SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 13

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: bhuriktriṣṭup (1-3, 8, 10-12); virāḍjagatī (5, 6); triṣṭup (9, 13); nicṛjjagatī (4); nicṛttriṣṭup (7)

2nd set of styles: jagatī (1-12); triṣṭubh (13)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.013.01   (Mandala. Sukta. Rik)

2.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तुर्जनि॑त्री॒ तस्या॑ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते ।

तदा॑ह॒ना अ॑भवत्पि॒प्युषी॒ पयो॒ऽंशोः पी॒यूषं॑ प्रथ॒मं तदु॒क्थ्यं॑ ॥

Samhita Devanagari Nonaccented

ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते ।

तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यं ॥

Samhita Transcription Accented

ṛtúrjánitrī tásyā apáspári makṣū́ jātá ā́viśadyā́su várdhate ǀ

tádāhanā́ abhavatpipyúṣī páyo’ṃśóḥ pīyū́ṣam prathamám tádukthyám ǁ

Samhita Transcription Nonaccented

ṛturjanitrī tasyā apaspari makṣū jāta āviśadyāsu vardhate ǀ

tadāhanā abhavatpipyuṣī payo’ṃśoḥ pīyūṣam prathamam tadukthyam ǁ

Padapatha Devanagari Accented

ऋ॒तुः । जनि॑त्री । तस्याः॑ । अ॒पः । परि॑ । म॒क्षु । जा॒तः । आ । अ॒वि॒श॒त् । यासु॑ । वर्ध॑ते ।

तत् । आ॒ह॒नाः । अ॒भ॒व॒त् । पि॒प्युषी॑ । पयः॑ । अं॒शोः । पी॒युष॑म् । प्र॒थ॒मम् । तत् । उ॒क्थ्य॑म् ॥

Padapatha Devanagari Nonaccented

ऋतुः । जनित्री । तस्याः । अपः । परि । मक्षु । जातः । आ । अविशत् । यासु । वर्धते ।

तत् । आहनाः । अभवत् । पिप्युषी । पयः । अंशोः । पीयुषम् । प्रथमम् । तत् । उक्थ्यम् ॥

Padapatha Transcription Accented

ṛtúḥ ǀ jánitrī ǀ tásyāḥ ǀ apáḥ ǀ pári ǀ makṣú ǀ jātáḥ ǀ ā́ ǀ aviśat ǀ yā́su ǀ várdhate ǀ

tát ǀ āhanā́ḥ ǀ abhavat ǀ pipyúṣī ǀ páyaḥ ǀ aṃśóḥ ǀ pīyúṣam ǀ prathamám ǀ tát ǀ ukthyám ǁ

Padapatha Transcription Nonaccented

ṛtuḥ ǀ janitrī ǀ tasyāḥ ǀ apaḥ ǀ pari ǀ makṣu ǀ jātaḥ ǀ ā ǀ aviśat ǀ yāsu ǀ vardhate ǀ

tat ǀ āhanāḥ ǀ abhavat ǀ pipyuṣī ǀ payaḥ ǀ aṃśoḥ ǀ pīyuṣam ǀ prathamam ǀ tat ǀ ukthyam ǁ

02.013.02   (Mandala. Sukta. Rik)

2.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒ध्रीमा यं॑ति॒ परि॒ बिभ्र॑तीः॒ पयो॑ वि॒श्वप्स्न्या॑य॒ प्र भ॑रंत॒ भोज॑नं ।

स॒मा॒नो अध्वा॑ प्र॒वता॑मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

सध्रीमा यंति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरंत भोजनं ।

समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥

Samhita Transcription Accented

sadhrī́mā́ yanti pári bíbhratīḥ páyo viśvápsnyāya prá bharanta bhójanam ǀ

samānó ádhvā pravátāmanuṣyáde yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

sadhrīmā yanti pari bibhratīḥ payo viśvapsnyāya pra bharanta bhojanam ǀ

samāno adhvā pravatāmanuṣyade yastākṛṇoḥ prathamam sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

स॒ध्री । ई॒म् । आ । य॒न्ति॒ । परि॑ । बिभ्र॑तीः । पयः॑ । वि॒श्वऽप्स्न्या॑य । प्र । भ॒र॒न्त॒ । भोज॑नम् ।

स॒मा॒नः । अध्वा॑ । प्र॒ऽवता॑म् । अ॒नु॒ऽस्यदे॑ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

सध्री । ईम् । आ । यन्ति । परि । बिभ्रतीः । पयः । विश्वऽप्स्न्याय । प्र । भरन्त । भोजनम् ।

समानः । अध्वा । प्रऽवताम् । अनुऽस्यदे । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

sadhrī́ ǀ īm ǀ ā́ ǀ yanti ǀ pári ǀ bíbhratīḥ ǀ páyaḥ ǀ viśvá-psnyāya ǀ prá ǀ bharanta ǀ bhójanam ǀ

samānáḥ ǀ ádhvā ǀ pra-vátām ǀ anu-syáde ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

sadhrī ǀ īm ǀ ā ǀ yanti ǀ pari ǀ bibhratīḥ ǀ payaḥ ǀ viśva-psnyāya ǀ pra ǀ bharanta ǀ bhojanam ǀ

samānaḥ ǀ adhvā ǀ pra-vatām ǀ anu-syade ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.03   (Mandala. Sukta. Rik)

2.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अन्वेको॑ वदति॒ यद्ददा॑ति॒ तद्रू॒पा मि॒नंतद॑पा॒ एक॑ ईयते ।

विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

अन्वेको वदति यद्ददाति तद्रूपा मिनंतदपा एक ईयते ।

विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥

Samhita Transcription Accented

ánvéko vadati yáddádāti tádrūpā́ minántádapā éka īyate ǀ

víśvā ékasya vinúdastitikṣate yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

anveko vadati yaddadāti tadrūpā minantadapā eka īyate ǀ

viśvā ekasya vinudastitikṣate yastākṛṇoḥ prathamam sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

अनु॑ । एकः॑ । व॒द॒ति॒ । यत् । ददा॑ति । तत् । रू॒पा । मि॒नन् । तत्ऽअ॑पाः । एकः॑ । ई॒य॒ते॒ ।

विश्वाः॑ । एक॑स्य । वि॒ऽनुदः॑ । ति॒ति॒क्ष॒ते॒ । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

अनु । एकः । वदति । यत् । ददाति । तत् । रूपा । मिनन् । तत्ऽअपाः । एकः । ईयते ।

विश्वाः । एकस्य । विऽनुदः । तितिक्षते । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

ánu ǀ ékaḥ ǀ vadati ǀ yát ǀ dádāti ǀ tát ǀ rūpā́ ǀ minán ǀ tát-apāḥ ǀ ékaḥ ǀ īyate ǀ

víśvāḥ ǀ ékasya ǀ vi-núdaḥ ǀ titikṣate ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

anu ǀ ekaḥ ǀ vadati ǀ yat ǀ dadāti ǀ tat ǀ rūpā ǀ minan ǀ tat-apāḥ ǀ ekaḥ ǀ īyate ǀ

viśvāḥ ǀ ekasya ǀ vi-nudaḥ ǀ titikṣate ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.04   (Mandala. Sukta. Rik)

2.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भजं॑त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भवं॑तमाय॒ते ।

असि॑न्वं॒दंष्ट्रैः॑ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

प्रजाभ्यः पुष्टिं विभजंत आसते रयिमिव पृष्ठं प्रभवंतमायते ।

असिन्वंदंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥

Samhita Transcription Accented

prajā́bhyaḥ puṣṭím vibhájanta āsate rayímiva pṛṣṭhám prabhávantamāyaté ǀ

ásinvandáṃṣṭraiḥ pitúratti bhójanam yástā́kṛṇoḥ prathamám sā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

prajābhyaḥ puṣṭim vibhajanta āsate rayimiva pṛṣṭham prabhavantamāyate ǀ

asinvandaṃṣṭraiḥ pituratti bhojanam yastākṛṇoḥ prathamam sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽजाभ्यः॑ । पु॒ष्टिम् । वि॒ऽभज॑न्तः । आ॒स॒ते॒ । र॒यिम्ऽइ॑व । पृ॒ष्ठम् । प्र॒ऽभव॑न्तम् । आ॒ऽय॒ते ।

असि॑न्वन् । दंष्ट्रैः॑ । पि॒तुः । अ॒त्ति॒ । भोज॑नम् । यः । ता । अकृ॑णोः । प्र॒थ॒मम् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

प्रऽजाभ्यः । पुष्टिम् । विऽभजन्तः । आसते । रयिम्ऽइव । पृष्ठम् । प्रऽभवन्तम् । आऽयते ।

असिन्वन् । दंष्ट्रैः । पितुः । अत्ति । भोजनम् । यः । ता । अकृणोः । प्रथमम् । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

pra-jā́bhyaḥ ǀ puṣṭím ǀ vi-bhájantaḥ ǀ āsate ǀ rayím-iva ǀ pṛṣṭhám ǀ pra-bhávantam ǀ ā-yaté ǀ

ásinvan ǀ dáṃṣṭraiḥ ǀ pitúḥ ǀ atti ǀ bhójanam ǀ yáḥ ǀ tā́ ǀ ákṛṇoḥ ǀ prathamám ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

pra-jābhyaḥ ǀ puṣṭim ǀ vi-bhajantaḥ ǀ āsate ǀ rayim-iva ǀ pṛṣṭham ǀ pra-bhavantam ǀ ā-yate ǀ

asinvan ǀ daṃṣṭraiḥ ǀ pituḥ ǀ atti ǀ bhojanam ǀ yaḥ ǀ tā ǀ akṛṇoḥ ǀ prathamam ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.05   (Mandala. Sukta. Rik)

2.6.10.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑कृणोः पृथि॒वीं सं॒दृशे॑ दि॒वे यो धौ॑ती॒नाम॑हिह॒न्नारि॑णक्प॒थः ।

तं त्वा॒ स्तोमे॑भिरु॒दभि॒र्न वा॒जिनं॑ दे॒वं दे॒वा अ॑जन॒न्त्सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः ।

तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्त्सास्युक्थ्यः ॥

Samhita Transcription Accented

ádhākṛṇoḥ pṛthivī́m saṃdṛ́śe divé yó dhautīnā́mahihannā́riṇakpatháḥ ǀ

tám tvā stómebhirudábhirná vājínam devám devā́ ajanantsā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

adhākṛṇoḥ pṛthivīm saṃdṛśe dive yo dhautīnāmahihannāriṇakpathaḥ ǀ

tam tvā stomebhirudabhirna vājinam devam devā ajanantsāsyukthyaḥ ǁ

Padapatha Devanagari Accented

अध॑ । अ॒कृ॒णोः॒ । पृ॒थि॒वीम् । स॒म्ऽदृशे॑ । दि॒वे । यः । धौ॒ती॒नाम् । अ॒हि॒ऽह॒न् । अरि॑णक् । प॒थः ।

तम् । त्वा॒ । स्तोमे॑भिः । उ॒दऽभिः॑ । न । वा॒जिन॑म् । दे॒वम् । दे॒वाः । अ॒ज॒न॒न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

अध । अकृणोः । पृथिवीम् । सम्ऽदृशे । दिवे । यः । धौतीनाम् । अहिऽहन् । अरिणक् । पथः ।

तम् । त्वा । स्तोमेभिः । उदऽभिः । न । वाजिनम् । देवम् । देवाः । अजनन् । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

ádha ǀ akṛṇoḥ ǀ pṛthivī́m ǀ sam-dṛ́śe ǀ divé ǀ yáḥ ǀ dhautīnā́m ǀ ahi-han ǀ áriṇak ǀ patháḥ ǀ

tám ǀ tvā ǀ stómebhiḥ ǀ udá-bhiḥ ǀ ná ǀ vājínam ǀ devám ǀ devā́ḥ ǀ ajanan ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ akṛṇoḥ ǀ pṛthivīm ǀ sam-dṛśe ǀ dive ǀ yaḥ ǀ dhautīnām ǀ ahi-han ǀ ariṇak ǀ pathaḥ ǀ

tam ǀ tvā ǀ stomebhiḥ ǀ uda-bhiḥ ǀ na ǀ vājinam ǀ devam ǀ devāḥ ǀ ajanan ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.06   (Mandala. Sukta. Rik)

2.6.11.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ ।

स शे॑व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ ।

स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥

Samhita Transcription Accented

yó bhójanam ca dáyase ca várdhanamārdrā́dā́ śúṣkam mádhumaddudóhitha ǀ

sá śevadhím ní dadhiṣe vivásvati víśvasyáika īśiṣe sā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

yo bhojanam ca dayase ca vardhanamārdrādā śuṣkam madhumaddudohitha ǀ

sa śevadhim ni dadhiṣe vivasvati viśvasyaika īśiṣe sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

यः । भोज॑नम् । च॒ । दय॑से । च॒ । वर्ध॑नम् । आ॒र्द्रात् । आ । शुष्क॑म् । मधु॑ऽमत् । दु॒दोहि॑थ ।

सः । शे॒व॒ऽधिम् । नि । द॒धि॒षे॒ । वि॒वस्व॑ति । विश्व॑स्य । एकः॑ । ई॒शि॒षे॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

यः । भोजनम् । च । दयसे । च । वर्धनम् । आर्द्रात् । आ । शुष्कम् । मधुऽमत् । दुदोहिथ ।

सः । शेवऽधिम् । नि । दधिषे । विवस्वति । विश्वस्य । एकः । ईशिषे । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

yáḥ ǀ bhójanam ǀ ca ǀ dáyase ǀ ca ǀ várdhanam ǀ ārdrā́t ǀ ā́ ǀ śúṣkam ǀ mádhu-mat ǀ dudóhitha ǀ

sáḥ ǀ śeva-dhím ǀ ní ǀ dadhiṣe ǀ vivásvati ǀ víśvasya ǀ ékaḥ ǀ īśiṣe ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ bhojanam ǀ ca ǀ dayase ǀ ca ǀ vardhanam ǀ ārdrāt ǀ ā ǀ śuṣkam ǀ madhu-mat ǀ dudohitha ǀ

saḥ ǀ śeva-dhim ǀ ni ǀ dadhiṣe ǀ vivasvati ǀ viśvasya ǀ ekaḥ ǀ īśiṣe ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.07   (Mandala. Sukta. Rik)

2.6.11.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः पु॒ष्पिणी॑श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॒॑वनी॒रधा॑रयः ।

यश्चास॑मा॒ अज॑नो दि॒द्युतो॑ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः ।

यश्चासमा अजनो दिद्युतो दिव उरुरूर्वाँ अभितः सास्युक्थ्यः ॥

Samhita Transcription Accented

yáḥ puṣpíṇīśca prasváśca dhármaṇā́dhi dā́ne vyávánīrádhārayaḥ ǀ

yáścā́samā ájano didyúto divá urúrūrvā́m̐ abhítaḥ sā́syukthyaḥ ǁ

Samhita Transcription Nonaccented

yaḥ puṣpiṇīśca prasvaśca dharmaṇādhi dāne vyavanīradhārayaḥ ǀ

yaścāsamā ajano didyuto diva ururūrvām̐ abhitaḥ sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

यः । पु॒ष्पिणीः॑ । च॒ । प्र॒ऽस्वः॑ । च॒ । धर्म॑णा । अधि॑ । दाने॑ । वि । अ॒वनीः॑ । अधा॑रयः ।

यः । च॒ । अस॑माः । अज॑नः । दि॒द्युतः॑ । दि॒वः । उ॒रुः । ऊ॒र्वान् । अ॒भितः॑ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

यः । पुष्पिणीः । च । प्रऽस्वः । च । धर्मणा । अधि । दाने । वि । अवनीः । अधारयः ।

यः । च । असमाः । अजनः । दिद्युतः । दिवः । उरुः । ऊर्वान् । अभितः । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

yáḥ ǀ puṣpíṇīḥ ǀ ca ǀ pra-sváḥ ǀ ca ǀ dhármaṇā ǀ ádhi ǀ dā́ne ǀ ví ǀ avánīḥ ǀ ádhārayaḥ ǀ

yáḥ ǀ ca ǀ ásamāḥ ǀ ájanaḥ ǀ didyútaḥ ǀ diváḥ ǀ urúḥ ǀ ūrvā́n ǀ abhítaḥ ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ puṣpiṇīḥ ǀ ca ǀ pra-svaḥ ǀ ca ǀ dharmaṇā ǀ adhi ǀ dāne ǀ vi ǀ avanīḥ ǀ adhārayaḥ ǀ

yaḥ ǀ ca ǀ asamāḥ ǀ ajanaḥ ǀ didyutaḥ ǀ divaḥ ǀ uruḥ ǀ ūrvān ǀ abhitaḥ ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.08   (Mandala. Sukta. Rik)

2.6.11.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो ना॑र्म॒रं स॒हव॑सुं॒ निहं॑तवे पृ॒क्षाय॑ च दा॒सवे॑शाय॒ चाव॑हः ।

ऊ॒र्जयं॑त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

यो नार्मरं सहवसुं निहंतवे पृक्षाय च दासवेशाय चावहः ।

ऊर्जयंत्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः ॥

Samhita Transcription Accented

yó nārmarám sahávasum níhantave pṛkṣā́ya ca dāsáveśāya cā́vahaḥ ǀ

ūrjáyantyā ápariviṣṭamāsyámutáivā́dyá purukṛtsā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

yo nārmaram sahavasum nihantave pṛkṣāya ca dāsaveśāya cāvahaḥ ǀ

ūrjayantyā apariviṣṭamāsyamutaivādya purukṛtsāsyukthyaḥ ǁ

Padapatha Devanagari Accented

यः । ना॒र्म॒रम् । स॒हऽव॑सुम् । निऽह॑न्तवे । पृ॒क्षाय॑ । च॒ । दा॒सऽवे॑शाय । च॒ । अव॑हः ।

ऊ॒र्जय॑न्त्याः । अप॑रिऽविष्टम् । आ॒स्य॑म् । उ॒त । ए॒व । अ॒द्य । पु॒रु॒ऽकृ॒त् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

यः । नार्मरम् । सहऽवसुम् । निऽहन्तवे । पृक्षाय । च । दासऽवेशाय । च । अवहः ।

ऊर्जयन्त्याः । अपरिऽविष्टम् । आस्यम् । उत । एव । अद्य । पुरुऽकृत् । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

yáḥ ǀ nārmarám ǀ sahá-vasum ǀ ní-hantave ǀ pṛkṣā́ya ǀ ca ǀ dāsá-veśāya ǀ ca ǀ ávahaḥ ǀ

ūrjáyantyāḥ ǀ ápari-viṣṭam ǀ āsyám ǀ utá ǀ evá ǀ adyá ǀ puru-kṛt ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ nārmaram ǀ saha-vasum ǀ ni-hantave ǀ pṛkṣāya ǀ ca ǀ dāsa-veśāya ǀ ca ǀ avahaḥ ǀ

ūrjayantyāḥ ǀ apari-viṣṭam ǀ āsyam ǀ uta ǀ eva ǀ adya ǀ puru-kṛt ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.09   (Mandala. Sukta. Rik)

2.6.11.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ ।

अ॒र॒ज्जौ दस्यू॒न्त्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो॑ अभवः॒ सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ ।

अरज्जौ दस्यून्त्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥

Samhita Transcription Accented

śatám vā yásya dáśa sākámā́dya ékasya śruṣṭáu yáddha codámā́vitha ǀ

arajjáu dásyūntsámunabdabhī́taye suprāvyó abhavaḥ sā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

śatam vā yasya daśa sākamādya ekasya śruṣṭau yaddha codamāvitha ǀ

arajjau dasyūntsamunabdabhītaye suprāvyo abhavaḥ sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

श॒तम् । वा॒ । यस्य॑ । दश॑ । सा॒कम् । आ । अद्यः॑ । एक॑स्य । श्रु॒ष्टौ । यत् । ह॒ । चो॒दम् । आवि॑थ ।

अ॒र॒ज्जौ । दस्यू॑न् । सम् । उ॒न॒प् । द॒भीत॑ये । सु॒प्र॒ऽअ॒व्यः॑ । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

शतम् । वा । यस्य । दश । साकम् । आ । अद्यः । एकस्य । श्रुष्टौ । यत् । ह । चोदम् । आविथ ।

अरज्जौ । दस्यून् । सम् । उनप् । दभीतये । सुप्रऽअव्यः । अभवः । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

śatám ǀ vā ǀ yásya ǀ dáśa ǀ sākám ǀ ā́ ǀ ádyaḥ ǀ ékasya ǀ śruṣṭáu ǀ yát ǀ ha ǀ codám ǀ ā́vitha ǀ

arajjáu ǀ dásyūn ǀ sám ǀ unap ǀ dabhī́taye ǀ supra-avyáḥ ǀ abhavaḥ ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

śatam ǀ vā ǀ yasya ǀ daśa ǀ sākam ǀ ā ǀ adyaḥ ǀ ekasya ǀ śruṣṭau ǀ yat ǀ ha ǀ codam ǀ āvitha ǀ

arajjau ǀ dasyūn ǀ sam ǀ unap ǀ dabhītaye ǀ supra-avyaḥ ǀ abhavaḥ ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.10   (Mandala. Sukta. Rik)

2.6.11.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं॑ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धनं॑ ।

षळ॑स्तभ्ना वि॒ष्टिरः॒ पंच॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनं ।

षळस्तभ्ना विष्टिरः पंच संदृशः परि परो अभवः सास्युक्थ्यः ॥

Samhita Transcription Accented

víśvédánu rodhanā́ asya páuṃsyam dadúrasmai dadhiré kṛtnáve dhánam ǀ

ṣáḷastabhnā viṣṭíraḥ páñca saṃdṛ́śaḥ pári paró abhavaḥ sā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

viśvedanu rodhanā asya pauṃsyam dadurasmai dadhire kṛtnave dhanam ǀ

ṣaḷastabhnā viṣṭiraḥ pañca saṃdṛśaḥ pari paro abhavaḥ sāsyukthyaḥ ǁ

Padapatha Devanagari Accented

विश्वा॑ । इत् । अनु॑ । रो॒ध॒नाः । अ॒स्य॒ । पौंस्य॑म् । द॒दुः । अ॒स्मै॒ । द॒धि॒रे । कृ॒त्नवे॑ । धन॑म् ।

षट् । अ॒स्त॒भ्नाः॒ । वि॒ऽस्तिरः॑ । पञ्च॑ । स॒म्ऽदृशः॑ । परि॑ । प॒रः । अ॒भ॒वः॒ । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

विश्वा । इत् । अनु । रोधनाः । अस्य । पौंस्यम् । ददुः । अस्मै । दधिरे । कृत्नवे । धनम् ।

षट् । अस्तभ्नाः । विऽस्तिरः । पञ्च । सम्ऽदृशः । परि । परः । अभवः । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

víśvā ǀ ít ǀ ánu ǀ rodhanā́ḥ ǀ asya ǀ páuṃsyam ǀ dadúḥ ǀ asmai ǀ dadhiré ǀ kṛtnáve ǀ dhánam ǀ

ṣáṭ ǀ astabhnāḥ ǀ vi-stíraḥ ǀ páñca ǀ sam-dṛ́śaḥ ǀ pári ǀ paráḥ ǀ abhavaḥ ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

viśvā ǀ it ǀ anu ǀ rodhanāḥ ǀ asya ǀ pauṃsyam ǀ daduḥ ǀ asmai ǀ dadhire ǀ kṛtnave ǀ dhanam ǀ

ṣaṭ ǀ astabhnāḥ ǀ vi-stiraḥ ǀ pañca ǀ sam-dṛśaḥ ǀ pari ǀ paraḥ ǀ abhavaḥ ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.11   (Mandala. Sukta. Rik)

2.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्यं१॒॑ यदेके॑न॒ क्रतु॑ना विं॒दसे॒ वसु॑ ।

जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेंद्र॒ विश्वा॑स्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विंदसे वसु ।

जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेंद्र विश्वास्युक्थ्यः ॥

Samhita Transcription Accented

supravācanám táva vīra vīryám yádékena krátunā vindáse vásu ǀ

jātū́ṣṭhirasya prá váyaḥ sáhasvato yā́ cakártha séndra víśvāsyukthyáḥ ǁ

Samhita Transcription Nonaccented

supravācanam tava vīra vīryam yadekena kratunā vindase vasu ǀ

jātūṣṭhirasya pra vayaḥ sahasvato yā cakartha sendra viśvāsyukthyaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽप्र॒वा॒च॒नम् । तव॑ । वी॒र॒ । वी॒र्य॑म् । यत् । एके॑न । क्रतु॑ना । वि॒न्दसे॑ । वसु॑ ।

जा॒तूऽस्थि॑रस्य । प्र । वयः॑ । सह॑स्वतः । या । च॒कर्थ॑ । सः । इ॒न्द्र॒ । विश्वा॑ । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

सुऽप्रवाचनम् । तव । वीर । वीर्यम् । यत् । एकेन । क्रतुना । विन्दसे । वसु ।

जातूऽस्थिरस्य । प्र । वयः । सहस्वतः । या । चकर्थ । सः । इन्द्र । विश्वा । असि । उक्थ्यः ॥

Padapatha Transcription Accented

su-pravācanám ǀ táva ǀ vīra ǀ vīryám ǀ yát ǀ ékena ǀ krátunā ǀ vindáse ǀ vásu ǀ

jātū́-sthirasya ǀ prá ǀ váyaḥ ǀ sáhasvataḥ ǀ yā́ ǀ cakártha ǀ sáḥ ǀ indra ǀ víśvā ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

su-pravācanam ǀ tava ǀ vīra ǀ vīryam ǀ yat ǀ ekena ǀ kratunā ǀ vindase ǀ vasu ǀ

jātū-sthirasya ǀ pra ǀ vayaḥ ǀ sahasvataḥ ǀ yā ǀ cakartha ǀ saḥ ǀ indra ǀ viśvā ǀ asi ǀ ukthyaḥ ǁ

02.013.12   (Mandala. Sukta. Rik)

2.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर॑मयः॒ सर॑पस॒स्तरा॑य॒ कं तु॒र्वीत॑ये च व॒य्या॑य च स्रु॒तिं ।

नी॒चा संत॒मुद॑नयः परा॒वृजं॒ प्रांधं श्रो॒णं श्र॒वय॒न्त्सास्यु॒क्थ्यः॑ ॥

Samhita Devanagari Nonaccented

अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिं ।

नीचा संतमुदनयः परावृजं प्रांधं श्रोणं श्रवयन्त्सास्युक्थ्यः ॥

Samhita Transcription Accented

áramayaḥ sárapasastárāya kám turvī́taye ca vayyā́ya ca srutím ǀ

nīcā́ sántamúdanayaḥ parāvṛ́jam prā́ndhám śroṇám śraváyantsā́syukthyáḥ ǁ

Samhita Transcription Nonaccented

aramayaḥ sarapasastarāya kam turvītaye ca vayyāya ca srutim ǀ

nīcā santamudanayaḥ parāvṛjam prāndham śroṇam śravayantsāsyukthyaḥ ǁ

Padapatha Devanagari Accented

अर॑मयः । सर॑ऽअपसः । तरा॑य । कम् । तु॒र्वीत॑ये । च॒ । व॒य्या॑य । च॒ । स्रु॒तिम् ।

नी॒चा । सन्त॑म् । उत् । अ॒न॒यः॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । श्र॒वय॑न् । सः । अ॒सि॒ । उ॒क्थ्यः॑ ॥

Padapatha Devanagari Nonaccented

अरमयः । सरऽअपसः । तराय । कम् । तुर्वीतये । च । वय्याय । च । स्रुतिम् ।

नीचा । सन्तम् । उत् । अनयः । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । श्रवयन् । सः । असि । उक्थ्यः ॥

Padapatha Transcription Accented

áramayaḥ ǀ sára-apasaḥ ǀ tárāya ǀ kám ǀ turvī́taye ǀ ca ǀ vayyā́ya ǀ ca ǀ srutím ǀ

nīcā́ ǀ sántam ǀ út ǀ anayaḥ ǀ parā-vṛ́jam ǀ prá ǀ andhám ǀ śroṇám ǀ śraváyan ǀ sáḥ ǀ asi ǀ ukthyáḥ ǁ

Padapatha Transcription Nonaccented

aramayaḥ ǀ sara-apasaḥ ǀ tarāya ǀ kam ǀ turvītaye ǀ ca ǀ vayyāya ǀ ca ǀ srutim ǀ

nīcā ǀ santam ǀ ut ǀ anayaḥ ǀ parā-vṛjam ǀ pra ǀ andham ǀ śroṇam ǀ śravayan ǀ saḥ ǀ asi ǀ ukthyaḥ ǁ

02.013.13   (Mandala. Sukta. Rik)

2.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्यं॑ ।

इंद्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यं ।

इंद्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

asmábhyam tádvaso dānā́ya rā́dhaḥ sámarthayasva bahú te vasavyám ǀ

índra yáccitrám śravasyā́ ánu dyū́nbṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

asmabhyam tadvaso dānāya rādhaḥ samarthayasva bahu te vasavyam ǀ

indra yaccitram śravasyā anu dyūnbṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।

इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् ।

इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

asmábhyam ǀ tát ǀ vaso íti ǀ dānā́ya ǀ rā́dhaḥ ǀ sám ǀ arthayasva ǀ bahú ǀ te ǀ vasavyám ǀ

índra ǀ yát ǀ citrám ǀ śravasyā́ḥ ǀ ánu ǀ dyū́n ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ tat ǀ vaso iti ǀ dānāya ǀ rādhaḥ ǀ sam ǀ arthayasva ǀ bahu ǀ te ǀ vasavyam ǀ

indra ǀ yat ǀ citram ǀ śravasyāḥ ǀ anu ǀ dyūn ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ