SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 12

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (1-5, 12-15); nicṛttriṣṭup (6-8, 10, 11); bhuriktriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.012.01   (Mandala. Sukta. Rik)

2.6.07.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वांदे॒वो दे॒वान्क्रतु॑ना प॒र्यभू॑षत् ।

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यो जात एव प्रथमो मनस्वांदेवो देवान्क्रतुना पर्यभूषत् ।

यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इंद्रः ॥

Samhita Transcription Accented

yó jātá evá prathamó mánasvāndevó devā́nkrátunā paryábhūṣat ǀ

yásya śúṣmādródasī ábhyasetām nṛmṇásya mahnā́ sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yo jāta eva prathamo manasvāndevo devānkratunā paryabhūṣat ǀ

yasya śuṣmādrodasī abhyasetām nṛmṇasya mahnā sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन॑स्वान् । दे॒वः । दे॒वान् । क्रतु॑ना । प॒रि॒ऽअभू॑षत् ।

यस्य॑ । शुष्मा॑त् । रोद॑सी॒ इति॑ । अभ्य॑सेताम् । नृ॒म्णस्य॑ । म॒ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । जातः । एव । प्रथमः । मनस्वान् । देवः । देवान् । क्रतुना । परिऽअभूषत् ।

यस्य । शुष्मात् । रोदसी इति । अभ्यसेताम् । नृम्णस्य । मह्ना । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ jātáḥ ǀ evá ǀ prathamáḥ ǀ mánasvān ǀ deváḥ ǀ devā́n ǀ krátunā ǀ pari-ábhūṣat ǀ

yásya ǀ śúṣmāt ǀ ródasī íti ǀ ábhyasetām ǀ nṛmṇásya ǀ mahnā́ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ jātaḥ ǀ eva ǀ prathamaḥ ǀ manasvān ǀ devaḥ ǀ devān ǀ kratunā ǀ pari-abhūṣat ǀ

yasya ǀ śuṣmāt ǀ rodasī iti ǀ abhyasetām ǀ nṛmṇasya ǀ mahnā ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.02   (Mandala. Sukta. Rik)

2.6.07.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः पृ॑थि॒वीं व्यथ॑माना॒मदृं॑ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् ।

यो अं॒तरि॑क्षं विम॒मे वरी॑यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपिताँ अरम्णात् ।

यो अंतरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इंद्रः ॥

Samhita Transcription Accented

yáḥ pṛthivī́m vyáthamānāmádṛṃhadyáḥ párvatānprákupitām̐ áramṇāt ǀ

yó antárikṣam vimamé várīyo yó dyā́mástabhnātsá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yaḥ pṛthivīm vyathamānāmadṛṃhadyaḥ parvatānprakupitām̐ aramṇāt ǀ

yo antarikṣam vimame varīyo yo dyāmastabhnātsa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । पृ॒थि॒वीम् । व्यथ॑मानाम् । अदृं॑हत् । यः । पर्व॑तान् । प्रऽकु॑पितान् । अर॑म्णात् ।

यः । अ॒न्तरि॑क्षम् । वि॒ऽम॒मे । वरी॑यः । यः । द्याम् । अस्त॑भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । पृथिवीम् । व्यथमानाम् । अदृंहत् । यः । पर्वतान् । प्रऽकुपितान् । अरम्णात् ।

यः । अन्तरिक्षम् । विऽममे । वरीयः । यः । द्याम् । अस्तभ्नात् । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ pṛthivī́m ǀ vyáthamānām ǀ ádṛṃhat ǀ yáḥ ǀ párvatān ǀ prá-kupitān ǀ áramṇāt ǀ

yáḥ ǀ antárikṣam ǀ vi-mamé ǀ várīyaḥ ǀ yáḥ ǀ dyā́m ǀ ástabhnāt ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ pṛthivīm ǀ vyathamānām ǀ adṛṃhat ǀ yaḥ ǀ parvatān ǀ pra-kupitān ǀ aramṇāt ǀ

yaḥ ǀ antarikṣam ǀ vi-mame ǀ varīyaḥ ǀ yaḥ ǀ dyām ǀ astabhnāt ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.03   (Mandala. Sukta. Rik)

2.6.07.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिंधू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ ।

यो अश्म॑नोरं॒तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यो हत्वाहिमरिणात्सप्त सिंधून्यो गा उदाजदपधा वलस्य ।

यो अश्मनोरंतरग्निं जजान संवृक्समत्सु स जनास इंद्रः ॥

Samhita Transcription Accented

yó hatvā́himáriṇātsaptá síndhūnyó gā́ udā́jadapadhā́ valásya ǀ

yó áśmanorantáragním jajā́na saṃvṛ́ksamátsu sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yo hatvāhimariṇātsapta sindhūnyo gā udājadapadhā valasya ǀ

yo aśmanorantaragnim jajāna saṃvṛksamatsu sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । ह॒त्वा । अहि॑म् । अरि॑णात् । स॒प्त । सिन्धू॑न् । यः । गाः । उ॒त्ऽआज॑त् । अ॒प॒ऽधा । व॒लस्य॑ ।

यः । अश्म॑नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान॑ । स॒म्ऽवृक् । स॒मत्ऽसु॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । हत्वा । अहिम् । अरिणात् । सप्त । सिन्धून् । यः । गाः । उत्ऽआजत् । अपऽधा । वलस्य ।

यः । अश्मनोः । अन्तः । अग्निम् । जजान । सम्ऽवृक् । समत्ऽसु । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ hatvā́ ǀ áhim ǀ áriṇāt ǀ saptá ǀ síndhūn ǀ yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ apa-dhā́ ǀ valásya ǀ

yáḥ ǀ áśmanoḥ ǀ antáḥ ǀ agním ǀ jajā́na ǀ sam-vṛ́k ǀ samát-su ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ hatvā ǀ ahim ǀ ariṇāt ǀ sapta ǀ sindhūn ǀ yaḥ ǀ gāḥ ǀ ut-ājat ǀ apa-dhā ǀ valasya ǀ

yaḥ ǀ aśmanoḥ ǀ antaḥ ǀ agnim ǀ jajāna ǀ sam-vṛk ǀ samat-su ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.04   (Mandala. Sukta. Rik)

2.6.07.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ ।

श्व॒घ्नीव॒ यो जि॑गी॒वां ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।

श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इंद्रः ॥

Samhita Transcription Accented

yénemā́ víśvā cyávanā kṛtā́ni yó dā́sam várṇamádharam gúhā́kaḥ ǀ

śvaghnī́va yó jigīvā́m lakṣámā́dadaryáḥ puṣṭā́ni sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yenemā viśvā cyavanā kṛtāni yo dāsam varṇamadharam guhākaḥ ǀ

śvaghnīva yo jigīvām lakṣamādadaryaḥ puṣṭāni sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

येन॑ । इ॒मा । विश्वा॑ । च्यव॑ना । कृ॒तानि॑ । यः । दास॑म् । वर्ण॑म् । अध॑रम् । गुहा॑ । अक॒रित्यकः॑ ।

श्व॒घ्नीऽइ॑व । यः । जि॒गी॒वान् । ल॒क्षम् । आद॑त् । अ॒र्यः । पु॒ष्टानि॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

येन । इमा । विश्वा । च्यवना । कृतानि । यः । दासम् । वर्णम् । अधरम् । गुहा । अकरित्यकः ।

श्वघ्नीऽइव । यः । जिगीवान् । लक्षम् । आदत् । अर्यः । पुष्टानि । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yéna ǀ imā́ ǀ víśvā ǀ cyávanā ǀ kṛtā́ni ǀ yáḥ ǀ dā́sam ǀ várṇam ǀ ádharam ǀ gúhā ǀ ákarítyakaḥ ǀ

śvaghnī́-iva ǀ yáḥ ǀ jigīvā́n ǀ lakṣám ǀ ā́dat ǀ aryáḥ ǀ puṣṭā́ni ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yena ǀ imā ǀ viśvā ǀ cyavanā ǀ kṛtāni ǀ yaḥ ǀ dāsam ǀ varṇam ǀ adharam ǀ guhā ǀ akarityakaḥ ǀ

śvaghnī-iva ǀ yaḥ ǀ jigīvān ǀ lakṣam ǀ ādat ǀ aryaḥ ǀ puṣṭāni ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.05   (Mandala. Sukta. Rik)

2.6.07.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं स्मा॑ पृ॒च्छंति॒ कुह॒ सेति॑ घो॒रमु॒तेमा॑हु॒र्नैषो अ॒स्तीत्ये॑नं ।

सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यं स्मा पृच्छंति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनं ।

सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इंद्रः ॥

Samhita Transcription Accented

yám smā pṛcchánti kúha séti ghorámutémāhurnáiṣó astī́tyenam ǀ

só aryáḥ puṣṭī́rvíja ivā́ mināti śrádasmai dhatta sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yam smā pṛcchanti kuha seti ghoramutemāhurnaiṣo astītyenam ǀ

so aryaḥ puṣṭīrvija ivā mināti śradasmai dhatta sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यम् । स्म॒ । पृ॒च्छन्ति॑ । कुह॑ । सः । इति॑ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति॑ । ए॒न॒म् ।

सः । अ॒र्यः । पु॒ष्टीः । विजः॑ऽइव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यम् । स्म । पृच्छन्ति । कुह । सः । इति । घोरम् । उत । ईम् । आहुः । न । एषः । अस्ति । इति । एनम् ।

सः । अर्यः । पुष्टीः । विजःऽइव । आ । मिनाति । श्रत् । अस्मै । धत्त । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yám ǀ sma ǀ pṛcchánti ǀ kúha ǀ sáḥ ǀ íti ǀ ghorám ǀ utá ǀ īm ǀ āhuḥ ǀ ná ǀ eṣáḥ ǀ asti ǀ íti ǀ enam ǀ

sáḥ ǀ aryáḥ ǀ puṣṭī́ḥ ǀ víjaḥ-iva ǀ ā́ ǀ mināti ǀ śrát ǀ asmai ǀ dhatta ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ sma ǀ pṛcchanti ǀ kuha ǀ saḥ ǀ iti ǀ ghoram ǀ uta ǀ īm ǀ āhuḥ ǀ na ǀ eṣaḥ ǀ asti ǀ iti ǀ enam ǀ

saḥ ǀ aryaḥ ǀ puṣṭīḥ ǀ vijaḥ-iva ǀ ā ǀ mināti ǀ śrat ǀ asmai ǀ dhatta ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.06   (Mandala. Sukta. Rik)

2.6.08.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः ।

यु॒क्तग्रा॑व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो॑मस्य॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।

युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इंद्रः ॥

Samhita Transcription Accented

yó radhrásya coditā́ yáḥ kṛśásya yó brahmáṇo nā́dhamānasya kīréḥ ǀ

yuktágrāvṇo yó’vitā́ suśipráḥ sutásomasya sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasya kīreḥ ǀ

yuktagrāvṇo yo’vitā suśipraḥ sutasomasya sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । र॒ध्रस्य॑ । चो॒दि॒ता । यः । कृ॒शस्य॑ । यः । ब्र॒ह्मणः॑ । नाध॑मानस्य । की॒रेः ।

यु॒क्तऽग्रा॑व्णः । यः । अ॒वि॒ता । सु॒ऽशि॒प्रः । सु॒तऽसो॑मस्य । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । रध्रस्य । चोदिता । यः । कृशस्य । यः । ब्रह्मणः । नाधमानस्य । कीरेः ।

युक्तऽग्राव्णः । यः । अविता । सुऽशिप्रः । सुतऽसोमस्य । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ radhrásya ǀ coditā́ ǀ yáḥ ǀ kṛśásya ǀ yáḥ ǀ brahmáṇaḥ ǀ nā́dhamānasya ǀ kīréḥ ǀ

yuktá-grāvṇaḥ ǀ yáḥ ǀ avitā́ ǀ su-śipráḥ ǀ sutá-somasya ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ radhrasya ǀ coditā ǀ yaḥ ǀ kṛśasya ǀ yaḥ ǀ brahmaṇaḥ ǀ nādhamānasya ǀ kīreḥ ǀ

yukta-grāvṇaḥ ǀ yaḥ ǀ avitā ǀ su-śipraḥ ǀ suta-somasya ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.07   (Mandala. Sukta. Rik)

2.6.08.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्याश्वा॑सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा॑सः ।

यः सूर्यं॒ य उ॒षसं॑ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।

यः सूर्यं य उषसं जजान यो अपां नेता स जनास इंद्रः ॥

Samhita Transcription Accented

yásyā́śvāsaḥ pradíśi yásya gā́vo yásya grā́mā yásya víśve ráthāsaḥ ǀ

yáḥ sū́ryam yá uṣásam jajā́na yó apā́m netā́ sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yasyāśvāsaḥ pradiśi yasya gāvo yasya grāmā yasya viśve rathāsaḥ ǀ

yaḥ sūryam ya uṣasam jajāna yo apām netā sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । अश्वा॑सः । प्र॒ऽदिशि॑ । यस्य॑ । गावः॑ । यस्य॑ । ग्रामाः॑ । यस्य॑ । विश्वे॑ । रथा॑सः ।

यः । सूर्य॑म् । यः । उ॒षस॑म् । ज॒जान॑ । यः । अ॒पाम् । ने॒ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । अश्वासः । प्रऽदिशि । यस्य । गावः । यस्य । ग्रामाः । यस्य । विश्वे । रथासः ।

यः । सूर्यम् । यः । उषसम् । जजान । यः । अपाम् । नेता । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yásya ǀ áśvāsaḥ ǀ pra-díśi ǀ yásya ǀ gā́vaḥ ǀ yásya ǀ grā́māḥ ǀ yásya ǀ víśve ǀ ráthāsaḥ ǀ

yáḥ ǀ sū́ryam ǀ yáḥ ǀ uṣásam ǀ jajā́na ǀ yáḥ ǀ apā́m ǀ netā́ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ aśvāsaḥ ǀ pra-diśi ǀ yasya ǀ gāvaḥ ǀ yasya ǀ grāmāḥ ǀ yasya ǀ viśve ǀ rathāsaḥ ǀ

yaḥ ǀ sūryam ǀ yaḥ ǀ uṣasam ǀ jajāna ǀ yaḥ ǀ apām ǀ netā ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.08   (Mandala. Sukta. Rik)

2.6.08.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं क्रंद॑सी संय॒ती वि॒ह्वये॑ते॒ परेऽव॑र उ॒भया॑ अ॒मित्राः॑ ।

स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना॑ हवेते॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यं क्रंदसी संयती विह्वयेते परेऽवर उभया अमित्राः ।

समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इंद्रः ॥

Samhita Transcription Accented

yám krándasī saṃyatī́ vihváyete páré’vara ubháyā amítrāḥ ǀ

samānám cidráthamātasthivā́ṃsā nā́nā havete sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yam krandasī saṃyatī vihvayete pare’vara ubhayā amitrāḥ ǀ

samānam cidrathamātasthivāṃsā nānā havete sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यम् । क्रन्द॑सी॒ इति॑ । सं॒य॒ती इति॑ स॒म्ऽय॒ती । वि॒ह्वये॑ते॒ इति॑ वि॒ऽह्वये॑ते । परे॑ । अव॑रे । उ॒भयाः॑ । अ॒मित्राः॑ ।

स॒मा॒नम् । चि॒त् । रथ॑म् । आ॒त॒स्थि॒ऽवांसा॑ । नाना॑ । ह॒वे॒ते॒ इति॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यम् । क्रन्दसी इति । संयती इति सम्ऽयती । विह्वयेते इति विऽह्वयेते । परे । अवरे । उभयाः । अमित्राः ।

समानम् । चित् । रथम् । आतस्थिऽवांसा । नाना । हवेते इति । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yám ǀ krándasī íti ǀ saṃyatī́ íti sam-yatī́ ǀ vihváyete íti vi-hváyete ǀ páre ǀ ávare ǀ ubháyāḥ ǀ amítrāḥ ǀ

samānám ǀ cit ǀ rátham ǀ ātasthi-vā́ṃsā ǀ nā́nā ǀ havete íti ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ krandasī iti ǀ saṃyatī iti sam-yatī ǀ vihvayete iti vi-hvayete ǀ pare ǀ avare ǀ ubhayāḥ ǀ amitrāḥ ǀ

samānam ǀ cit ǀ ratham ǀ ātasthi-vāṃsā ǀ nānā ǀ havete iti ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.09   (Mandala. Sukta. Rik)

2.6.08.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मा॒न्न ऋ॒ते वि॒जयं॑ते॒ जना॑सो॒ यं युध्य॑माना॒ अव॑से॒ हवं॑ते ।

यो विश्व॑स्य प्रति॒मानं॑ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यस्मान्न ऋते विजयंते जनासो यं युध्यमाना अवसे हवंते ।

यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इंद्रः ॥

Samhita Transcription Accented

yásmānná ṛté vijáyante jánāso yám yúdhyamānā ávase hávante ǀ

yó víśvasya pratimā́nam babhū́va yó acyutacyútsá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yasmānna ṛte vijayante janāso yam yudhyamānā avase havante ǀ

yo viśvasya pratimānam babhūva yo acyutacyutsa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यस्मा॑त् । न । ऋ॒ते । वि॒ऽजय॑न्ते । जना॑सः । यम् । युध्य॑मानाः । अव॑से । हव॑न्ते ।

यः । विश्व॑स्य । प्र॒ति॒ऽमान॑म् । ब॒भूव॑ । यः । अ॒च्यु॒त॒ऽच्युत् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यस्मात् । न । ऋते । विऽजयन्ते । जनासः । यम् । युध्यमानाः । अवसे । हवन्ते ।

यः । विश्वस्य । प्रतिऽमानम् । बभूव । यः । अच्युतऽच्युत् । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yásmāt ǀ ná ǀ ṛté ǀ vi-jáyante ǀ jánāsaḥ ǀ yám ǀ yúdhyamānāḥ ǀ ávase ǀ hávante ǀ

yáḥ ǀ víśvasya ǀ prati-mā́nam ǀ babhū́va ǀ yáḥ ǀ acyuta-cyút ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yasmāt ǀ na ǀ ṛte ǀ vi-jayante ǀ janāsaḥ ǀ yam ǀ yudhyamānāḥ ǀ avase ǀ havante ǀ

yaḥ ǀ viśvasya ǀ prati-mānam ǀ babhūva ǀ yaḥ ǀ acyuta-cyut ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.10   (Mandala. Sukta. Rik)

2.6.08.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः शश्व॑तो॒ मह्येनो॒ दधा॑ना॒नम॑न्यमानां॒छर्वा॑ ज॒घान॑ ।

यः शर्ध॑ते॒ नानु॒ददा॑ति शृ॒ध्यां यो दस्यो॑र्हं॒ता स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यः शश्वतो मह्येनो दधानानमन्यमानांछर्वा जघान ।

यः शर्धते नानुददाति शृध्यां यो दस्योर्हंता स जनास इंद्रः ॥

Samhita Transcription Accented

yáḥ śáśvato máhyéno dádhānānámanyamānāñchárvā jaghā́na ǀ

yáḥ śárdhate nā́nudádāti śṛdhyā́m yó dásyorhantā́ sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna ǀ

yaḥ śardhate nānudadāti śṛdhyām yo dasyorhantā sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । शश्व॑तः । महि॑ । एनः॑ । दधा॑नान् । अम॑न्यमानान् । शर्वा॑ । ज॒घान॑ ।

यः । शर्ध॑ते । न । अ॒नु॒ऽददा॑ति । शृ॒ध्याम् । यः । दस्योः॑ । ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । शश्वतः । महि । एनः । दधानान् । अमन्यमानान् । शर्वा । जघान ।

यः । शर्धते । न । अनुऽददाति । शृध्याम् । यः । दस्योः । हन्ता । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ śáśvataḥ ǀ máhi ǀ énaḥ ǀ dádhānān ǀ ámanyamānān ǀ śárvā ǀ jaghā́na ǀ

yáḥ ǀ śárdhate ǀ ná ǀ anu-dádāti ǀ śṛdhyā́m ǀ yáḥ ǀ dásyoḥ ǀ hantā́ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ śaśvataḥ ǀ mahi ǀ enaḥ ǀ dadhānān ǀ amanyamānān ǀ śarvā ǀ jaghāna ǀ

yaḥ ǀ śardhate ǀ na ǀ anu-dadāti ǀ śṛdhyām ǀ yaḥ ǀ dasyoḥ ǀ hantā ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.11   (Mandala. Sukta. Rik)

2.6.09.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः शंब॑रं॒ पर्व॑तेषु क्षि॒यंतं॑ चत्वारिं॒श्यां श॒रद्य॒न्वविं॑दत् ।

ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यः शंबरं पर्वतेषु क्षियंतं चत्वारिंश्यां शरद्यन्वविंदत् ।

ओजायमानं यो अहिं जघान दानुं शयानं स जनास इंद्रः ॥

Samhita Transcription Accented

yáḥ śámbaram párvateṣu kṣiyántam catvāriṃśyā́m śarádyanvávindat ǀ

ojāyámānam yó áhim jaghā́na dā́num śáyānam sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yaḥ śambaram parvateṣu kṣiyantam catvāriṃśyām śaradyanvavindat ǀ

ojāyamānam yo ahim jaghāna dānum śayānam sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । शम्ब॑रम् । पर्व॑तेषु । क्षि॒यन्त॑म् । च॒त्वा॒रिं॒श्याम् । श॒रदि॑ । अ॒नु॒ऽअवि॑न्दत् ।

ओ॒जा॒यमा॑नम् । यः । अहि॑म् । ज॒घान॑ । दानु॑म् । शया॑नम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । शम्बरम् । पर्वतेषु । क्षियन्तम् । चत्वारिंश्याम् । शरदि । अनुऽअविन्दत् ।

ओजायमानम् । यः । अहिम् । जघान । दानुम् । शयानम् । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ śámbaram ǀ párvateṣu ǀ kṣiyántam ǀ catvāriṃśyā́m ǀ śarádi ǀ anu-ávindat ǀ

ojāyámānam ǀ yáḥ ǀ áhim ǀ jaghā́na ǀ dā́num ǀ śáyānam ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ śambaram ǀ parvateṣu ǀ kṣiyantam ǀ catvāriṃśyām ǀ śaradi ǀ anu-avindat ǀ

ojāyamānam ǀ yaḥ ǀ ahim ǀ jaghāna ǀ dānum ǀ śayānam ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.12   (Mandala. Sukta. Rik)

2.6.09.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिंधू॑न् ।

यो रौ॑हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोहं॑तं॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिंधून् ।

यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहंतं स जनास इंद्रः ॥

Samhita Transcription Accented

yáḥ saptáraśmirvṛṣabhástúviṣmānavā́sṛjatsártave saptá síndhūn ǀ

yó rauhiṇámásphuradvájrabāhurdyā́māróhantam sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjatsartave sapta sindhūn ǀ

yo rauhiṇamasphuradvajrabāhurdyāmārohantam sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । स॒प्तऽर॑श्मिः । वृ॒ष॒भः । तुवि॑ष्मान् । अ॒व॒ऽअसृ॑जत् । सर्त॑वे । स॒प्त । सिन्धू॑न् ।

यः । रौ॒हि॒णम् । अस्फु॑रत् । वज्र॑ऽबाहुः । द्याम् । आ॒ऽरोह॑न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । सप्तऽरश्मिः । वृषभः । तुविष्मान् । अवऽअसृजत् । सर्तवे । सप्त । सिन्धून् ।

यः । रौहिणम् । अस्फुरत् । वज्रऽबाहुः । द्याम् । आऽरोहन्तम् । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ saptá-raśmiḥ ǀ vṛṣabháḥ ǀ túviṣmān ǀ ava-ásṛjat ǀ sártave ǀ saptá ǀ síndhūn ǀ

yáḥ ǀ rauhiṇám ǀ ásphurat ǀ vájra-bāhuḥ ǀ dyā́m ǀ ā-róhantam ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sapta-raśmiḥ ǀ vṛṣabhaḥ ǀ tuviṣmān ǀ ava-asṛjat ǀ sartave ǀ sapta ǀ sindhūn ǀ

yaḥ ǀ rauhiṇam ǀ asphurat ǀ vajra-bāhuḥ ǀ dyām ǀ ā-rohantam ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.13   (Mandala. Sukta. Rik)

2.6.09.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॑ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा॑च्चिदस्य॒ पर्व॑ता भयंते ।

यः सो॑म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयंते ।

यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इंद्रः ॥

Samhita Transcription Accented

dyā́vā cidasmai pṛthivī́ namete śúṣmāccidasya párvatā bhayante ǀ

yáḥ somapā́ nicitó vájrabāhuryó vájrahastaḥ sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante ǀ

yaḥ somapā nicito vajrabāhuryo vajrahastaḥ sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

द्यावा॑ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति॑ । न॒मे॒ते॒ इति॑ । शुष्मा॑त् । चि॒त् । अ॒स्य॒ । पर्व॑ताः । भ॒य॒न्ते॒ ।

यः । सो॒म॒ऽपाः । नि॒ऽचि॒तः । वज्र॑ऽबाहुः । यः । वज्र॑ऽहस्तः । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

द्यावा । चित् । अस्मै । पृथिवी इति । नमेते इति । शुष्मात् । चित् । अस्य । पर्वताः । भयन्ते ।

यः । सोमऽपाः । निऽचितः । वज्रऽबाहुः । यः । वज्रऽहस्तः । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

dyā́vā ǀ cit ǀ asmai ǀ pṛthivī́ íti ǀ namete íti ǀ śúṣmāt ǀ cit ǀ asya ǀ párvatāḥ ǀ bhayante ǀ

yáḥ ǀ soma-pā́ḥ ǀ ni-citáḥ ǀ vájra-bāhuḥ ǀ yáḥ ǀ vájra-hastaḥ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

dyāvā ǀ cit ǀ asmai ǀ pṛthivī iti ǀ namete iti ǀ śuṣmāt ǀ cit ǀ asya ǀ parvatāḥ ǀ bhayante ǀ

yaḥ ǀ soma-pāḥ ǀ ni-citaḥ ǀ vajra-bāhuḥ ǀ yaḥ ǀ vajra-hastaḥ ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.14   (Mandala. Sukta. Rik)

2.6.09.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः सु॒न्वंत॒मव॑ति॒ यः पचं॑तं॒ यः शंसं॑तं॒ यः श॑शमा॒नमू॒ती ।

यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

यः सुन्वंतमवति यः पचंतं यः शंसंतं यः शशमानमूती ।

यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इंद्रः ॥

Samhita Transcription Accented

yáḥ sunvántamávati yáḥ pácantam yáḥ śáṃsantam yáḥ śaśamānámūtī́ ǀ

yásya bráhma várdhanam yásya sómo yásyedám rā́dhaḥ sá janāsa índraḥ ǁ

Samhita Transcription Nonaccented

yaḥ sunvantamavati yaḥ pacantam yaḥ śaṃsantam yaḥ śaśamānamūtī ǀ

yasya brahma vardhanam yasya somo yasyedam rādhaḥ sa janāsa indraḥ ǁ

Padapatha Devanagari Accented

यः । सु॒न्वन्त॑म् । अव॑ति । यः । पच॑न्तम् । यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती ।

यस्य॑ । ब्रह्म॑ । वर्ध॑नम् । यस्य॑ । सोमः॑ । यस्य॑ । इ॒दम् । राधः॑ । सः । ज॒ना॒सः॒ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

यः । सुन्वन्तम् । अवति । यः । पचन्तम् । यः । शंसन्तम् । यः । शशमानम् । ऊती ।

यस्य । ब्रह्म । वर्धनम् । यस्य । सोमः । यस्य । इदम् । राधः । सः । जनासः । इन्द्रः ॥

Padapatha Transcription Accented

yáḥ ǀ sunvántam ǀ ávati ǀ yáḥ ǀ pácantam ǀ yáḥ ǀ śáṃsantam ǀ yáḥ ǀ śaśamānám ǀ ūtī́ ǀ

yásya ǀ bráhma ǀ várdhanam ǀ yásya ǀ sómaḥ ǀ yásya ǀ idám ǀ rā́dhaḥ ǀ sáḥ ǀ janāsaḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sunvantam ǀ avati ǀ yaḥ ǀ pacantam ǀ yaḥ ǀ śaṃsantam ǀ yaḥ ǀ śaśamānam ǀ ūtī ǀ

yasya ǀ brahma ǀ vardhanam ǀ yasya ǀ somaḥ ǀ yasya ǀ idam ǀ rādhaḥ ǀ saḥ ǀ janāsaḥ ǀ indraḥ ǁ

02.012.15   (Mandala. Sukta. Rik)

2.6.09.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः सु॑न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला॑सि स॒त्यः ।

व॒यं त॑ इंद्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥

Samhita Devanagari Nonaccented

यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।

वयं त इंद्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥

Samhita Transcription Accented

yáḥ sunvaté pácate dudhrá ā́ cidvā́jam dárdarṣi sá kílāsi satyáḥ ǀ

vayám ta indra viśváha priyā́saḥ suvī́rāso vidáthamā́ vadema ǁ

Samhita Transcription Nonaccented

yaḥ sunvate pacate dudhra ā cidvājam dardarṣi sa kilāsi satyaḥ ǀ

vayam ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema ǁ

Padapatha Devanagari Accented

यः । सु॒न्व॒ते । पच॑ते । दु॒ध्रः । आ । चि॒त् । वाज॑म् । दर्द॑र्षि । सः । किल॑ । अ॒सि॒ । स॒त्यः ।

व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥

Padapatha Devanagari Nonaccented

यः । सुन्वते । पचते । दुध्रः । आ । चित् । वाजम् । दर्दर्षि । सः । किल । असि । सत्यः ।

वयम् । ते । इन्द्र । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥

Padapatha Transcription Accented

yáḥ ǀ sunvaté ǀ pácate ǀ dudhráḥ ǀ ā́ ǀ cit ǀ vā́jam ǀ dárdarṣi ǀ sáḥ ǀ kíla ǀ asi ǀ satyáḥ ǀ

vayám ǀ te ǀ indra ǀ viśváha ǀ priyā́saḥ ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ sunvate ǀ pacate ǀ dudhraḥ ǀ ā ǀ cit ǀ vājam ǀ dardarṣi ǀ saḥ ǀ kila ǀ asi ǀ satyaḥ ǀ

vayam ǀ te ǀ indra ǀ viśvaha ǀ priyāsaḥ ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ