । तरुत्र । अवर्धयः । द्याम् । बृहत्ऽभिः । अर्कैः ॥

Padapatha Transcription Accented

vyántu ǀ ít ǀ nú ǀ yéṣu ǀ mandasānáḥ ǀ tṛpát ǀ sómam ǀ pāhi ǀ drahyát ǀ indra ǀ

asmā́n ǀ sú ǀ pṛt-sú ǀ ā́ ǀ tarutra ǀ ávardhayaḥ ǀ dyā́m ǀ bṛhát-bhiḥ ǀ arkáiḥ ǁ

Padapatha Transcription Nonaccented

vyantu ǀ it ǀ nu ǀ yeṣu ǀ mandasānaḥ ǀ tṛpat ǀ somam ǀ pāhi ǀ drahyat ǀ indra ǀ

asmān ǀ su ǀ pṛt-su ǀ ā ǀ tarutra ǀ avardhayaḥ ǀ dyām ǀ bṛhat-bhiḥ ǀ arkaiḥ ǁ

02.011.16   (Mandala. Sukta. Rik)

2.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

02.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हंत॒ इन्नु ये ते॑ तरुत्रो॒क्थेभि॑र्वा सु॒म्नमा॒विवा॑सान् ।

स्तृ॒णा॒नासो॑ ब॒र्हिः प॒स्त्या॑व॒त्त्वोता॒ इदिं॑द्र॒ वाज॑मग्मन् ॥

Samhita Devanagari Nonaccented

बृहंत इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् ।

स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिंद्र वाजमग्मन् ॥

Samhita Transcription Accented

bṛhánta ínnú yé te tarutrokthébhirvā sumnámāvívāsān ǀ

stṛṇānā́so barhíḥ pastyā́vattvótā ídindra vā́jamagman ǁ

Samhita Transcription Nonaccented

bṛhanta innu ye te tarutrokthebhirvā sumnamāvivāsān ǀ

stṛṇānāso barhiḥ pastyāvattvotā idindra vājamagman ǁ

Padapatha Devanagari Accented

बृ॒हन्तः॑ । इत् । नु । ये । ते॒ । त॒रु॒त्र॒ । उ॒क्थेभिः॑ । वा॒ । सु॒म्नम् । आ॒ऽविवा॑सान् ।

स्तृ॒णा॒नासः॑ । ब॒र्हिः । प॒स्त्य॑ऽवत् । त्वाऽऊ॑ताः । इत् । इ॒न्द्र॒ । वाज॑म् । अ॒ग्म॒न् ॥

Padapatha Devanagari Nonaccented

बृहन्तः । इत् । नु । ये । ते । तरुत्र । उक्थेभिः । वा । सुम्नम् । आऽविवासान् ।

स्तृणानासः । बर्हिः । पस्त्यऽवत् । त्वाऽऊताः । इत् । इन्द्र । वाजम् । अग्मन् ॥

Padapatha Transcription Accented

bṛhántaḥ ǀ ít ǀ nú ǀ yé ǀ te ǀ tarutra ǀ ukthébhiḥ ǀ vā ǀ sumnám ǀ ā-vívāsān ǀ

stṛṇānā́saḥ ǀ barhíḥ ǀ pastyá-vat ǀ tvā́-ūtāḥ ǀ ít ǀ indra ǀ vā́jam ǀ agman ǁ

Padapatha Transcription Nonaccented

bṛhantaḥ ǀ it ǀ nu ǀ ye ǀ te ǀ tarutra ǀ ukthebhiḥ ǀ vā ǀ sumnam ǀ ā-vivāsān ǀ

stṛṇānāsaḥ ǀ barhiḥ ǀ pastya-vat ǀ tvā-ūtāḥ ǀ it ǀ indra ǀ vājam ǀ agman ǁ

02.011.17   (Mandala. Sukta. Rik)

2.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

02.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रेष्विन्नु शू॑र मंदसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिंद्र ।

प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिं ॥

Samhita Devanagari Nonaccented

उग्रेष्विन्नु शूर मंदसानस्त्रिकद्रुकेषु पाहि सोममिंद्र ।

प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिं ॥

Samhita Transcription Accented

ugréṣvínnú śūra mandasānástríkadrukeṣu pāhi sómamindra ǀ

pradódhuvacchmáśruṣu prīṇānó yāhí háribhyām sutásya pītím ǁ

Samhita Transcription Nonaccented

ugreṣvinnu śūra mandasānastrikadrukeṣu pāhi somamindra ǀ

pradodhuvacchmaśruṣu prīṇāno yāhi haribhyām sutasya pītim ǁ

Padapatha Devanagari Accented

उ॒ग्रेषु॑ । इत् । नु । शू॒र॒ । म॒न्द॒सा॒नः । त्रिऽक॑द्रुकेषु । पा॒हि॒ । सोम॑म् । इ॒न्द्र॒ ।

प्र॒ऽदोधु॑वत् । श्मश्रु॑षु । प्री॒णा॒नः । या॒हि । हरि॑ऽभ्याम् । सु॒तस्य॑ । पी॒तिम् ॥

Padapatha Devanagari Nonaccented

उग्रेषु । इत् । नु । शूर । मन्दसानः । त्रिऽकद्रुकेषु । पाहि । सोमम् । इन्द्र ।

प्रऽदोधुवत् । श्मश्रुषु । प्रीणानः । याहि । हरिऽभ्याम् । सुतस्य । पीतिम् ॥

Padapatha Transcription Accented

ugréṣu ǀ ít ǀ nú ǀ śūra ǀ mandasānáḥ ǀ trí-kadrukeṣu ǀ pāhi ǀ sómam ǀ indra ǀ

pra-dódhuvat ǀ śmáśruṣu ǀ prīṇānáḥ ǀ yāhí ǀ hári-bhyām ǀ sutásya ǀ pītím ǁ

Padapatha Transcription Nonaccented

ugreṣu ǀ it ǀ nu ǀ śūra ǀ mandasānaḥ ǀ tri-kadrukeṣu ǀ pāhi ǀ somam ǀ indra ǀ

pra-dodhuvat ǀ śmaśruṣu ǀ prīṇānaḥ ǀ yāhi ǀ hari-bhyām ǀ sutasya ǀ pītim ǁ

02.011.18   (Mandala. Sukta. Rik)

2.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

02.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भं ।

अपा॑वृणो॒र्ज्योति॒रार्या॑य॒ नि स॑व्य॒तः सा॑दि॒ दस्यु॑रिंद्र ॥

Samhita Devanagari Nonaccented

धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभं ।

अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिंद्र ॥

Samhita Transcription Accented

dhiṣvā́ śávaḥ śūra yéna vṛtrámavā́bhinaddā́numaurṇavābhám ǀ

ápāvṛṇorjyótirā́ryāya ní savyatáḥ sādi dásyurindra ǁ

Samhita Transcription Nonaccented

dhiṣvā śavaḥ śūra yena vṛtramavābhinaddānumaurṇavābham ǀ

apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra ǁ

Padapatha Devanagari Accented

धि॒ष्व । शवः॑ । शू॒र॒ । येन॑ । वृ॒त्रम् । अ॒व॒ऽअभि॑नत् । दानु॑म् । औ॒र्ण॒ऽवा॒भम् ।

अप॑ । अ॒वृ॒णोः॒ । ज्योतिः॑ । आर्या॑य । नि । स॒व्य॒तः । सा॒दि॒ । दस्युः॑ । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

धिष्व । शवः । शूर । येन । वृत्रम् । अवऽअभिनत् । दानुम् । और्णऽवाभम् ।

अप । अवृणोः । ज्योतिः । आर्याय । नि । सव्यतः । सादि । दस्युः । इन्द्र ॥

Padapatha Transcription Accented

dhiṣvá ǀ śávaḥ ǀ śūra ǀ yéna ǀ vṛtrám ǀ ava-ábhinat ǀ dā́num ǀ aurṇa-vābhám ǀ

ápa ǀ avṛṇoḥ ǀ jyótiḥ ǀ ā́ryāya ǀ ní ǀ savyatáḥ ǀ sādi ǀ dásyuḥ ǀ indra ǁ

Padapatha Transcription Nonaccented

dhiṣva ǀ śavaḥ ǀ śūra ǀ yena ǀ vṛtram ǀ ava-abhinat ǀ dānum ǀ aurṇa-vābham ǀ

apa ǀ avṛṇoḥ ǀ jyotiḥ ǀ āryāya ǀ ni ǀ savyataḥ ǀ sādi ǀ dasyuḥ ǀ indra ǁ

02.011.19   (Mandala. Sukta. Rik)

2.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

02.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सने॑म॒ ये त॑ ऊ॒तिभि॒स्तरं॑तो॒ विश्वाः॒ स्पृध॒ आर्ये॑ण॒ दस्यू॑न् ।

अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू॑प॒मरं॑धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ॥

Samhita Devanagari Nonaccented

सनेम ये त ऊतिभिस्तरंतो विश्वाः स्पृध आर्येण दस्यून् ।

अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरंधयः साख्यस्य त्रिताय ॥

Samhita Transcription Accented

sánema yé ta ūtíbhistáranto víśvāḥ spṛ́dha ā́ryeṇa dásyūn ǀ

asmábhyam táttvāṣṭrám viśvárūpamárandhayaḥ sākhyásya tritā́ya ǁ

Samhita Transcription Nonaccented

sanema ye ta ūtibhistaranto viśvāḥ spṛdha āryeṇa dasyūn ǀ

asmabhyam tattvāṣṭram viśvarūpamarandhayaḥ sākhyasya tritāya ǁ

Padapatha Devanagari Accented

सने॑म । ये । ते॒ । ऊ॒तिऽभिः॑ । तर॑न्तः । विश्वाः॑ । स्पृधः॑ । आर्ये॑ण । दस्यू॑न् ।

अ॒स्मभ्य॑म् । तत् । त्वा॒ष्ट्रम् । वि॒श्वऽरू॑पम् । अर॑न्धयः । सा॒ख्यस्य॑ । त्रि॒ताय॑ ॥

Padapatha Devanagari Nonaccented

सनेम । ये । ते । ऊतिऽभिः । तरन्तः । विश्वाः । स्पृधः । आर्येण । दस्यून् ।

अस्मभ्यम् । तत् । त्वाष्ट्रम् । विश्वऽरूपम् । अरन्धयः । साख्यस्य । त्रिताय ॥

Padapatha Transcription Accented

sánema ǀ yé ǀ te ǀ ūtí-bhiḥ ǀ tárantaḥ ǀ víśvāḥ ǀ spṛ́dhaḥ ǀ ā́ryeṇa ǀ dásyūn ǀ

asmábhyam ǀ tát ǀ tvāṣṭrám ǀ viśvá-rūpam ǀ árandhayaḥ ǀ sākhyásya ǀ tritā́ya ǁ

Padapatha Transcription Nonaccented

sanema ǀ ye ǀ te ǀ ūti-bhiḥ ǀ tarantaḥ ǀ viśvāḥ ǀ spṛdhaḥ ǀ āryeṇa ǀ dasyūn ǀ

asmabhyam ǀ tat ǀ tvāṣṭram ǀ viśva-rūpam ǀ arandhayaḥ ǀ sākhyasya ǀ tritāya ǁ

02.011.20   (Mandala. Sukta. Rik)

2.6.06.05    (Ashtaka. Adhyaya. Varga. Rik)

02.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य सु॑वा॒नस्य॑ मं॒दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः ।

अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिंद्रो॒ अंगि॑रस्वान् ॥

Samhita Devanagari Nonaccented

अस्य सुवानस्य मंदिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः ।

अवर्तयत्सूर्यो न चक्रं भिनद्वलमिंद्रो अंगिरस्वान् ॥

Samhita Transcription Accented

asyá suvānásya mandínastritásya nyárbudam vāvṛdhānó astaḥ ǀ

ávartayatsū́ryo ná cakrám bhinádvalámíndro áṅgirasvān ǁ

Samhita Transcription Nonaccented

asya suvānasya mandinastritasya nyarbudam vāvṛdhāno astaḥ ǀ

avartayatsūryo na cakram bhinadvalamindro aṅgirasvān ǁ

Padapatha Devanagari Accented

अ॒स्य । सु॒वा॒नस्य॑ । म॒न्दिनः॑ । त्रि॒तस्य॑ । नि । अर्बु॑दम् । व॒वृ॒धा॒नः । अ॒स्त॒रित्य॑स्तः ।

अव॑र्तयत् । सूर्यः॑ । न । च॒क्रम् । भि॒नत् । व॒लम् । इन्द्रः॑ । अङ्गि॑रस्वान् ॥

Padapatha Devanagari Nonaccented

अस्य । सुवानस्य । मन्दिनः । त्रितस्य । नि । अर्बुदम् । ववृधानः । अस्तरित्यस्तः ।

अवर्तयत् । सूर्यः । न । चक्रम् । भिनत् । वलम् । इन्द्रः । अङ्गिरस्वान् ॥

Padapatha Transcription Accented

asyá ǀ suvānásya ǀ mandínaḥ ǀ tritásya ǀ ní ǀ árbudam ǀ vavṛdhānáḥ ǀ astarítyastaḥ ǀ

ávartayat ǀ sū́ryaḥ ǀ ná ǀ cakrám ǀ bhinát ǀ valám ǀ índraḥ ǀ áṅgirasvān ǁ

Padapatha Transcription Nonaccented

asya ǀ suvānasya ǀ mandinaḥ ǀ tritasya ǀ ni ǀ arbudam ǀ vavṛdhānaḥ ǀ astarityastaḥ ǀ

avartayat ǀ sūryaḥ ǀ na ǀ cakram ǀ bhinat ǀ valam ǀ indraḥ ǀ aṅgirasvān ǁ

02.011.21   (Mandala. Sukta. Rik)

2.6.06.06    (Ashtaka. Adhyaya. Varga. Rik)

02.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ