SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 17

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāḍjagatī (1, 5, 6); nicṛjjagatī (2, 4); bhuriktriṣṭup (3, 7); nicṛtpaṅkti (8); triṣṭup (9)

2nd set of styles: jagatī (1-7); triṣṭubh (8-9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.017.01   (Mandala. Sukta. Rik)

2.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॑स्मै॒ नव्य॑मंगिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते ।

विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी॑वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ॥

Samhita Devanagari Nonaccented

तदस्मै नव्यमंगिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते ।

विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥

Samhita Transcription Accented

tádasmai návyamaṅgirasvádarcata śúṣmā yádasya pratnáthodī́rate ǀ

víśvā yádgotrā́ sáhasā párīvṛtā máde sómasya dṛṃhitā́nyáirayat ǁ

Samhita Transcription Nonaccented

tadasmai navyamaṅgirasvadarcata śuṣmā yadasya pratnathodīrate ǀ

viśvā yadgotrā sahasā parīvṛtā made somasya dṛṃhitānyairayat ǁ

Padapatha Devanagari Accented

तत् । अ॒स्मै॒ । नव्य॑म् । अ॒ङ्गि॒र॒स्वत् । अ॒र्च॒त॒ । शुष्माः॑ । यत् । अ॒स्य॒ । प्र॒त्नऽथा॑ । उ॒त्ऽईर॑ते ।

विश्वा॑ । यत् । गो॒त्रा । सह॑सा । परि॑ऽवृता । मदे॑ । सोम॑स्य । दृं॒हि॒तानि॑ । ऐर॑यत् ॥

Padapatha Devanagari Nonaccented

तत् । अस्मै । नव्यम् । अङ्गिरस्वत् । अर्चत । शुष्माः । यत् । अस्य । प्रत्नऽथा । उत्ऽईरते ।

विश्वा । यत् । गोत्रा । सहसा । परिऽवृता । मदे । सोमस्य । दृंहितानि । ऐरयत् ॥

Padapatha Transcription Accented

tát ǀ asmai ǀ návyam ǀ aṅgirasvát ǀ arcata ǀ śúṣmāḥ ǀ yát ǀ asya ǀ pratná-thā ǀ ut-ī́rate ǀ

víśvā ǀ yát ǀ gotrā́ ǀ sáhasā ǀ pári-vṛtā ǀ máde ǀ sómasya ǀ dṛṃhitā́ni ǀ áirayat ǁ

Padapatha Transcription Nonaccented

tat ǀ asmai ǀ navyam ǀ aṅgirasvat ǀ arcata ǀ śuṣmāḥ ǀ yat ǀ asya ǀ pratna-thā ǀ ut-īrate ǀ

viśvā ǀ yat ǀ gotrā ǀ sahasā ǀ pari-vṛtā ǀ made ǀ somasya ǀ dṛṃhitāni ǀ airayat ǁ

02.017.02   (Mandala. Sukta. Rik)

2.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स भू॑तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा॑नो महि॒मान॒माति॑रत् ।

शूरो॒ यो यु॒त्सु त॒न्वं॑ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुंचत ॥

Samhita Devanagari Nonaccented

स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् ।

शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुंचत ॥

Samhita Transcription Accented

sá bhūtu yó ha prathamā́ya dhā́yasa ójo mímāno mahimā́namā́tirat ǀ

śū́ro yó yutsú tanvám parivyáta śīrṣáṇi dyā́m mahinā́ prátyamuñcata ǁ

Samhita Transcription Nonaccented

sa bhūtu yo ha prathamāya dhāyasa ojo mimāno mahimānamātirat ǀ

śūro yo yutsu tanvam parivyata śīrṣaṇi dyām mahinā pratyamuñcata ǁ

Padapatha Devanagari Accented

सः । भू॒तु॒ । यः । ह॒ । प्र॒थ॒माय॑ । धाय॑से । ओजः॑ । मिमा॑नः । म॒हि॒मान॑म् । आ । अति॑रत् ।

शूरः॑ । यः । यु॒त्ऽसु । त॒न्व॑म् । प॒रि॒ऽव्यत॑ । शी॒र्षणि॑ । द्याम् । म॒हि॒ना । प्रति॑ । अ॒मु॒ञ्च॒त॒ ॥

Padapatha Devanagari Nonaccented

सः । भूतु । यः । ह । प्रथमाय । धायसे । ओजः । मिमानः । महिमानम् । आ । अतिरत् ।

शूरः । यः । युत्ऽसु । तन्वम् । परिऽव्यत । शीर्षणि । द्याम् । महिना । प्रति । अमुञ्चत ॥

Padapatha Transcription Accented

sáḥ ǀ bhūtu ǀ yáḥ ǀ ha ǀ prathamā́ya ǀ dhā́yase ǀ ójaḥ ǀ mímānaḥ ǀ mahimā́nam ǀ ā́ ǀ átirat ǀ

śū́raḥ ǀ yáḥ ǀ yut-sú ǀ tanvám ǀ pari-vyáta ǀ śīrṣáṇi ǀ dyā́m ǀ mahinā́ ǀ práti ǀ amuñcata ǁ

Padapatha Transcription Nonaccented

saḥ ǀ bhūtu ǀ yaḥ ǀ ha ǀ prathamāya ǀ dhāyase ǀ ojaḥ ǀ mimānaḥ ǀ mahimānam ǀ ā ǀ atirat ǀ

śūraḥ ǀ yaḥ ǀ yut-su ǀ tanvam ǀ pari-vyata ǀ śīrṣaṇi ǀ dyām ǀ mahinā ǀ prati ǀ amuñcata ǁ

02.017.03   (Mandala. Sukta. Rik)

2.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑कृणोः प्रथ॒मं वी॒र्यं॑ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः ।

र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॒॑क्पृथ॑क् ॥

Samhita Devanagari Nonaccented

अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः ।

रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥

Samhita Transcription Accented

ádhākṛṇoḥ prathamám vīryám mahádyádasyā́gre bráhmaṇā śúṣmamáirayaḥ ǀ

ratheṣṭhéna háryaśvena vícyutāḥ prá jīráyaḥ sisrate sadhryákpṛ́thak ǁ

Samhita Transcription Nonaccented

adhākṛṇoḥ prathamam vīryam mahadyadasyāgre brahmaṇā śuṣmamairayaḥ ǀ

ratheṣṭhena haryaśvena vicyutāḥ pra jīrayaḥ sisrate sadhryakpṛthak ǁ

Padapatha Devanagari Accented

अध॑ । अ॒कृ॒णोः॒ । प्र॒थ॒मम् । वी॒र्य॑म् । म॒हत् । यत् । अ॒स्य॒ । अग्रे॑ । ब्रह्म॑णा । शुष्म॑म् । ऐर॑यः ।

र॒थे॒ऽस्थेन॑ । हरि॑ऽअश्वेन । विऽच्यु॑ताः । प्र । जी॒रयः॑ । सि॒स्र॒ते॒ । स॒ध्र्य॑क् । पृथ॑क् ॥

Padapatha Devanagari Nonaccented

अध । अकृणोः । प्रथमम् । वीर्यम् । महत् । यत् । अस्य । अग्रे । ब्रह्मणा । शुष्मम् । ऐरयः ।

रथेऽस्थेन । हरिऽअश्वेन । विऽच्युताः । प्र । जीरयः । सिस्रते । सध्र्यक् । पृथक् ॥

Padapatha Transcription Accented

ádha ǀ akṛṇoḥ ǀ prathamám ǀ vīryám ǀ mahát ǀ yát ǀ asya ǀ ágre ǀ bráhmaṇā ǀ śúṣmam ǀ áirayaḥ ǀ

rathe-sthéna ǀ hári-aśvena ǀ ví-cyutāḥ ǀ prá ǀ jīráyaḥ ǀ sisrate ǀ sadhryák ǀ pṛ́thak ǁ

Padapatha Transcription Nonaccented

adha ǀ akṛṇoḥ ǀ prathamam ǀ vīryam ǀ mahat ǀ yat ǀ asya ǀ agre ǀ brahmaṇā ǀ śuṣmam ǀ airayaḥ ǀ

rathe-sthena ǀ hari-aśvena ǀ vi-cyutāḥ ǀ pra ǀ jīrayaḥ ǀ sisrate ǀ sadhryak ǀ pṛthak ǁ

02.017.04   (Mandala. Sukta. Rik)

2.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने॑शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत ।

आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्यं॒तमां॑सि॒ दुधि॑ता॒ सम॑व्ययत् ॥

Samhita Devanagari Nonaccented

अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत ।

आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यंतमांसि दुधिता समव्ययत् ॥

Samhita Transcription Accented

ádhā yó víśvā bhúvanābhí majmáneśānakṛ́tprávayā abhyávardhata ǀ

ā́dródasī jyótiṣā váhnirā́tanotsī́vyantámāṃsi dúdhitā sámavyayat ǁ

Samhita Transcription Nonaccented

adhā yo viśvā bhuvanābhi majmaneśānakṛtpravayā abhyavardhata ǀ

ādrodasī jyotiṣā vahnirātanotsīvyantamāṃsi dudhitā samavyayat ǁ

Padapatha Devanagari Accented

अध॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । म॒ज्मना॑ । ई॒शा॒न॒ऽकृत् । प्रऽव॑याः । अ॒भि । अव॑र्धत ।

आत् । रोद॑सी॒ इति॑ । ज्योति॑षा । वह्निः॑ । आ । अ॒त॒नो॒त् । सीव्य॑न् । तमां॑सि । दुधि॑ता । सम् । अ॒व्य॒य॒त् ॥

Padapatha Devanagari Nonaccented

अध । यः । विश्वा । भुवना । अभि । मज्मना । ईशानऽकृत् । प्रऽवयाः । अभि । अवर्धत ।

आत् । रोदसी इति । ज्योतिषा । वह्निः । आ । अतनोत् । सीव्यन् । तमांसि । दुधिता । सम् । अव्ययत् ॥

Padapatha Transcription Accented

ádha ǀ yáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ majmánā ǀ īśāna-kṛ́t ǀ prá-vayāḥ ǀ abhí ǀ ávardhata ǀ

ā́t ǀ ródasī íti ǀ jyótiṣā ǀ váhniḥ ǀ ā́ ǀ atanot ǀ sī́vyan ǀ támāṃsi ǀ dúdhitā ǀ sám ǀ avyayat ǁ

Padapatha Transcription Nonaccented

adha ǀ yaḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ majmanā ǀ īśāna-kṛt ǀ pra-vayāḥ ǀ abhi ǀ avardhata ǀ

āt ǀ rodasī iti ǀ jyotiṣā ǀ vahniḥ ǀ ā ǀ atanot ǀ sīvyan ǀ tamāṃsi ǀ dudhitā ǀ sam ǀ avyayat ǁ

02.017.05   (Mandala. Sukta. Rik)

2.6.19.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ ।

अधा॑रयत्पृथि॒वीं वि॒श्वधा॑यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ॥

Samhita Devanagari Nonaccented

स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः ।

अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः ॥

Samhita Transcription Accented

sá prācī́nānpárvatāndṛṃhadójasādharācī́namakṛṇodapā́mápaḥ ǀ

ádhārayatpṛthivī́m viśvádhāyasamástabhnānmāyáyā dyā́mavasrásaḥ ǁ

Samhita Transcription Nonaccented

sa prācīnānparvatāndṛṃhadojasādharācīnamakṛṇodapāmapaḥ ǀ

adhārayatpṛthivīm viśvadhāyasamastabhnānmāyayā dyāmavasrasaḥ ǁ

Padapatha Devanagari Accented

सः । प्रा॒चीना॑न् । पर्व॑तान् । दृं॒ह॒त् । ओज॑सा । अ॒ध॒रा॒चीन॑म् । अ॒कृ॒णो॒त् । अ॒पाम् । अपः॑ ।

अधा॑रयत् । पृ॒थि॒वीम् । वि॒श्वऽधा॑यसम् । अस्त॑भ्नात् । मा॒यया॑ । द्याम् । अ॒व॒ऽस्रसः॑ ॥

Padapatha Devanagari Nonaccented

सः । प्राचीनान् । पर्वतान् । दृंहत् । ओजसा । अधराचीनम् । अकृणोत् । अपाम् । अपः ।

अधारयत् । पृथिवीम् । विश्वऽधायसम् । अस्तभ्नात् । मायया । द्याम् । अवऽस्रसः ॥

Padapatha Transcription Accented

sáḥ ǀ prācī́nān ǀ párvatān ǀ dṛṃhat ǀ ójasā ǀ adharācī́nam ǀ akṛṇot ǀ apā́m ǀ ápaḥ ǀ

ádhārayat ǀ pṛthivī́m ǀ viśvá-dhāyasam ǀ ástabhnāt ǀ māyáyā ǀ dyā́m ǀ ava-srásaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ prācīnān ǀ parvatān ǀ dṛṃhat ǀ ojasā ǀ adharācīnam ǀ akṛṇot ǀ apām ǀ apaḥ ǀ

adhārayat ǀ pṛthivīm ǀ viśva-dhāyasam ǀ astabhnāt ǀ māyayā ǀ dyām ǀ ava-srasaḥ ǁ

02.017.06   (Mandala. Sukta. Rik)

2.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सास्मा॒ अरं॑ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ ।

येना॑ पृथि॒व्यां नि क्रिविं॑ श॒यध्यै॒ वज्रे॑ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ॥

Samhita Devanagari Nonaccented

सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।

येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥

Samhita Transcription Accented

sā́smā áram bāhúbhyām yám pitā́kṛṇodvíśvasmādā́ janúṣo védasaspári ǀ

yénā pṛthivyā́m ní krívim śayádhyai vájreṇa hatvyávṛṇaktuviṣváṇiḥ ǁ

Samhita Transcription Nonaccented

sāsmā aram bāhubhyām yam pitākṛṇodviśvasmādā januṣo vedasaspari ǀ

yenā pṛthivyām ni krivim śayadhyai vajreṇa hatvyavṛṇaktuviṣvaṇiḥ ǁ

Padapatha Devanagari Accented

सः । अ॒स्मै॒ । अर॑म् । बा॒हुऽभ्या॑म् । यम् । पि॒ता । अकृ॑णोत् । विश्व॑स्मात् । आ । ज॒नुषः॑ । वेद॑सः । परि॑ ।

येन॑ । पृ॒थि॒व्याम् । नि । क्रिवि॑म् । श॒यध्यै॑ । वज्रे॑ण । ह॒त्वी । अवृ॑णक् । तु॒वि॒ऽस्वनिः॑ ॥

Padapatha Devanagari Nonaccented

सः । अस्मै । अरम् । बाहुऽभ्याम् । यम् । पिता । अकृणोत् । विश्वस्मात् । आ । जनुषः । वेदसः । परि ।

येन । पृथिव्याम् । नि । क्रिविम् । शयध्यै । वज्रेण । हत्वी । अवृणक् । तुविऽस्वनिः ॥

Padapatha Transcription Accented

sáḥ ǀ asmai ǀ áram ǀ bāhú-bhyām ǀ yám ǀ pitā́ ǀ ákṛṇot ǀ víśvasmāt ǀ ā́ ǀ janúṣaḥ ǀ védasaḥ ǀ pári ǀ

yéna ǀ pṛthivyā́m ǀ ní ǀ krívim ǀ śayádhyai ǀ vájreṇa ǀ hatvī́ ǀ ávṛṇak ǀ tuvi-svániḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ asmai ǀ aram ǀ bāhu-bhyām ǀ yam ǀ pitā ǀ akṛṇot ǀ viśvasmāt ǀ ā ǀ januṣaḥ ǀ vedasaḥ ǀ pari ǀ

yena ǀ pṛthivyām ǀ ni ǀ krivim ǀ śayadhyai ǀ vajreṇa ǀ hatvī ǀ avṛṇak ǀ tuvi-svaniḥ ǁ

02.017.07   (Mandala. Sukta. Rik)

2.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मा॒जूरि॑व पि॒त्रोः सचा॑ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भगं॑ ।

कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॒॑ येन॑ मा॒महः॑ ॥

Samhita Devanagari Nonaccented

अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगं ।

कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥

Samhita Transcription Accented

amājū́riva pitróḥ sácā satī́ samānā́dā́ sádasastvā́miye bhágam ǀ

kṛdhí praketámúpa māsyā́ bhara daddhí bhāgám tanvó yéna māmáhaḥ ǁ

Samhita Transcription Nonaccented

amājūriva pitroḥ sacā satī samānādā sadasastvāmiye bhagam ǀ

kṛdhi praketamupa māsyā bhara daddhi bhāgam tanvo yena māmahaḥ ǁ

Padapatha Devanagari Accented

अ॒मा॒जूःऽइ॑व । पि॒त्रोः । सचा॑ । स॒ती । स॒मा॒नात् । आ । सद॑सः । त्वाम् । इ॒ये॒ । भग॑म् ।

कृ॒धि । प्र॒ऽके॒तम् । उप॑ । मा॒सि॒ । आ । भ॒र॒ । द॒द्धि । भा॒गम् । त॒न्वः॑ । येन॑ । म॒महः॑ ॥

Padapatha Devanagari Nonaccented

अमाजूःऽइव । पित्रोः । सचा । सती । समानात् । आ । सदसः । त्वाम् । इये । भगम् ।

कृधि । प्रऽकेतम् । उप । मासि । आ । भर । दद्धि । भागम् । तन्वः । येन । ममहः ॥

Padapatha Transcription Accented

amājū́ḥ-iva ǀ pitróḥ ǀ sácā ǀ satī́ ǀ samānā́t ǀ ā́ ǀ sádasaḥ ǀ tvā́m ǀ iye ǀ bhágam ǀ

kṛdhí ǀ pra-ketám ǀ úpa ǀ māsi ǀ ā́ ǀ bhara ǀ daddhí ǀ bhāgám ǀ tanváḥ ǀ yéna ǀ mamáhaḥ ǁ

Padapatha Transcription Nonaccented

amājūḥ-iva ǀ pitroḥ ǀ sacā ǀ satī ǀ samānāt ǀ ā ǀ sadasaḥ ǀ tvām ǀ iye ǀ bhagam ǀ

kṛdhi ǀ pra-ketam ǀ upa ǀ māsi ǀ ā ǀ bhara ǀ daddhi ǀ bhāgam ǀ tanvaḥ ǀ yena ǀ mamahaḥ ǁ

02.017.08   (Mandala. Sukta. Rik)

2.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भो॒जं त्वामिं॑द्र व॒यं हु॑वेम द॒दिष्ट्वमिं॒द्रापां॑सि॒ वाजा॑न् ।

अ॒वि॒ड्ढीं॑द्र चि॒त्रया॑ न ऊ॒ती कृ॒धि वृ॑षन्निंद्र॒ वस्य॑सो नः ॥

Samhita Devanagari Nonaccented

भोजं त्वामिंद्र वयं हुवेम ददिष्ट्वमिंद्रापांसि वाजान् ।

अविड्ढींद्र चित्रया न ऊती कृधि वृषन्निंद्र वस्यसो नः ॥

Samhita Transcription Accented

bhojám tvā́mindra vayám huvema dadíṣṭvámindrā́pāṃsi vā́jān ǀ

aviḍḍhī́ndra citráyā na ūtī́ kṛdhí vṛṣannindra vásyaso naḥ ǁ

Samhita Transcription Nonaccented

bhojam tvāmindra vayam huvema dadiṣṭvamindrāpāṃsi vājān ǀ

aviḍḍhīndra citrayā na ūtī kṛdhi vṛṣannindra vasyaso naḥ ǁ

Padapatha Devanagari Accented

भो॒जम् । त्वाम् । इ॒न्द्र॒ । व॒यम् । हु॒वे॒म॒ । द॒दिः । त्वम् । इ॒न्द्र॒ । अपां॑सि । वाजा॑न् ।

अ॒वि॒ड्ढि । इ॒न्द्र॒ । चि॒त्रया॑ । नः॒ । ऊ॒ती । कृ॒धि । वृ॒ष॒न् । इ॒न्द्र॒ । वस्य॑सः । नः॒ ॥

Padapatha Devanagari Nonaccented

भोजम् । त्वाम् । इन्द्र । वयम् । हुवेम । ददिः । त्वम् । इन्द्र । अपांसि । वाजान् ।

अविड्ढि । इन्द्र । चित्रया । नः । ऊती । कृधि । वृषन् । इन्द्र । वस्यसः । नः ॥

Padapatha Transcription Accented

bhojám ǀ tvā́m ǀ indra ǀ vayám ǀ huvema ǀ dadíḥ ǀ tvám ǀ indra ǀ ápāṃsi ǀ vā́jān ǀ

aviḍḍhí ǀ indra ǀ citráyā ǀ naḥ ǀ ūtī́ ǀ kṛdhí ǀ vṛṣan ǀ indra ǀ vásyasaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

bhojam ǀ tvām ǀ indra ǀ vayam ǀ huvema ǀ dadiḥ ǀ tvam ǀ indra ǀ apāṃsi ǀ vājān ǀ

aviḍḍhi ǀ indra ǀ citrayā ǀ naḥ ǀ ūtī ǀ kṛdhi ǀ vṛṣan ǀ indra ǀ vasyasaḥ ǀ naḥ ǁ

02.017.09   (Mandala. Sukta. Rik)

2.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ