SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 14

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (1, 3, 4, 9, 10, 12); nicṛttriṣṭup (2, 6, 8); nicṛtpaṅkti (5); virāṭtrisṭup (7); bhurikpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.014.01   (Mandala. Sukta. Rik)

2.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ भर॒तेंद्रा॑य॒ सोम॒माम॑त्रेभिः सिंचता॒ मद्य॒मंधः॑ ।

का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ॥

Samhita Devanagari Nonaccented

अध्वर्यवो भरतेंद्राय सोममामत्रेभिः सिंचता मद्यमंधः ।

कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥

Samhita Transcription Accented

ádhvaryavo bháraténdrāya sómamā́matrebhiḥ siñcatā mádyamándhaḥ ǀ

kāmī́ hí vīráḥ sádamasya pītím juhóta vṛ́ṣṇe tádídeṣá vaṣṭi ǁ

Samhita Transcription Nonaccented

adhvaryavo bharatendrāya somamāmatrebhiḥ siñcatā madyamandhaḥ ǀ

kāmī hi vīraḥ sadamasya pītim juhota vṛṣṇe tadideṣa vaṣṭi ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । भर॑त । इन्द्रा॑य । सोम॑म् । आ । अम॑त्रेभिः । सि॒ञ्च॒त॒ । मद्य॑म् । अन्धः॑ ।

का॒मी । हि । वी॒रः । सद॑म् । अ॒स्य॒ । पी॒तिम् । जु॒होत॑ । वृष्णे॑ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । भरत । इन्द्राय । सोमम् । आ । अमत्रेभिः । सिञ्चत । मद्यम् । अन्धः ।

कामी । हि । वीरः । सदम् । अस्य । पीतिम् । जुहोत । वृष्णे । तत् । इत् । एषः । वष्टि ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ bhárata ǀ índrāya ǀ sómam ǀ ā́ ǀ ámatrebhiḥ ǀ siñcata ǀ mádyam ǀ ándhaḥ ǀ

kāmī́ ǀ hí ǀ vīráḥ ǀ sádam ǀ asya ǀ pītím ǀ juhóta ǀ vṛ́ṣṇe ǀ tát ǀ ít ǀ eṣáḥ ǀ vaṣṭi ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ bharata ǀ indrāya ǀ somam ǀ ā ǀ amatrebhiḥ ǀ siñcata ǀ madyam ǀ andhaḥ ǀ

kāmī ǀ hi ǀ vīraḥ ǀ sadam ǀ asya ǀ pītim ǀ juhota ǀ vṛṣṇe ǀ tat ǀ it ǀ eṣaḥ ǀ vaṣṭi ǁ

02.014.02   (Mandala. Sukta. Rik)

2.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यो अ॒पो व॑व्रि॒वांसं॑ वृ॒त्रं ज॒घाना॒शन्ये॑व वृ॒क्षं ।

तस्मा॑ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इंद्रो॑ अर्हति पी॒तिम॑स्य ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षं ।

तस्मा एतं भरत तद्वशायँ एष इंद्रो अर्हति पीतिमस्य ॥

Samhita Transcription Accented

ádhvaryavo yó apó vavrivā́ṃsam vṛtrám jaghā́nāśányeva vṛkṣám ǀ

tásmā etám bharata tadvaśā́yam̐ eṣá índro arhati pītímasya ǁ

Samhita Transcription Nonaccented

adhvaryavo yo apo vavrivāṃsam vṛtram jaghānāśanyeva vṛkṣam ǀ

tasmā etam bharata tadvaśāyam̐ eṣa indro arhati pītimasya ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । अ॒पः । व॒व्रि॒ऽवांस॑म् । वृ॒त्रम् । ज॒घान॑ । अ॒शन्या॑ऽइव । वृ॒क्षम् ।

तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शाय॑ । ए॒षः । इन्द्रः॑ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । अपः । वव्रिऽवांसम् । वृत्रम् । जघान । अशन्याऽइव । वृक्षम् ।

तस्मै । एतम् । भरत । तत्ऽवशाय । एषः । इन्द्रः । अर्हति । पीतिम् । अस्य ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ apáḥ ǀ vavri-vā́ṃsam ǀ vṛtrám ǀ jaghā́na ǀ aśányā-iva ǀ vṛkṣám ǀ

tásmai ǀ etám ǀ bharata ǀ tat-vaśā́ya ǀ eṣáḥ ǀ índraḥ ǀ arhati ǀ pītím ǀ asya ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ apaḥ ǀ vavri-vāṃsam ǀ vṛtram ǀ jaghāna ǀ aśanyā-iva ǀ vṛkṣam ǀ

tasmai ǀ etam ǀ bharata ǀ tat-vaśāya ǀ eṣaḥ ǀ indraḥ ǀ arhati ǀ pītim ǀ asya ǁ

02.014.03   (Mandala. Sukta. Rik)

2.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यो दृभी॑कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।

तस्मा॑ ए॒तमं॒तरि॑क्षे॒ न वात॒मिंद्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः॑ ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः ।

तस्मा एतमंतरिक्षे न वातमिंद्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥

Samhita Transcription Accented

ádhvaryavo yó dṛ́bhīkam jaghā́na yó gā́ udā́jadápa hí valám váḥ ǀ

tásmā etámantárikṣe ná vā́tamíndram sómairórṇuta jū́rná vástraiḥ ǁ

Samhita Transcription Nonaccented

adhvaryavo yo dṛbhīkam jaghāna yo gā udājadapa hi valam vaḥ ǀ

tasmā etamantarikṣe na vātamindram somairorṇuta jūrna vastraiḥ ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । दृभी॑कम् । ज॒घान॑ । यः । गाः । उ॒त्ऽआज॑त् । अप॑ । हि । व॒लम् । वरिति॒ वः ।

तस्मै॑ । ए॒तम् । अ॒न्तरि॑क्षे । न । वात॑म् । इन्द्र॑म् । सोमैः॑ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः॑ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । दृभीकम् । जघान । यः । गाः । उत्ऽआजत् । अप । हि । वलम् । वरिति वः ।

तस्मै । एतम् । अन्तरिक्षे । न । वातम् । इन्द्रम् । सोमैः । आ । ऊर्णुत । जूः । न । वस्त्रैः ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ dṛ́bhīkam ǀ jaghā́na ǀ yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ ápa ǀ hí ǀ valám ǀ váríti váḥ ǀ

tásmai ǀ etám ǀ antárikṣe ǀ ná ǀ vā́tam ǀ índram ǀ sómaiḥ ǀ ā́ ǀ ūrṇuta ǀ jū́ḥ ǀ ná ǀ vástraiḥ ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ dṛbhīkam ǀ jaghāna ǀ yaḥ ǀ gāḥ ǀ ut-ājat ǀ apa ǀ hi ǀ valam ǀ variti vaḥ ǀ

tasmai ǀ etam ǀ antarikṣe ǀ na ǀ vātam ǀ indram ǀ somaiḥ ǀ ā ǀ ūrṇuta ǀ jūḥ ǀ na ǀ vastraiḥ ǁ

02.014.04   (Mandala. Sukta. Rik)

2.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं॑ नव॒तिं च॑ बा॒हून् ।

यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिंद्रं॒ सोम॑स्य भृ॒थे हि॑नोत ॥

Samhita Devanagari Nonaccented

अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।

यो अर्बुदमव नीचा बबाधे तमिंद्रं सोमस्य भृथे हिनोत ॥

Samhita Transcription Accented

ádhvaryavo yá úraṇam jaghā́na náva cakhvā́ṃsam navatím ca bāhū́n ǀ

yó árbudamáva nīcā́ babādhé támíndram sómasya bhṛthé hinota ǁ

Samhita Transcription Nonaccented

adhvaryavo ya uraṇam jaghāna nava cakhvāṃsam navatim ca bāhūn ǀ

yo arbudamava nīcā babādhe tamindram somasya bhṛthe hinota ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । उर॑णम् । ज॒घान॑ । नव॑ । च॒ख्वांस॑म् । न॒व॒तिम् । च॒ । बा॒हून् ।

यः । अर्बु॑दम् । अव॑ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र॑म् । सोम॑स्य । भृ॒थे । हि॒नो॒त॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । उरणम् । जघान । नव । चख्वांसम् । नवतिम् । च । बाहून् ।

यः । अर्बुदम् । अव । नीचा । बबाधे । तम् । इन्द्रम् । सोमस्य । भृथे । हिनोत ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ úraṇam ǀ jaghā́na ǀ náva ǀ cakhvā́ṃsam ǀ navatím ǀ ca ǀ bāhū́n ǀ

yáḥ ǀ árbudam ǀ áva ǀ nīcā́ ǀ babādhé ǀ tám ǀ índram ǀ sómasya ǀ bhṛthé ǀ hinota ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ uraṇam ǀ jaghāna ǀ nava ǀ cakhvāṃsam ǀ navatim ǀ ca ǀ bāhūn ǀ

yaḥ ǀ arbudam ǀ ava ǀ nīcā ǀ babādhe ǀ tam ǀ indram ǀ somasya ǀ bhṛthe ǀ hinota ǁ

02.014.05   (Mandala. Sukta. Rik)

2.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यः स्वश्नं॑ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं॑सं ।

यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इंद्रा॒यांध॑सो जुहोत ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसं ।

यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इंद्रायांधसो जुहोत ॥

Samhita Transcription Accented

ádhvaryavo yáḥ sváśnam jaghā́na yáḥ śúṣṇamaśúṣam yó vyáṃsam ǀ

yáḥ píprum námucim yó rudhikrā́m tásmā índrāyā́ndhaso juhota ǁ

Samhita Transcription Nonaccented

adhvaryavo yaḥ svaśnam jaghāna yaḥ śuṣṇamaśuṣam yo vyaṃsam ǀ

yaḥ piprum namucim yo rudhikrām tasmā indrāyāndhaso juhota ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । सु । अश्न॑म् । ज॒घान॑ । यः । शुष्ण॑म् । अ॒शुष॑म् । यः । विऽअं॑सम् ।

यः । पिप्रु॑म् । नमु॑चिम् । यः । रु॒धि॒ऽक्राम् । तस्मै॑ । इन्द्रा॑य । अन्ध॑सः । जु॒हो॒त॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । सु । अश्नम् । जघान । यः । शुष्णम् । अशुषम् । यः । विऽअंसम् ।

यः । पिप्रुम् । नमुचिम् । यः । रुधिऽक्राम् । तस्मै । इन्द्राय । अन्धसः । जुहोत ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ sú ǀ áśnam ǀ jaghā́na ǀ yáḥ ǀ śúṣṇam ǀ aśúṣam ǀ yáḥ ǀ ví-aṃsam ǀ

yáḥ ǀ píprum ǀ námucim ǀ yáḥ ǀ rudhi-krā́m ǀ tásmai ǀ índrāya ǀ ándhasaḥ ǀ juhota ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ su ǀ aśnam ǀ jaghāna ǀ yaḥ ǀ śuṣṇam ǀ aśuṣam ǀ yaḥ ǀ vi-aṃsam ǀ

yaḥ ǀ piprum ǀ namucim ǀ yaḥ ǀ rudhi-krām ǀ tasmai ǀ indrāya ǀ andhasaḥ ǀ juhota ǁ

02.014.06   (Mandala. Sukta. Rik)

2.6.13.06    (Ashtaka. Adhyaya. Varga. Rik)

02.02.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यः श॒तं शंब॑रस्य॒ पुरो॑ बि॒भेदाश्म॑नेव पू॒र्वीः ।

यो व॒र्चिनः॑ श॒तमिंद्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यः शतं शंबरस्य पुरो बिभेदाश्मनेव पूर्वीः ।

यो वर्चिनः शतमिंद्रः सहस्रमपावपद्भरता सोममस्मै ॥

Samhita Transcription Accented

ádhvaryavo yáḥ śatám śámbarasya púro bibhédā́śmaneva pūrvī́ḥ ǀ

yó varcínaḥ śatámíndraḥ sahásramapā́vapadbháratā sómamasmai ǁ

Samhita Transcription Nonaccented

adhvaryavo yaḥ śatam śambarasya puro bibhedāśmaneva pūrvīḥ ǀ

yo varcinaḥ śatamindraḥ sahasramapāvapadbharatā somamasmai ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । श॒तम् । शम्ब॑रस्य । पुरः॑ । बि॒भेद॑ । अश्म॑नाऽइव । पू॒र्वीः ।

यः । व॒र्चिनः॑ । श॒तम् । इन्द्रः॑ । स॒हस्र॑म् । अ॒प॒ऽअव॑पत् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । शतम् । शम्बरस्य । पुरः । बिभेद । अश्मनाऽइव । पूर्वीः ।

यः । वर्चिनः । शतम् । इन्द्रः । सहस्रम् । अपऽअवपत् । भरत । सोमम् । अस्मै ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ śatám ǀ śámbarasya ǀ púraḥ ǀ bibhéda ǀ áśmanā-iva ǀ pūrvī́ḥ ǀ

yáḥ ǀ varcínaḥ ǀ śatám ǀ índraḥ ǀ sahásram ǀ apa-ávapat ǀ bhárata ǀ sómam ǀ asmai ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ śatam ǀ śambarasya ǀ puraḥ ǀ bibheda ǀ aśmanā-iva ǀ pūrvīḥ ǀ

yaḥ ǀ varcinaḥ ǀ śatam ǀ indraḥ ǀ sahasram ǀ apa-avapat ǀ bharata ǀ somam ǀ asmai ǁ

02.014.07   (Mandala. Sukta. Rik)

2.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या॑ उ॒पस्थेऽव॑पज्जघ॒न्वान् ।

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।

कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥

Samhita Transcription Accented

ádhvaryavo yáḥ śatámā́ sahásram bhū́myā upásthé’vapajjaghanvā́n ǀ

kútsasyāyóratithigvásya vīrā́nnyā́vṛṇagbháratā sómamasmai ǁ

Samhita Transcription Nonaccented

adhvaryavo yaḥ śatamā sahasram bhūmyā upasthe’vapajjaghanvān ǀ

kutsasyāyoratithigvasya vīrānnyāvṛṇagbharatā somamasmai ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । श॒तम् । आ । स॒हस्र॑म् । भूम्याः॑ । उ॒पऽस्थे॑ । अव॑पत् । ज॒घ॒न्वान् ।

कुत्स॑स्य । आ॒योः । अ॒ति॒थि॒ऽग्वस्य॑ । वी॒रान् । नि । अवृ॑णक् । भर॑त । सोम॑म् । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । शतम् । आ । सहस्रम् । भूम्याः । उपऽस्थे । अवपत् । जघन्वान् ।

कुत्सस्य । आयोः । अतिथिऽग्वस्य । वीरान् । नि । अवृणक् । भरत । सोमम् । अस्मै ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ śatám ǀ ā́ ǀ sahásram ǀ bhū́myāḥ ǀ upá-sthe ǀ ávapat ǀ jaghanvā́n ǀ

kútsasya ǀ āyóḥ ǀ atithi-gvásya ǀ vīrā́n ǀ ní ǀ ávṛṇak ǀ bhárata ǀ sómam ǀ asmai ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ śatam ǀ ā ǀ sahasram ǀ bhūmyāḥ ǀ upa-sthe ǀ avapat ǀ jaghanvān ǀ

kutsasya ǀ āyoḥ ǀ atithi-gvasya ǀ vīrān ǀ ni ǀ avṛṇak ǀ bharata ǀ somam ǀ asmai ǁ

02.014.08   (Mandala. Sukta. Rik)

2.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यन्न॑रः का॒मया॑ध्वे श्रु॒ष्टी वहं॑तो नशथा॒ तदिंद्रे॑ ।

गभ॑स्तिपूतं भरत श्रु॒तायेंद्रा॑य॒ सोमं॑ यज्यवो जुहोत ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहंतो नशथा तदिंद्रे ।

गभस्तिपूतं भरत श्रुतायेंद्राय सोमं यज्यवो जुहोत ॥

Samhita Transcription Accented

ádhvaryavo yánnaraḥ kāmáyādhve śruṣṭī́ váhanto naśathā tádíndre ǀ

gábhastipūtam bharata śrutā́yéndrāya sómam yajyavo juhota ǁ

Samhita Transcription Nonaccented

adhvaryavo yannaraḥ kāmayādhve śruṣṭī vahanto naśathā tadindre ǀ

gabhastipūtam bharata śrutāyendrāya somam yajyavo juhota ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यत् । न॒रः॒ । क॒मया॑ध्वे । श्रु॒ष्टी । वह॑न्तः । न॒श॒थ॒ । तत् । इन्द्रे॑ ।

गभ॑स्तिऽपूतम् । भ॒र॒त॒ । श्रु॒ताय॑ । इन्द्रा॑य । सोम॑म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यत् । नरः । कमयाध्वे । श्रुष्टी । वहन्तः । नशथ । तत् । इन्द्रे ।

गभस्तिऽपूतम् । भरत । श्रुताय । इन्द्राय । सोमम् । यज्यवः । जुहोत ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yát ǀ naraḥ ǀ kamáyādhve ǀ śruṣṭī́ ǀ váhantaḥ ǀ naśatha ǀ tát ǀ índre ǀ

gábhasti-pūtam ǀ bharata ǀ śrutā́ya ǀ índrāya ǀ sómam ǀ yajyavaḥ ǀ juhota ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yat ǀ naraḥ ǀ kamayādhve ǀ śruṣṭī ǀ vahantaḥ ǀ naśatha ǀ tat ǀ indre ǀ

gabhasti-pūtam ǀ bharata ǀ śrutāya ǀ indrāya ǀ somam ǀ yajyavaḥ ǀ juhota ǁ

02.014.09   (Mandala. Sukta. Rik)

2.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू॑तं॒ वन॒ उन्न॑यध्वं ।

जु॒षा॒णो हस्त्य॑म॒भि वा॑वशे व॒ इंद्रा॑य॒ सोमं॑ मदि॒रं जु॑होत ॥

Samhita Devanagari Nonaccented

अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वं ।

जुषाणो हस्त्यमभि वावशे व इंद्राय सोमं मदिरं जुहोत ॥

Samhita Transcription Accented

ádhvaryavaḥ kártanā śruṣṭímasmai váne nípūtam vána únnayadhvam ǀ

juṣāṇó hástyamabhí vāvaśe va índrāya sómam madirám juhota ǁ

Samhita Transcription Nonaccented

adhvaryavaḥ kartanā śruṣṭimasmai vane nipūtam vana unnayadhvam ǀ

juṣāṇo hastyamabhi vāvaśe va indrāya somam madiram juhota ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । कर्त॑न । श्रु॒ष्टिम् । अ॒स्मै॒ । वने॑ । निऽपू॑तम् । वने॑ । उत् । न॒य॒ध्व॒म् ।

जु॒षा॒णः । हस्त्य॑म् । अ॒भि । वा॒व॒शे॒ । वः॒ । इन्द्रा॑य । सोम॑म् । म॒दि॒रम् । जु॒हो॒त॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । कर्तन । श्रुष्टिम् । अस्मै । वने । निऽपूतम् । वने । उत् । नयध्वम् ।

जुषाणः । हस्त्यम् । अभि । वावशे । वः । इन्द्राय । सोमम् । मदिरम् । जुहोत ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ kártana ǀ śruṣṭím ǀ asmai ǀ váne ǀ ní-pūtam ǀ váne ǀ út ǀ nayadhvam ǀ

juṣāṇáḥ ǀ hástyam ǀ abhí ǀ vāvaśe ǀ vaḥ ǀ índrāya ǀ sómam ǀ madirám ǀ juhota ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ kartana ǀ śruṣṭim ǀ asmai ǀ vane ǀ ni-pūtam ǀ vane ǀ ut ǀ nayadhvam ǀ

juṣāṇaḥ ǀ hastyam ǀ abhi ǀ vāvaśe ǀ vaḥ ǀ indrāya ǀ somam ǀ madiram ǀ juhota ǁ

02.014.10   (Mandala. Sukta. Rik)

2.6.14.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे॑भिरीं पृणता भो॒जमिंद्रं॑ ।

वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्सं॑तं॒ भूयो॑ यज॒तश्चि॑केत ॥

Samhita Devanagari Nonaccented

अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिंद्रं ।

वेदाहमस्य निभृतं म एतद्दित्संतं भूयो यजतश्चिकेत ॥

Samhita Transcription Accented

ádhvaryavaḥ páyasódharyáthā góḥ sómebhirīm pṛṇatā bhojámíndram ǀ

védāhámasya níbhṛtam ma etáddítsantam bhū́yo yajatáściketa ǁ

Samhita Transcription Nonaccented

adhvaryavaḥ payasodharyathā goḥ somebhirīm pṛṇatā bhojamindram ǀ

vedāhamasya nibhṛtam ma etadditsantam bhūyo yajataściketa ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । पय॑सा । ऊधः॑ । यथा॑ । गोः । सोमे॑भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र॑म् ।

वेद॑ । अ॒हम् । अ॒स्य॒ । निऽभृ॑तम् । मे॒ । ए॒तत् । दित्स॑न्तम् । भूयः॑ । य॒ज॒तः । चि॒के॒त॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । पयसा । ऊधः । यथा । गोः । सोमेभिः । ईम् । पृणत । भोजम् । इन्द्रम् ।

वेद । अहम् । अस्य । निऽभृतम् । मे । एतत् । दित्सन्तम् । भूयः । यजतः । चिकेत ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ páyasā ǀ ū́dhaḥ ǀ yáthā ǀ góḥ ǀ sómebhiḥ ǀ īm ǀ pṛṇata ǀ bhojám ǀ índram ǀ

véda ǀ ahám ǀ asya ǀ ní-bhṛtam ǀ me ǀ etát ǀ dítsantam ǀ bhū́yaḥ ǀ yajatáḥ ǀ ciketa ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ payasā ǀ ūdhaḥ ǀ yathā ǀ goḥ ǀ somebhiḥ ǀ īm ǀ pṛṇata ǀ bhojam ǀ indram ǀ

veda ǀ aham ǀ asya ǀ ni-bhṛtam ǀ me ǀ etat ǀ ditsantam ǀ bhūyaḥ ǀ yajataḥ ǀ ciketa ǁ

02.014.11   (Mandala. Sukta. Rik)

2.6.14.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध्व॑र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा॑ ।

तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेंद्रं॒ सोमे॑भि॒स्तदपो॑ वो अस्तु ॥

Samhita Devanagari Nonaccented

अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।

तमूर्दरं न पृणता यवेनेंद्रं सोमेभिस्तदपो वो अस्तु ॥

Samhita Transcription Accented

ádhvaryavo yó divyásya vásvo yáḥ pā́rthivasya kṣámyasya rā́jā ǀ

támū́rdaram ná pṛṇatā yávenéndram sómebhistádápo vo astu ǁ

Samhita Transcription Nonaccented

adhvaryavo yo divyasya vasvo yaḥ pārthivasya kṣamyasya rājā ǀ

tamūrdaram na pṛṇatā yavenendram somebhistadapo vo astu ǁ

Padapatha Devanagari Accented

अध्व॑र्यवः । यः । दि॒व्यस्य॑ । वस्वः॑ । यः । पार्थि॑वस्य । क्षम्य॑स्य । राजा॑ ।

तम् । ऊर्द॑रम् । न । पृ॒ण॒त॒ । यवे॑न । इन्द्र॑म् । सोमे॑भिः । तत् । अपः॑ । वः॒ । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

अध्वर्यवः । यः । दिव्यस्य । वस्वः । यः । पार्थिवस्य । क्षम्यस्य । राजा ।

तम् । ऊर्दरम् । न । पृणत । यवेन । इन्द्रम् । सोमेभिः । तत् । अपः । वः । अस्तु ॥

Padapatha Transcription Accented

ádhvaryavaḥ ǀ yáḥ ǀ divyásya ǀ vásvaḥ ǀ yáḥ ǀ pā́rthivasya ǀ kṣámyasya ǀ rā́jā ǀ

tám ǀ ū́rdaram ǀ ná ǀ pṛṇata ǀ yávena ǀ índram ǀ sómebhiḥ ǀ tát ǀ ápaḥ ǀ vaḥ ǀ astu ǁ

Padapatha Transcription Nonaccented

adhvaryavaḥ ǀ yaḥ ǀ divyasya ǀ vasvaḥ ǀ yaḥ ǀ pārthivasya ǀ kṣamyasya ǀ rājā ǀ

tam ǀ ūrdaram ǀ na ǀ pṛṇata ǀ yavena ǀ indram ǀ somebhiḥ ǀ tat ǀ apaḥ ǀ vaḥ ǀ astu ǁ

02.014.12   (Mandala. Sukta. Rik)

2.6.14.06    (Ashtaka. Adhyaya. Varga. Rik)

02.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते॑ वस॒व्यं॑ ।

इंद्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यं ।

इंद्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

asmábhyam tádvaso dānā́ya rā́dhaḥ sámarthayasva bahú te vasavyám ǀ

índra yáccitrám śravasyā́ ánu dyū́nbṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

asmabhyam tadvaso dānāya rādhaḥ samarthayasva bahu te vasavyam ǀ

indra yaccitram śravasyā anu dyūnbṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । तत् । व॒सो॒ इति॑ । दा॒नाय॑ । राधः॑ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य॑म् ।

इन्द्र॑ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु॑ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । तत् । वसो इति । दानाय । राधः । सम् । अर्थयस्व । बहु । ते । वसव्यम् ।

इन्द्र । यत् । चित्रम् । श्रवस्याः । अनु । द्यून् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

asmábhyam ǀ tát ǀ vaso íti ǀ dānā́ya ǀ rā́dhaḥ ǀ sám ǀ arthayasva ǀ bahú ǀ te ǀ vasavyám ǀ

índra ǀ yát ǀ citrám ǀ śravasyā́ḥ ǀ ánu ǀ dyū́n ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ tat ǀ vaso iti ǀ dānāya ǀ rādhaḥ ǀ sam ǀ arthayasva ǀ bahu ǀ te ǀ vasavyam ǀ

indra ǀ yat ǀ citram ǀ śravasyāḥ ǀ anu ǀ dyūn ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ