SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 18

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (2, 3, 9); bhurikpaṅkti (4, 8); svarāṭpaṅkti (5, 6); paṅktiḥ (1); nicṛtpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.018.01   (Mandala. Sukta. Rik)

2.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒ता रथो॒ नवो॑ योजि॒ सस्नि॒श्चतु॑र्युगस्त्रिक॒शः स॒प्तर॑श्मिः ।

दशा॑रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि॑र्म॒तिभी॒ रंह्यो॑ भूत् ॥

Samhita Devanagari Nonaccented

प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः ।

दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥

Samhita Transcription Accented

prātā́ rátho návo yoji sásniścáturyugastrikaśáḥ saptáraśmiḥ ǀ

dáśāritro manuṣyáḥ svarṣā́ḥ sá iṣṭíbhirmatíbhī ráṃhyo bhūt ǁ

Samhita Transcription Nonaccented

prātā ratho navo yoji sasniścaturyugastrikaśaḥ saptaraśmiḥ ǀ

daśāritro manuṣyaḥ svarṣāḥ sa iṣṭibhirmatibhī raṃhyo bhūt ǁ

Padapatha Devanagari Accented

प्रा॒तरिति॑ । रथः॑ । नवः॑ । यो॒जि॒ । सस्निः॑ । चतुः॑ऽयुगः । त्रिऽक॒शः । स॒प्तऽर॑श्मिः ।

दश॑ऽअरित्रः । म॒नु॒ष्यः॑ । स्वः॒ऽसाः । सः । इ॒ष्टिऽभिः॑ । म॒तिऽभिः॑ । रंह्यः॑ । भू॒त् ॥

Padapatha Devanagari Nonaccented

प्रातरिति । रथः । नवः । योजि । सस्निः । चतुःऽयुगः । त्रिऽकशः । सप्तऽरश्मिः ।

दशऽअरित्रः । मनुष्यः । स्वःऽसाः । सः । इष्टिऽभिः । मतिऽभिः । रंह्यः । भूत् ॥

Padapatha Transcription Accented

prātáríti ǀ ráthaḥ ǀ návaḥ ǀ yoji ǀ sásniḥ ǀ cátuḥ-yugaḥ ǀ trí-kaśáḥ ǀ saptá-raśmiḥ ǀ

dáśa-aritraḥ ǀ manuṣyáḥ ǀ svaḥ-sā́ḥ ǀ sáḥ ǀ iṣṭí-bhiḥ ǀ matí-bhiḥ ǀ ráṃhyaḥ ǀ bhūt ǁ

Padapatha Transcription Nonaccented

prātariti ǀ rathaḥ ǀ navaḥ ǀ yoji ǀ sasniḥ ǀ catuḥ-yugaḥ ǀ tri-kaśaḥ ǀ sapta-raśmiḥ ǀ

daśa-aritraḥ ǀ manuṣyaḥ ǀ svaḥ-sāḥ ǀ saḥ ǀ iṣṭi-bhiḥ ǀ mati-bhiḥ ǀ raṃhyaḥ ǀ bhūt ǁ

02.018.02   (Mandala. Sukta. Rik)

2.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सास्मा॒ अरं॑ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता॑ ।

अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ॑ जनंत॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा॑ ॥

Samhita Devanagari Nonaccented

सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता ।

अन्यस्या गर्भमन्य ऊ जनंत सो अन्येभिः सचते जेन्यो वृषा ॥

Samhita Transcription Accented

sā́smā áram prathamám sá dvitī́yamutó tṛtī́yam mánuṣaḥ sá hótā ǀ

anyásyā gárbhamanyá ū jananta só anyébhiḥ sacate jényo vṛ́ṣā ǁ

Samhita Transcription Nonaccented

sāsmā aram prathamam sa dvitīyamuto tṛtīyam manuṣaḥ sa hotā ǀ

anyasyā garbhamanya ū jananta so anyebhiḥ sacate jenyo vṛṣā ǁ

Padapatha Devanagari Accented

सः । अ॒स्मै॒ । अर॑म् । प्र॒थ॒मम् । सः । द्वि॒तीय॑म् । उ॒तो इति॑ । तृ॒तीय॑म् । मनु॑षः । सः । होता॑ ।

अ॒न्यस्याः॑ । गर्भ॑म् । अ॒न्ये । ऊं॒ इति॑ । ज॒न॒न्त॒ । सः । अ॒न्येभिः॑ । स॒च॒ते॒ । जेन्यः॑ । वृषा॑ ॥

Padapatha Devanagari Nonaccented

सः । अस्मै । अरम् । प्रथमम् । सः । द्वितीयम् । उतो इति । तृतीयम् । मनुषः । सः । होता ।

अन्यस्याः । गर्भम् । अन्ये । ऊं इति । जनन्त । सः । अन्येभिः । सचते । जेन्यः । वृषा ॥

Padapatha Transcription Accented

sáḥ ǀ asmai ǀ áram ǀ prathamám ǀ sáḥ ǀ dvitī́yam ǀ utó íti ǀ tṛtī́yam ǀ mánuṣaḥ ǀ sáḥ ǀ hótā ǀ

anyásyāḥ ǀ gárbham ǀ anyé ǀ ūṃ íti ǀ jananta ǀ sáḥ ǀ anyébhiḥ ǀ sacate ǀ jényaḥ ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ asmai ǀ aram ǀ prathamam ǀ saḥ ǀ dvitīyam ǀ uto iti ǀ tṛtīyam ǀ manuṣaḥ ǀ saḥ ǀ hotā ǀ

anyasyāḥ ǀ garbham ǀ anye ǀ ūṃ iti ǀ jananta ǀ saḥ ǀ anyebhiḥ ǀ sacate ǀ jenyaḥ ǀ vṛṣā ǁ

02.018.03   (Mandala. Sukta. Rik)

2.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरी॒ नु कं॒ रथ॒ इंद्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे॑न ।

मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये ॥

Samhita Devanagari Nonaccented

हरी नु कं रथ इंद्रस्य योजमायै सूक्तेन वचसा नवेन ।

मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥

Samhita Transcription Accented

hárī nú kam rátha índrasya yojamāyái sūkténa vácasā návena ǀ

mó ṣú tvā́mátra bahávo hí víprā ní rīramanyájamānāso anyé ǁ

Samhita Transcription Nonaccented

harī nu kam ratha indrasya yojamāyai sūktena vacasā navena ǀ

mo ṣu tvāmatra bahavo hi viprā ni rīramanyajamānāso anye ǁ

Padapatha Devanagari Accented

हरी॒ इति॑ । नु । क॒म् । रथे॑ । इन्द्र॑स्य । यो॒ज॒म् । आ॒ऽयै । सु॒ऽउ॒क्तेन॑ । वच॑सा । नवे॑न ।

मो इति॑ । सु । त्वाम् । अत्र॑ । ब॒हवः॑ । हि । विप्राः॑ । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये ॥

Padapatha Devanagari Nonaccented

हरी इति । नु । कम् । रथे । इन्द्रस्य । योजम् । आऽयै । सुऽउक्तेन । वचसा । नवेन ।

मो इति । सु । त्वाम् । अत्र । बहवः । हि । विप्राः । नि । रीरमन् । यजमानासः । अन्ये ॥

Padapatha Transcription Accented

hárī íti ǀ nú ǀ kam ǀ ráthe ǀ índrasya ǀ yojam ǀ ā-yái ǀ su-ukténa ǀ vácasā ǀ návena ǀ

mó íti ǀ sú ǀ tvā́m ǀ átra ǀ bahávaḥ ǀ hí ǀ víprāḥ ǀ ní ǀ rīraman ǀ yájamānāsaḥ ǀ anyé ǁ

Padapatha Transcription Nonaccented

harī iti ǀ nu ǀ kam ǀ rathe ǀ indrasya ǀ yojam ǀ ā-yai ǀ su-uktena ǀ vacasā ǀ navena ǀ

mo iti ǀ su ǀ tvām ǀ atra ǀ bahavaḥ ǀ hi ǀ viprāḥ ǀ ni ǀ rīraman ǀ yajamānāsaḥ ǀ anye ǁ

02.018.04   (Mandala. Sukta. Rik)

2.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ द्वाभ्यां॒ हरि॑भ्यामिंद्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा॑नः ।

आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ॥

Samhita Devanagari Nonaccented

आ द्वाभ्यां हरिभ्यामिंद्र याह्या चतुर्भिरा षड्भिर्हूयमानः ।

आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥

Samhita Transcription Accented

ā́ dvā́bhyām háribhyāmindra yāhyā́ catúrbhirā́ ṣaḍbhírhūyámānaḥ ǀ

ā́ṣṭābhírdaśábhiḥ somapéyamayám sutáḥ sumakha mā́ mṛ́dhaskaḥ ǁ

Samhita Transcription Nonaccented

ā dvābhyām haribhyāmindra yāhyā caturbhirā ṣaḍbhirhūyamānaḥ ǀ

āṣṭābhirdaśabhiḥ somapeyamayam sutaḥ sumakha mā mṛdhaskaḥ ǁ

Padapatha Devanagari Accented

आ । द्वाभ्या॑म् । हरि॑ऽभ्याम् । इ॒न्द्र॒ । या॒हि॒ । आ । च॒तुःऽभिः॑ । आ । ष॒ट्ऽभिः । हू॒यमा॑नः ।

आ । अ॒ष्टा॒भिः । द॒शऽभिः॑ । सो॒म॒ऽपेय॑म् । अ॒यम् । सु॒तः । सु॒ऽम॒ख॒ । मा । मृधः॑ । क॒रिति॑ कः ॥

Padapatha Devanagari Nonaccented

आ । द्वाभ्याम् । हरिऽभ्याम् । इन्द्र । याहि । आ । चतुःऽभिः । आ । षट्ऽभिः । हूयमानः ।

आ । अष्टाभिः । दशऽभिः । सोमऽपेयम् । अयम् । सुतः । सुऽमख । मा । मृधः । करिति कः ॥

Padapatha Transcription Accented

ā́ ǀ dvā́bhyām ǀ hári-bhyām ǀ indra ǀ yāhi ǀ ā́ ǀ catúḥ-bhiḥ ǀ ā́ ǀ ṣaṭ-bhíḥ ǀ hūyámānaḥ ǀ

ā́ ǀ aṣṭābhíḥ ǀ daśá-bhiḥ ǀ soma-péyam ǀ ayám ǀ sutáḥ ǀ su-makha ǀ mā́ ǀ mṛ́dhaḥ ǀ karíti kaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ dvābhyām ǀ hari-bhyām ǀ indra ǀ yāhi ǀ ā ǀ catuḥ-bhiḥ ǀ ā ǀ ṣaṭ-bhiḥ ǀ hūyamānaḥ ǀ

ā ǀ aṣṭābhiḥ ǀ daśa-bhiḥ ǀ soma-peyam ǀ ayam ǀ sutaḥ ǀ su-makha ǀ mā ǀ mṛdhaḥ ǀ kariti kaḥ ǁ

02.018.05   (Mandala. Sukta. Rik)

2.6.21.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ विं॑श॒त्या त्रिं॒शता॑ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः ।

आ पं॑चा॒शता॑ सु॒रथे॑भिरिं॒द्रा ष॒ष्ट्या स॑प्त॒त्या सो॑म॒पेयं॑ ॥

Samhita Devanagari Nonaccented

आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।

आ पंचाशता सुरथेभिरिंद्रा षष्ट्या सप्तत्या सोमपेयं ॥

Samhita Transcription Accented

ā́ viṃśatyā́ triṃśátā yāhyarvā́ṅā́ catvāriṃśátā háribhiryujānáḥ ǀ

ā́ pañcāśátā suráthebhirindrā́ ṣaṣṭyā́ saptatyā́ somapéyam ǁ

Samhita Transcription Nonaccented

ā viṃśatyā triṃśatā yāhyarvāṅā catvāriṃśatā haribhiryujānaḥ ǀ

ā pañcāśatā surathebhirindrā ṣaṣṭyā saptatyā somapeyam ǁ

Padapatha Devanagari Accented

आ । विं॒श॒त्या । त्रिं॒शता॑ । या॒हि॒ । अ॒र्वाङ् । आ । च॒त्वा॒रिं॒शता॑ । हरि॑ऽभिः । यु॒जा॒नः ।

आ । प॒ञ्चा॒शता॑ । सु॒ऽरथे॑भिः । इ॒न्द्र॒ । आ । ष॒ष्ट्या । स॒प्त॒त्या । सो॒म॒ऽपेय॑म् ॥

Padapatha Devanagari Nonaccented

आ । विंशत्या । त्रिंशता । याहि । अर्वाङ् । आ । चत्वारिंशता । हरिऽभिः । युजानः ।

आ । पञ्चाशता । सुऽरथेभिः । इन्द्र । आ । षष्ट्या । सप्तत्या । सोमऽपेयम् ॥

Padapatha Transcription Accented

ā́ ǀ viṃśatyā́ ǀ triṃśátā ǀ yāhi ǀ arvā́ṅ ǀ ā́ ǀ catvāriṃśátā ǀ hári-bhiḥ ǀ yujānáḥ ǀ

ā́ ǀ pañcāśátā ǀ su-ráthebhiḥ ǀ indra ǀ ā́ ǀ ṣaṣṭyā́ ǀ saptatyā́ ǀ soma-péyam ǁ

Padapatha Transcription Nonaccented

ā ǀ viṃśatyā ǀ triṃśatā ǀ yāhi ǀ arvāṅ ǀ ā ǀ catvāriṃśatā ǀ hari-bhiḥ ǀ yujānaḥ ǀ

ā ǀ pañcāśatā ǀ su-rathebhiḥ ǀ indra ǀ ā ǀ ṣaṣṭyā ǀ saptatyā ǀ soma-peyam ǁ

02.018.06   (Mandala. Sukta. Rik)

2.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आशी॒त्या न॑व॒त्या या॑ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा॑नः ।

अ॒यं हि ते॑ शु॒नहो॑त्रेषु॒ सोम॒ इंद्र॑ त्वा॒या परि॑षिक्तो॒ मदा॑य ॥

Samhita Devanagari Nonaccented

आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः ।

अयं हि ते शुनहोत्रेषु सोम इंद्र त्वाया परिषिक्तो मदाय ॥

Samhita Transcription Accented

ā́śītyā́ navatyā́ yāhyarvā́ṅā́ śaténa háribhiruhyámānaḥ ǀ

ayám hí te śunáhotreṣu sóma índra tvāyā́ páriṣikto mádāya ǁ

Samhita Transcription Nonaccented

āśītyā navatyā yāhyarvāṅā śatena haribhiruhyamānaḥ ǀ

ayam hi te śunahotreṣu soma indra tvāyā pariṣikto madāya ǁ

Padapatha Devanagari Accented

आ । अ॒शी॒त्या । न॒व॒त्या । या॒हि॒ । अ॒र्वाङ् । आ । श॒तेन॑ । हरि॑ऽभिः । उ॒ह्यमा॑नः ।

अ॒यम् । हि । ते॒ । शु॒नऽहो॑त्रेषु । सोमः॑ । इन्द्र॑ । त्वा॒ऽया । परि॑ऽसिक्तः । मदा॑य ॥

Padapatha Devanagari Nonaccented

आ । अशीत्या । नवत्या । याहि । अर्वाङ् । आ । शतेन । हरिऽभिः । उह्यमानः ।

अयम् । हि । ते । शुनऽहोत्रेषु । सोमः । इन्द्र । त्वाऽया । परिऽसिक्तः । मदाय ॥

Padapatha Transcription Accented

ā́ ǀ aśītyā́ ǀ navatyā́ ǀ yāhi ǀ arvā́ṅ ǀ ā́ ǀ śaténa ǀ hári-bhiḥ ǀ uhyámānaḥ ǀ

ayám ǀ hí ǀ te ǀ śuná-hotreṣu ǀ sómaḥ ǀ índra ǀ tvā-yā́ ǀ pári-siktaḥ ǀ mádāya ǁ

Padapatha Transcription Nonaccented

ā ǀ aśītyā ǀ navatyā ǀ yāhi ǀ arvāṅ ǀ ā ǀ śatena ǀ hari-bhiḥ ǀ uhyamānaḥ ǀ

ayam ǀ hi ǀ te ǀ śuna-hotreṣu ǀ somaḥ ǀ indra ǀ tvā-yā ǀ pari-siktaḥ ǀ madāya ǁ

02.018.07   (Mandala. Sukta. Rik)

2.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मम॒ ब्रह्में॑द्र या॒ह्यच्छा॒ विश्वा॒ हरी॑ धु॒रि धि॑ष्वा॒ रथ॑स्य ।

पु॒रु॒त्रा हि वि॒हव्यो॑ ब॒भूथा॒स्मिंछू॑र॒ सव॑ने मादयस्व ॥

Samhita Devanagari Nonaccented

मम ब्रह्मेंद्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य ।

पुरुत्रा हि विहव्यो बभूथास्मिंछूर सवने मादयस्व ॥

Samhita Transcription Accented

máma bráhmendra yāhyácchā víśvā hárī dhurí dhiṣvā ráthasya ǀ

purutrā́ hí vihávyo babhū́thāsmíñchūra sávane mādayasva ǁ

Samhita Transcription Nonaccented

mama brahmendra yāhyacchā viśvā harī dhuri dhiṣvā rathasya ǀ

purutrā hi vihavyo babhūthāsmiñchūra savane mādayasva ǁ

Padapatha Devanagari Accented

मम॑ । ब्रह्म॑ । इ॒न्द्र॒ । या॒हि॒ । अच्छ॑ । विश्वा॑ । हरी॒ इति॑ । धु॒रि । धि॒ष्व॒ । रथ॑स्य ।

पु॒रु॒ऽत्रा । हि । वि॒ऽहव्यः॑ । ब॒भूथ॑ । अ॒स्मिन् । शू॒र॒ । सव॑ने । मा॒द॒य॒स्व॒ ॥

Padapatha Devanagari Nonaccented

मम । ब्रह्म । इन्द्र । याहि । अच्छ । विश्वा । हरी इति । धुरि । धिष्व । रथस्य ।

पुरुऽत्रा । हि । विऽहव्यः । बभूथ । अस्मिन् । शूर । सवने । मादयस्व ॥

Padapatha Transcription Accented

máma ǀ bráhma ǀ indra ǀ yāhi ǀ áccha ǀ víśvā ǀ hárī íti ǀ dhurí ǀ dhiṣva ǀ ráthasya ǀ

puru-trā́ ǀ hí ǀ vi-hávyaḥ ǀ babhū́tha ǀ asmín ǀ śūra ǀ sávane ǀ mādayasva ǁ

Padapatha Transcription Nonaccented

mama ǀ brahma ǀ indra ǀ yāhi ǀ accha ǀ viśvā ǀ harī iti ǀ dhuri ǀ dhiṣva ǀ rathasya ǀ

puru-trā ǀ hi ǀ vi-havyaḥ ǀ babhūtha ǀ asmin ǀ śūra ǀ savane ǀ mādayasva ǁ

02.018.08   (Mandala. Sukta. Rik)

2.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न म॒ इंद्रे॑ण स॒ख्यं वि यो॑षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत ।

उप॒ ज्येष्ठे॒ वरू॑थे॒ गभ॑स्तौ प्रा॒येप्रा॑ये जिगी॒वांसः॑ स्याम ॥

Samhita Devanagari Nonaccented

न म इंद्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत ।

उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥

Samhita Transcription Accented

ná ma índreṇa sakhyám ví yoṣadasmábhyamasya dákṣiṇā duhīta ǀ

úpa jyéṣṭhe várūthe gábhastau prāyéprāye jigīvā́ṃsaḥ syāma ǁ

Samhita Transcription Nonaccented

na ma indreṇa sakhyam vi yoṣadasmabhyamasya dakṣiṇā duhīta ǀ

upa jyeṣṭhe varūthe gabhastau prāyeprāye jigīvāṃsaḥ syāma ǁ

Padapatha Devanagari Accented

न । मे॒ । इन्द्रे॑ण । स॒ख्यम् । वि । यो॒ष॒त् । अ॒स्मभ्य॑म् । अ॒स्य॒ । दक्षि॑णा । दु॒ही॒त॒ ।

उप॑ । ज्येष्ठे॑ । वरू॑थे । गभ॑स्तौ । प्रा॒येऽप्रा॑ये । जि॒गी॒वांसः॑ । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

न । मे । इन्द्रेण । सख्यम् । वि । योषत् । अस्मभ्यम् । अस्य । दक्षिणा । दुहीत ।

उप । ज्येष्ठे । वरूथे । गभस्तौ । प्रायेऽप्राये । जिगीवांसः । स्याम ॥

Padapatha Transcription Accented

ná ǀ me ǀ índreṇa ǀ sakhyám ǀ ví ǀ yoṣat ǀ asmábhyam ǀ asya ǀ dákṣiṇā ǀ duhīta ǀ

úpa ǀ jyéṣṭhe ǀ várūthe ǀ gábhastau ǀ prāyé-prāye ǀ jigīvā́ṃsaḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

na ǀ me ǀ indreṇa ǀ sakhyam ǀ vi ǀ yoṣat ǀ asmabhyam ǀ asya ǀ dakṣiṇā ǀ duhīta ǀ

upa ǀ jyeṣṭhe ǀ varūthe ǀ gabhastau ǀ prāye-prāye ǀ jigīvāṃsaḥ ǀ syāma ǁ

02.018.09   (Mandala. Sukta. Rik)

2.6.22.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ