SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 15

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (2, 4-6, 9, 10); bhurikpaṅkti (1); nicṛttriṣṭup (3); svarāṭpaṅkti (7); virāṭtrisṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.015.01   (Mandala. Sukta. Rik)

2.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचं ।

त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिंद्रो॑ जघान ॥

Samhita Devanagari Nonaccented

प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचं ।

त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिंद्रो जघान ॥

Samhita Transcription Accented

prá ghā nvásya maható mahā́ni satyā́ satyásya káraṇāni vocam ǀ

tríkadrukeṣvapibatsutásyāsyá máde áhimíndro jaghāna ǁ

Samhita Transcription Nonaccented

pra ghā nvasya mahato mahāni satyā satyasya karaṇāni vocam ǀ

trikadrukeṣvapibatsutasyāsya made ahimindro jaghāna ǁ

Padapatha Devanagari Accented

प्र । घ॒ । नु । अ॒स्य॒ । म॒ह॒तः । म॒हानि॑ । स॒त्या । स॒त्यस्य॑ । कर॑णानि । वो॒च॒म् ।

त्रिऽक॑द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य॑ । अ॒स्य । मदे॑ । अहि॑म् । इन्द्रः॑ । ज॒घा॒न॒ ॥

Padapatha Devanagari Nonaccented

प्र । घ । नु । अस्य । महतः । महानि । सत्या । सत्यस्य । करणानि । वोचम् ।

त्रिऽकद्रुकेषु । अपिबत् । सुतस्य । अस्य । मदे । अहिम् । इन्द्रः । जघान ॥

Padapatha Transcription Accented

prá ǀ gha ǀ nú ǀ asya ǀ mahatáḥ ǀ mahā́ni ǀ satyā́ ǀ satyásya ǀ káraṇāni ǀ vocam ǀ

trí-kadrukeṣu ǀ apibat ǀ sutásya ǀ asyá ǀ máde ǀ áhim ǀ índraḥ ǀ jaghāna ǁ

Padapatha Transcription Nonaccented

pra ǀ gha ǀ nu ǀ asya ǀ mahataḥ ǀ mahāni ǀ satyā ǀ satyasya ǀ karaṇāni ǀ vocam ǀ

tri-kadrukeṣu ǀ apibat ǀ sutasya ǀ asya ǀ made ǀ ahim ǀ indraḥ ǀ jaghāna ǁ

02.015.02   (Mandala. Sukta. Rik)

2.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒वं॒शे द्याम॑स्तभायद्बृ॒हंत॒मा रोद॑सी अपृणदं॒तरि॑क्षं ।

स धा॑रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

अवंशे द्यामस्तभायद्बृहंतमा रोदसी अपृणदंतरिक्षं ।

स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

avaṃśé dyā́mastabhāyadbṛhántamā́ ródasī apṛṇadantárikṣam ǀ

sá dhārayatpṛthivī́m papráthacca sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

avaṃśe dyāmastabhāyadbṛhantamā rodasī apṛṇadantarikṣam ǀ

sa dhārayatpṛthivīm paprathacca somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

अ॒वं॒शे । द्याम् । अ॒स्त॒भा॒य॒त् । बृ॒हन्त॑म् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒न्तरि॑क्षम् ।

सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ॑त् । च॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

अवंशे । द्याम् । अस्तभायत् । बृहन्तम् । आ । रोदसी इति । अपृणत् । अन्तरिक्षम् ।

सः । धारयत् । पृथिवीम् । पप्रथत् । च । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

avaṃśé ǀ dyā́m ǀ astabhāyat ǀ bṛhántam ǀ ā́ ǀ ródasī íti ǀ apṛṇat ǀ antárikṣam ǀ

sáḥ ǀ dhārayat ǀ pṛthivī́m ǀ papráthat ǀ ca ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

avaṃśe ǀ dyām ǀ astabhāyat ǀ bṛhantam ǀ ā ǀ rodasī iti ǀ apṛṇat ǀ antarikṣam ǀ

saḥ ǀ dhārayat ǀ pṛthivīm ǀ paprathat ǀ ca ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.03   (Mandala. Sukta. Rik)

2.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सद्मे॑व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनां॑ ।

वृथा॑सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनां ।

वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

sádmeva prā́co ví mimāya mā́nairvájreṇa khā́nyatṛṇannadī́nām ǀ

vṛ́thāsṛjatpathíbhirdīrghayātháiḥ sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

sadmeva prāco vi mimāya mānairvajreṇa khānyatṛṇannadīnām ǀ

vṛthāsṛjatpathibhirdīrghayāthaiḥ somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

सद्म॑ऽइव । प्राचः॑ । वि । मि॒मा॒य॒ । मानैः॑ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना॑म् ।

वृथा॑ । अ॒सृ॒ज॒त् । प॒थिऽभिः॑ । दी॒र्घ॒ऽया॒थैः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

सद्मऽइव । प्राचः । वि । मिमाय । मानैः । वज्रेण । खानि । अतृणत् । नदीनाम् ।

वृथा । असृजत् । पथिऽभिः । दीर्घऽयाथैः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

sádma-iva ǀ prā́caḥ ǀ ví ǀ mimāya ǀ mā́naiḥ ǀ vájreṇa ǀ khā́ni ǀ atṛṇat ǀ nadī́nām ǀ

vṛ́thā ǀ asṛjat ǀ pathí-bhiḥ ǀ dīrgha-yātháiḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

sadma-iva ǀ prācaḥ ǀ vi ǀ mimāya ǀ mānaiḥ ǀ vajreṇa ǀ khāni ǀ atṛṇat ǀ nadīnām ǀ

vṛthā ǀ asṛjat ǀ pathi-bhiḥ ǀ dīrgha-yāthaiḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.04   (Mandala. Sukta. Rik)

2.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या॑ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ ।

सं गोभि॒रश्वै॑रसृज॒द्रथे॑भिः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ ।

सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

sá pravoḷhṝ́nparigátyā dabhī́tervíśvamadhāgā́yudhamiddhé agnáu ǀ

sám góbhiráśvairasṛjadráthebhiḥ sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

sa pravoḷhṝnparigatyā dabhīterviśvamadhāgāyudhamiddhe agnau ǀ

sam gobhiraśvairasṛjadrathebhiḥ somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

सः । प्र॒ऽवो॒ळ्हॄन् । प॒रि॒ऽगत्य॑ । द॒भीतेः॑ । विश्व॑म् । अ॒धा॒क् । आयु॑धम् । इ॒द्धे । अ॒ग्नौ ।

सम् । गोभिः॑ । अश्वैः॑ । अ॒सृ॒ज॒त् । रथे॑भिः । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । प्रऽवोळ्हॄन् । परिऽगत्य । दभीतेः । विश्वम् । अधाक् । आयुधम् । इद्धे । अग्नौ ।

सम् । गोभिः । अश्वैः । असृजत् । रथेभिः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

sáḥ ǀ pra-voḷhṝ́n ǀ pari-gátya ǀ dabhī́teḥ ǀ víśvam ǀ adhāk ǀ ā́yudham ǀ iddhé ǀ agnáu ǀ

sám ǀ góbhiḥ ǀ áśvaiḥ ǀ asṛjat ǀ ráthebhiḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

saḥ ǀ pra-voḷhṝn ǀ pari-gatya ǀ dabhīteḥ ǀ viśvam ǀ adhāk ǀ āyudham ǀ iddhe ǀ agnau ǀ

sam ǀ gobhiḥ ǀ aśvaiḥ ǀ asṛjat ǀ rathebhiḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.05   (Mandala. Sukta. Rik)

2.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॑ म॒हीं धुनि॒मेतो॑ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति ।

त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।

त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

sá īm mahī́m dhúnimétoraramṇātsó asnātṝ́napārayatsvastí ǀ

tá utsnā́ya rayímabhí prá tasthuḥ sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

sa īm mahīm dhunimetoraramṇātso asnātṝnapārayatsvasti ǀ

ta utsnāya rayimabhi pra tasthuḥ somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

सः । ई॒म् । म॒हीम् । धुनि॑म् । एतोः॑ । अ॒र॒म्णा॒त् । सः । अ॒स्ना॒तॄन् । अ॒पा॒र॒य॒त् । स्व॒स्ति ।

ते । उ॒त्ऽस्नाय॑ । र॒यिम् । अ॒भि । प्र । त॒स्थुः॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । ईम् । महीम् । धुनिम् । एतोः । अरम्णात् । सः । अस्नातॄन् । अपारयत् । स्वस्ति ।

ते । उत्ऽस्नाय । रयिम् । अभि । प्र । तस्थुः । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

sáḥ ǀ īm ǀ mahī́m ǀ dhúnim ǀ étoḥ ǀ aramṇāt ǀ sáḥ ǀ asnātṝ́n ǀ apārayat ǀ svastí ǀ

té ǀ ut-snā́ya ǀ rayím ǀ abhí ǀ prá ǀ tasthuḥ ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īm ǀ mahīm ǀ dhunim ǀ etoḥ ǀ aramṇāt ǀ saḥ ǀ asnātṝn ǀ apārayat ǀ svasti ǀ

te ǀ ut-snāya ǀ rayim ǀ abhi ǀ pra ǀ tasthuḥ ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.06   (Mandala. Sukta. Rik)

2.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोदं॑चं॒ सिंधु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष ।

अ॒ज॒वसो॑ ज॒विनी॑भिर्विवृ॒श्चन्त्सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

सोदंचं सिंधुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष ।

अजवसो जविनीभिर्विवृश्चन्त्सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

sódañcam síndhumariṇānmahitvā́ vájreṇā́na uṣásaḥ sám pipeṣa ǀ

ajaváso javínībhirvivṛścántsómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

sodañcam sindhumariṇānmahitvā vajreṇāna uṣasaḥ sam pipeṣa ǀ

ajavaso javinībhirvivṛścantsomasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

सः । उद॑ञ्चम् । सिन्धु॑म् । अ॒रि॒णा॒त् । म॒हि॒ऽत्वा । वज्रे॑ण । अनः॑ । उ॒षसः॑ । सम् । पि॒पे॒ष॒ ।

अ॒ज॒वसः॑ । ज॒विनी॑भिः । वि॒ऽवृ॒श्चन् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । उदञ्चम् । सिन्धुम् । अरिणात् । महिऽत्वा । वज्रेण । अनः । उषसः । सम् । पिपेष ।

अजवसः । जविनीभिः । विऽवृश्चन् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

sáḥ ǀ údañcam ǀ síndhum ǀ ariṇāt ǀ mahi-tvā́ ǀ vájreṇa ǀ ánaḥ ǀ uṣásaḥ ǀ sám ǀ pipeṣa ǀ

ajavásaḥ ǀ javínībhiḥ ǀ vi-vṛścán ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

saḥ ǀ udañcam ǀ sindhum ǀ ariṇāt ǀ mahi-tvā ǀ vajreṇa ǀ anaḥ ǀ uṣasaḥ ǀ sam ǀ pipeṣa ǀ

ajavasaḥ ǀ javinībhiḥ ǀ vi-vṛścan ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.07   (Mandala. Sukta. Rik)

2.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वि॒द्वाँ अ॑पगो॒हं क॒नीना॑मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् ।

प्रति॑ श्रो॒णः स्था॒द्व्य१॒॑नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् ।

प्रति श्रोणः स्थाद्व्यनगचष्ट सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

sá vidvā́m̐ apagohám kanī́nāmāvírbhávannúdatiṣṭhatparāvṛ́k ǀ

práti śroṇáḥ sthādvyánágacaṣṭa sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

sa vidvām̐ apagoham kanīnāmāvirbhavannudatiṣṭhatparāvṛk ǀ

prati śroṇaḥ sthādvyanagacaṣṭa somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

सः । वि॒द्वान् । अ॒प॒ऽगो॒हम् । क॒नीना॑म् । आ॒विः । भव॑न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒ऽवृक् ।

प्रति॑ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

सः । विद्वान् । अपऽगोहम् । कनीनाम् । आविः । भवन् । उत् । अतिष्ठत् । पराऽवृक् ।

प्रति । श्रोणः । स्थात् । वि । अनक् । अचष्ट । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

sáḥ ǀ vidvā́n ǀ apa-gohám ǀ kanī́nām ǀ āvíḥ ǀ bhávan ǀ út ǀ atiṣṭhat ǀ parā-vṛ́k ǀ

práti ǀ śroṇáḥ ǀ sthāt ǀ ví ǀ anák ǀ acaṣṭa ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vidvān ǀ apa-goham ǀ kanīnām ǀ āviḥ ǀ bhavan ǀ ut ǀ atiṣṭhat ǀ parā-vṛk ǀ

prati ǀ śroṇaḥ ǀ sthāt ǀ vi ǀ anak ǀ acaṣṭa ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.08   (Mandala. Sukta. Rik)

2.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भि॒नद्व॒लमंगि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै॑रत् ।

रि॒णग्रोधां॑सि कृ॒त्रिमा॑ण्येषां॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

भिनद्वलमंगिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् ।

रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

bhinádvalámáṅgirobhirgṛṇānó ví párvatasya dṛṃhitā́nyairat ǀ

riṇágródhāṃsi kṛtrímāṇyeṣām sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

bhinadvalamaṅgirobhirgṛṇāno vi parvatasya dṛṃhitānyairat ǀ

riṇagrodhāṃsi kṛtrimāṇyeṣām somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

भि॒नत् । व॒लम् । अङ्गि॑रःऽभिः । गृ॒णा॒नः । वि । पर्व॑तस्य । दृं॒हि॒तानि॑ । ऐ॒र॒त् ।

रि॒णक् । रोधां॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

भिनत् । वलम् । अङ्गिरःऽभिः । गृणानः । वि । पर्वतस्य । दृंहितानि । ऐरत् ।

रिणक् । रोधांसि । कृत्रिमाणि । एषाम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

bhinát ǀ valám ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǀ ví ǀ párvatasya ǀ dṛṃhitā́ni ǀ airat ǀ

riṇák ǀ ródhāṃsi ǀ kṛtrímāṇi ǀ eṣām ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

bhinat ǀ valam ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǀ vi ǀ parvatasya ǀ dṛṃhitāni ǀ airat ǀ

riṇak ǀ rodhāṃsi ǀ kṛtrimāṇi ǀ eṣām ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.09   (Mandala. Sukta. Rik)

2.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वप्ने॑ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं॑ च ज॒घंथ॒ दस्युं॒ प्र द॒भीति॑मावः ।

रं॒भी चि॒दत्र॑ विविदे॒ हिर॑ण्यं॒ सोम॑स्य॒ ता मद॒ इंद्र॑श्चकार ॥

Samhita Devanagari Nonaccented

स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघंथ दस्युं प्र दभीतिमावः ।

रंभी चिदत्र विविदे हिरण्यं सोमस्य ता मद इंद्रश्चकार ॥

Samhita Transcription Accented

svápnenābhyúpyā cúmurim dhúnim ca jaghántha dásyum prá dabhī́timāvaḥ ǀ

rambhī́ cidátra vivide híraṇyam sómasya tā́ máda índraścakāra ǁ

Samhita Transcription Nonaccented

svapnenābhyupyā cumurim dhunim ca jaghantha dasyum pra dabhītimāvaḥ ǀ

rambhī cidatra vivide hiraṇyam somasya tā mada indraścakāra ǁ

Padapatha Devanagari Accented

स्वप्ने॑न । अ॒भि॒ऽउप्य॑ । चुमु॑रिम् । धुनि॑म् । च॒ । ज॒घन्थ॑ । दस्यु॑म् । प्र । द॒भीति॑म् । आ॒वः॒ ।

र॒म्भी । चि॒त् । अत्र॑ । वि॒वि॒दे॒ । हिर॑ण्यम् । सोम॑स्य । ता । मदे॑ । इन्द्रः॑ । च॒का॒र॒ ॥

Padapatha Devanagari Nonaccented

स्वप्नेन । अभिऽउप्य । चुमुरिम् । धुनिम् । च । जघन्थ । दस्युम् । प्र । दभीतिम् । आवः ।

रम्भी । चित् । अत्र । विविदे । हिरण्यम् । सोमस्य । ता । मदे । इन्द्रः । चकार ॥

Padapatha Transcription Accented

svápnena ǀ abhi-úpya ǀ cúmurim ǀ dhúnim ǀ ca ǀ jaghántha ǀ dásyum ǀ prá ǀ dabhī́tim ǀ āvaḥ ǀ

rambhī́ ǀ cit ǀ átra ǀ vivide ǀ híraṇyam ǀ sómasya ǀ tā́ ǀ máde ǀ índraḥ ǀ cakāra ǁ

Padapatha Transcription Nonaccented

svapnena ǀ abhi-upya ǀ cumurim ǀ dhunim ǀ ca ǀ jaghantha ǀ dasyum ǀ pra ǀ dabhītim ǀ āvaḥ ǀ

rambhī ǀ cit ǀ atra ǀ vivide ǀ hiraṇyam ǀ somasya ǀ tā ǀ made ǀ indraḥ ǀ cakāra ǁ

02.015.10   (Mandala. Sukta. Rik)

2.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ