SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 16

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛjjagatī (4-6, 8); jagatī (1, 7); bhuriktriṣṭup (2); virāḍjagatī (3); triṣṭup (9)

2nd set of styles: jagatī (1-8); triṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.016.01   (Mandala. Sukta. Rik)

2.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे ।

इंद्र॑मजु॒र्यं ज॒रयं॑तमुक्षि॒तं स॒नाद्युवा॑न॒मव॑से हवामहे ॥

Samhita Devanagari Nonaccented

प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे ।

इंद्रमजुर्यं जरयंतमुक्षितं सनाद्युवानमवसे हवामहे ॥

Samhita Transcription Accented

prá vaḥ satā́m jyéṣṭhatamāya suṣṭutímagnā́viva samidhāné havírbhare ǀ

índramajuryám jaráyantamukṣitám sanā́dyúvānamávase havāmahe ǁ

Samhita Transcription Nonaccented

pra vaḥ satām jyeṣṭhatamāya suṣṭutimagnāviva samidhāne havirbhare ǀ

indramajuryam jarayantamukṣitam sanādyuvānamavase havāmahe ǁ

Padapatha Devanagari Accented

प्र । वः॒ । स॒ताम् । ज्येष्ठ॑तमाय । सु॒ऽस्तु॒तिम् । अ॒ग्नौऽइ॑व । स॒म्ऽइ॒धा॒ने । ह॒विः । भ॒रे॒ ।

इन्द्र॑म् । अ॒जु॒र्यम् । ज॒रय॑न्तम् । उ॒क्षि॒तम् । स॒नात् । युवा॑नम् । अव॑से । ह॒वा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

प्र । वः । सताम् । ज्येष्ठतमाय । सुऽस्तुतिम् । अग्नौऽइव । सम्ऽइधाने । हविः । भरे ।

इन्द्रम् । अजुर्यम् । जरयन्तम् । उक्षितम् । सनात् । युवानम् । अवसे । हवामहे ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ satā́m ǀ jyéṣṭhatamāya ǀ su-stutím ǀ agnáu-iva ǀ sam-idhāné ǀ havíḥ ǀ bhare ǀ

índram ǀ ajuryám ǀ jaráyantam ǀ ukṣitám ǀ sanā́t ǀ yúvānam ǀ ávase ǀ havāmahe ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ satām ǀ jyeṣṭhatamāya ǀ su-stutim ǀ agnau-iva ǀ sam-idhāne ǀ haviḥ ǀ bhare ǀ

indram ǀ ajuryam ǀ jarayantam ǀ ukṣitam ǀ sanāt ǀ yuvānam ǀ avase ǀ havāmahe ǁ

02.016.02   (Mandala. Sukta. Rik)

2.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मा॒दिंद्रा॑द्बृह॒तः किं च॒नेमृ॒ते विश्वा॑न्यस्मि॒न्त्संभृ॒ताधि॑ वी॒र्या॑ ।

ज॒ठरे॒ सोमं॑ त॒न्वी॒३॒॑ सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतुं॑ ॥

Samhita Devanagari Nonaccented

यस्मादिंद्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्त्संभृताधि वीर्या ।

जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुं ॥

Samhita Transcription Accented

yásmādíndrādbṛhatáḥ kím canémṛté víśvānyasmintsámbhṛtā́dhi vīryā́ ǀ

jaṭháre sómam tanvī́ sáho máho háste vájram bhárati śīrṣáṇi krátum ǁ

Samhita Transcription Nonaccented

yasmādindrādbṛhataḥ kim canemṛte viśvānyasmintsambhṛtādhi vīryā ǀ

jaṭhare somam tanvī saho maho haste vajram bharati śīrṣaṇi kratum ǁ

Padapatha Devanagari Accented

यस्मा॑त् । इन्द्रा॑त् । बृ॒ह॒तः । किम् । च॒न । ई॒म् । ऋ॒ते । विश्वा॑नि । अ॒स्मि॒न् । सम्ऽभृ॑ता । अधि॑ । वी॒र्या॑ ।

ज॒ठरे॑ । सोम॑म् । त॒न्वि॑ । सहः॑ । महः॑ । हस्ते॑ । वज्र॑म् । भर॑ति । शी॒र्षणि॑ । क्रतु॑म् ॥

Padapatha Devanagari Nonaccented

यस्मात् । इन्द्रात् । बृहतः । किम् । चन । ईम् । ऋते । विश्वानि । अस्मिन् । सम्ऽभृता । अधि । वीर्या ।

जठरे । सोमम् । तन्वि । सहः । महः । हस्ते । वज्रम् । भरति । शीर्षणि । क्रतुम् ॥

Padapatha Transcription Accented

yásmāt ǀ índrāt ǀ bṛhatáḥ ǀ kím ǀ caná ǀ īm ǀ ṛté ǀ víśvāni ǀ asmin ǀ sám-bhṛtā ǀ ádhi ǀ vīryā́ ǀ

jaṭháre ǀ sómam ǀ tanví ǀ sáhaḥ ǀ máhaḥ ǀ háste ǀ vájram ǀ bhárati ǀ śīrṣáṇi ǀ krátum ǁ

Padapatha Transcription Nonaccented

yasmāt ǀ indrāt ǀ bṛhataḥ ǀ kim ǀ cana ǀ īm ǀ ṛte ǀ viśvāni ǀ asmin ǀ sam-bhṛtā ǀ adhi ǀ vīryā ǀ

jaṭhare ǀ somam ǀ tanvi ǀ sahaḥ ǀ mahaḥ ǀ haste ǀ vajram ǀ bharati ǀ śīrṣaṇi ǀ kratum ǁ

02.016.03   (Mandala. Sukta. Rik)

2.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न क्षो॒णीभ्यां॑ परि॒भ्वे॑ त इंद्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिंद्र ते॒ रथः॑ ।

न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ॥

Samhita Devanagari Nonaccented

न क्षोणीभ्यां परिभ्वे त इंद्रियं न समुद्रैः पर्वतैरिंद्र ते रथः ।

न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥

Samhita Transcription Accented

ná kṣoṇī́bhyām paribhvé ta indriyám ná samudráiḥ párvatairindra te ráthaḥ ǀ

ná te vájramánvaśnoti káścaná yádāśúbhiḥ pátasi yójanā purú ǁ

Samhita Transcription Nonaccented

na kṣoṇībhyām paribhve ta indriyam na samudraiḥ parvatairindra te rathaḥ ǀ

na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru ǁ

Padapatha Devanagari Accented

न । क्षो॒णीभ्या॑म् । प॒रि॒ऽभ्वे॑ । ते॒ । इ॒न्द्रि॒यम् । न । स॒मु॒द्रैः । पर्व॑तैः । इ॒न्द्र॒ । ते॒ । रथः॑ ।

न । ते॒ । वज्र॑म् । अनु॑ । अ॒श्नो॒ति॒ । कः । च॒न । यत् । आ॒शुऽभिः॑ । पत॑सि । योज॑ना । पु॒रु ॥

Padapatha Devanagari Nonaccented

न । क्षोणीभ्याम् । परिऽभ्वे । ते । इन्द्रियम् । न । समुद्रैः । पर्वतैः । इन्द्र । ते । रथः ।

न । ते । वज्रम् । अनु । अश्नोति । कः । चन । यत् । आशुऽभिः । पतसि । योजना । पुरु ॥

Padapatha Transcription Accented

ná ǀ kṣoṇī́bhyām ǀ pari-bhvé ǀ te ǀ indriyám ǀ ná ǀ samudráiḥ ǀ párvataiḥ ǀ indra ǀ te ǀ ráthaḥ ǀ

ná ǀ te ǀ vájram ǀ ánu ǀ aśnoti ǀ káḥ ǀ caná ǀ yát ǀ āśú-bhiḥ ǀ pátasi ǀ yójanā ǀ purú ǁ

Padapatha Transcription Nonaccented

na ǀ kṣoṇībhyām ǀ pari-bhve ǀ te ǀ indriyam ǀ na ǀ samudraiḥ ǀ parvataiḥ ǀ indra ǀ te ǀ rathaḥ ǀ

na ǀ te ǀ vajram ǀ anu ǀ aśnoti ǀ kaḥ ǀ cana ǀ yat ǀ āśu-bhiḥ ǀ patasi ǀ yojanā ǀ puru ǁ

02.016.04   (Mandala. Sukta. Rik)

2.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भरं॑ति वृष॒भाय॒ सश्च॑ते ।

वृषा॑ यजस्व ह॒विषा॑ वि॒दुष्ट॑रः॒ पिबें॑द्र॒ सोमं॑ वृष॒भेण॑ भा॒नुना॑ ॥

Samhita Devanagari Nonaccented

विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरंति वृषभाय सश्चते ।

वृषा यजस्व हविषा विदुष्टरः पिबेंद्र सोमं वृषभेण भानुना ॥

Samhita Transcription Accented

víśve hyásmai yajatā́ya dhṛṣṇáve krátum bháranti vṛṣabhā́ya sáścate ǀ

vṛ́ṣā yajasva havíṣā vidúṣṭaraḥ píbendra sómam vṛṣabhéṇa bhānúnā ǁ

Samhita Transcription Nonaccented

viśve hyasmai yajatāya dhṛṣṇave kratum bharanti vṛṣabhāya saścate ǀ

vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somam vṛṣabheṇa bhānunā ǁ

Padapatha Devanagari Accented

विश्वे॑ । हि । अ॒स्मै॒ । य॒ज॒ताय॑ । धृ॒ष्णवे॑ । क्रतु॑म् । भर॑न्ति । वृ॒ष॒भाय॑ । सश्च॑ते ।

वृषा॑ । य॒ज॒स्व॒ । ह॒विषा॑ । वि॒दुःऽत॑रः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । वृ॒ष॒भेण॑ । भा॒नुना॑ ॥

Padapatha Devanagari Nonaccented

विश्वे । हि । अस्मै । यजताय । धृष्णवे । क्रतुम् । भरन्ति । वृषभाय । सश्चते ।

वृषा । यजस्व । हविषा । विदुःऽतरः । पिब । इन्द्र । सोमम् । वृषभेण । भानुना ॥

Padapatha Transcription Accented

víśve ǀ hí ǀ asmai ǀ yajatā́ya ǀ dhṛṣṇáve ǀ krátum ǀ bháranti ǀ vṛṣabhā́ya ǀ sáścate ǀ

vṛ́ṣā ǀ yajasva ǀ havíṣā ǀ vidúḥ-taraḥ ǀ píba ǀ indra ǀ sómam ǀ vṛṣabhéṇa ǀ bhānúnā ǁ

Padapatha Transcription Nonaccented

viśve ǀ hi ǀ asmai ǀ yajatāya ǀ dhṛṣṇave ǀ kratum ǀ bharanti ǀ vṛṣabhāya ǀ saścate ǀ

vṛṣā ǀ yajasva ǀ haviṣā ǀ viduḥ-taraḥ ǀ piba ǀ indra ǀ somam ǀ vṛṣabheṇa ǀ bhānunā ǁ

02.016.05   (Mandala. Sukta. Rik)

2.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना॑य वृष॒भाय॒ पात॑वे ।

वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं॑ वृष॒भाय॑ सुष्वति ॥

Samhita Devanagari Nonaccented

वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे ।

वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥

Samhita Transcription Accented

vṛ́ṣṇaḥ kóśaḥ pavate mádhva ūrmírvṛṣabhā́nnāya vṛṣabhā́ya pā́tave ǀ

vṛ́ṣaṇādhvaryū́ vṛṣabhā́so ádrayo vṛ́ṣaṇam sómam vṛṣabhā́ya suṣvati ǁ

Samhita Transcription Nonaccented

vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave ǀ

vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇam somam vṛṣabhāya suṣvati ǁ

Padapatha Devanagari Accented

वृष्णः॑ । कोशः॑ । प॒व॒ते॒ । मध्वः॑ । ऊ॒र्मिः । वृ॒ष॒भऽअ॑न्नाय । वृ॒ष॒भाय॑ । पात॑वे ।

वृष॑णा । अ॒ध्व॒र्यू इति॑ । वृ॒ष॒भासः॑ । अद्र॑यः । वृष॑णम् । सोम॑म् । वृ॒ष॒भाय॑ । सु॒स्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

वृष्णः । कोशः । पवते । मध्वः । ऊर्मिः । वृषभऽअन्नाय । वृषभाय । पातवे ।

वृषणा । अध्वर्यू इति । वृषभासः । अद्रयः । वृषणम् । सोमम् । वृषभाय । सुस्वति ॥

Padapatha Transcription Accented

vṛ́ṣṇaḥ ǀ kóśaḥ ǀ pavate ǀ mádhvaḥ ǀ ūrmíḥ ǀ vṛṣabhá-annāya ǀ vṛṣabhā́ya ǀ pā́tave ǀ

vṛ́ṣaṇā ǀ adhvaryū́ íti ǀ vṛṣabhā́saḥ ǀ ádrayaḥ ǀ vṛ́ṣaṇam ǀ sómam ǀ vṛṣabhā́ya ǀ susvati ǁ

Padapatha Transcription Nonaccented

vṛṣṇaḥ ǀ kośaḥ ǀ pavate ǀ madhvaḥ ǀ ūrmiḥ ǀ vṛṣabha-annāya ǀ vṛṣabhāya ǀ pātave ǀ

vṛṣaṇā ǀ adhvaryū iti ǀ vṛṣabhāsaḥ ǀ adrayaḥ ǀ vṛṣaṇam ǀ somam ǀ vṛṣabhāya ǀ susvati ǁ

02.016.06   (Mandala. Sukta. Rik)

2.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी॑ वृष॒भाण्यायु॑धा ।

वृष्णो॒ मद॑स्य वृषभ॒ त्वमी॑शिष॒ इंद्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ॥

Samhita Devanagari Nonaccented

वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा ।

वृष्णो मदस्य वृषभ त्वमीशिष इंद्र सोमस्य वृषभस्य तृप्णुहि ॥

Samhita Transcription Accented

vṛ́ṣā te vájra utá te vṛ́ṣā rátho vṛ́ṣaṇā hárī vṛṣabhā́ṇyā́yudhā ǀ

vṛ́ṣṇo mádasya vṛṣabha tvámīśiṣa índra sómasya vṛṣabhásya tṛpṇuhi ǁ

Samhita Transcription Nonaccented

vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā ǀ

vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi ǁ

Padapatha Devanagari Accented

वृषा॑ । ते॒ । वज्रः॑ । उ॒त । ते॒ । वृषा॑ । रथः॑ । वृष॑णा । हरी॒ इति॑ । वृ॒ष॒भाणि॑ । आयु॑धा ।

वृष्णः॑ । मद॑स्य । वृ॒ष॒भ॒ । त्वम् । ई॒शि॒षे॒ । इन्द्र॑ । सोम॑स्य । वृ॒ष॒भस्य॑ । तृ॒प्णु॒हि॒ ॥

Padapatha Devanagari Nonaccented

वृषा । ते । वज्रः । उत । ते । वृषा । रथः । वृषणा । हरी इति । वृषभाणि । आयुधा ।

वृष्णः । मदस्य । वृषभ । त्वम् । ईशिषे । इन्द्र । सोमस्य । वृषभस्य । तृप्णुहि ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ te ǀ vájraḥ ǀ utá ǀ te ǀ vṛ́ṣā ǀ ráthaḥ ǀ vṛ́ṣaṇā ǀ hárī íti ǀ vṛṣabhā́ṇi ǀ ā́yudhā ǀ

vṛ́ṣṇaḥ ǀ mádasya ǀ vṛṣabha ǀ tvám ǀ īśiṣe ǀ índra ǀ sómasya ǀ vṛṣabhásya ǀ tṛpṇuhi ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ te ǀ vajraḥ ǀ uta ǀ te ǀ vṛṣā ǀ rathaḥ ǀ vṛṣaṇā ǀ harī iti ǀ vṛṣabhāṇi ǀ āyudhā ǀ

vṛṣṇaḥ ǀ madasya ǀ vṛṣabha ǀ tvam ǀ īśiṣe ǀ indra ǀ somasya ǀ vṛṣabhasya ǀ tṛpṇuhi ǁ

02.016.07   (Mandala. Sukta. Rik)

2.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः ।

कु॒विन्नो॑ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिंद्र॒मुत्सं॒ न वसु॑नः सिचामहे ॥

Samhita Devanagari Nonaccented

प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः ।

कुविन्नो अस्य वचसो निबोधिषदिंद्रमुत्सं न वसुनः सिचामहे ॥

Samhita Transcription Accented

prá te nā́vam ná sámane vacasyúvam bráhmaṇā yāmi sávaneṣu dā́dhṛṣiḥ ǀ

kuvínno asyá vácaso nibódhiṣadíndramútsam ná vásunaḥ sicāmahe ǁ

Samhita Transcription Nonaccented

pra te nāvam na samane vacasyuvam brahmaṇā yāmi savaneṣu dādhṛṣiḥ ǀ

kuvinno asya vacaso nibodhiṣadindramutsam na vasunaḥ sicāmahe ǁ

Padapatha Devanagari Accented

प्र । ते॒ । नाव॑म् । न । सम॑ने । व॒च॒स्युव॑म् । ब्रह्म॑णा । या॒मि॒ । सव॑नेषु । दधृ॑षिः ।

कु॒वित् । नः॒ । अ॒स्य । वच॑सः । नि॒ऽबोधि॑षत् । इन्द्र॑म् । उत्स॑म् । न । वसु॑नः । सि॒चा॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

प्र । ते । नावम् । न । समने । वचस्युवम् । ब्रह्मणा । यामि । सवनेषु । दधृषिः ।

कुवित् । नः । अस्य । वचसः । निऽबोधिषत् । इन्द्रम् । उत्सम् । न । वसुनः । सिचामहे ॥

Padapatha Transcription Accented

prá ǀ te ǀ nā́vam ǀ ná ǀ sámane ǀ vacasyúvam ǀ bráhmaṇā ǀ yāmi ǀ sávaneṣu ǀ dádhṛṣiḥ ǀ

kuvít ǀ naḥ ǀ asyá ǀ vácasaḥ ǀ ni-bódhiṣat ǀ índram ǀ útsam ǀ ná ǀ vásunaḥ ǀ sicāmahe ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ nāvam ǀ na ǀ samane ǀ vacasyuvam ǀ brahmaṇā ǀ yāmi ǀ savaneṣu ǀ dadhṛṣiḥ ǀ

kuvit ǀ naḥ ǀ asya ǀ vacasaḥ ǀ ni-bodhiṣat ǀ indram ǀ utsam ǀ na ǀ vasunaḥ ǀ sicāmahe ǁ

02.016.08   (Mandala. Sukta. Rik)

2.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒रा सं॑बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी॑ ।

स॒कृत्सु ते॑ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी॑भि॒र्न वृष॑णो नसीमहि ॥

Samhita Devanagari Nonaccented

पुरा संबाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी ।

सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥

Samhita Transcription Accented

purā́ sambādhā́dabhyā́ vavṛtsva no dhenúrná vatsám yávasasya pipyúṣī ǀ

sakṛ́tsú te sumatíbhiḥ śatakrato sám pátnībhirná vṛ́ṣaṇo nasīmahi ǁ

Samhita Transcription Nonaccented

purā sambādhādabhyā vavṛtsva no dhenurna vatsam yavasasya pipyuṣī ǀ

sakṛtsu te sumatibhiḥ śatakrato sam patnībhirna vṛṣaṇo nasīmahi ǁ

Padapatha Devanagari Accented

पु॒रा । स॒म्ऽबा॒धात् । अ॒भि । आ । व॒वृ॒त्स्व॒ । नः॒ । धे॒नुः । न । व॒त्सम् । यव॑सस्य । पि॒प्युषी॑ ।

स॒कृत् । सु । ते॒ । सु॒म॒तिऽभिः॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सम् । पत्नी॑भिः । न । वृष॑णः । न॒सी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

पुरा । सम्ऽबाधात् । अभि । आ । ववृत्स्व । नः । धेनुः । न । वत्सम् । यवसस्य । पिप्युषी ।

सकृत् । सु । ते । सुमतिऽभिः । शतक्रतो इति शतऽक्रतो । सम् । पत्नीभिः । न । वृषणः । नसीमहि ॥

Padapatha Transcription Accented

purā́ ǀ sam-bādhā́t ǀ abhí ǀ ā́ ǀ vavṛtsva ǀ naḥ ǀ dhenúḥ ǀ ná ǀ vatsám ǀ yávasasya ǀ pipyúṣī ǀ

sakṛ́t ǀ sú ǀ te ǀ sumatí-bhiḥ ǀ śatakrato íti śata-krato ǀ sám ǀ pátnībhiḥ ǀ ná ǀ vṛ́ṣaṇaḥ ǀ nasīmahi ǁ

Padapatha Transcription Nonaccented

purā ǀ sam-bādhāt ǀ abhi ǀ ā ǀ vavṛtsva ǀ naḥ ǀ dhenuḥ ǀ na ǀ vatsam ǀ yavasasya ǀ pipyuṣī ǀ

sakṛt ǀ su ǀ te ǀ sumati-bhiḥ ǀ śatakrato iti śata-krato ǀ sam ǀ patnībhiḥ ǀ na ǀ vṛṣaṇaḥ ǀ nasīmahi ǁ

02.016.09   (Mandala. Sukta. Rik)

2.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ