SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 19

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāṭtrisṭup (1, 2, 6, 8); bhurikpaṅkti (4, 7); paṅktiḥ (3); nicṛtpaṅkti (5); triṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.019.01   (Mandala. Sukta. Rik)

2.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑य्य॒स्यांध॑सो॒ मदा॑य॒ मनी॑षिणः सुवा॒नस्य॒ प्रय॑सः ।

यस्मि॒न्निंद्रः॑ प्र॒दिवि॑ वावृधा॒न ओको॑ द॒धे ब्र॑ह्म॒ण्यंत॑श्च॒ नरः॑ ॥

Samhita Devanagari Nonaccented

अपाय्यस्यांधसो मदाय मनीषिणः सुवानस्य प्रयसः ।

यस्मिन्निंद्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यंतश्च नरः ॥

Samhita Transcription Accented

ápāyyasyā́ndhaso mádāya mánīṣiṇaḥ suvānásya práyasaḥ ǀ

yásminníndraḥ pradívi vāvṛdhāná óko dadhé brahmaṇyántaśca náraḥ ǁ

Samhita Transcription Nonaccented

apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ ǀ

yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca naraḥ ǁ

Padapatha Devanagari Accented

अपा॑यि । अ॒स्य । अन्ध॑सः । मदा॑य । मनी॑षिणः । सु॒वा॒नस्य॑ । प्रय॑सः ।

यस्मि॑न् । इन्द्रः॑ । प्र॒ऽदिवि॑ । व॒वृ॒धा॒नः । ओकः॑ । द॒धे । ब्र॒ह्म॒ण्यन्तः॑ । च॒ । नरः॑ ॥

Padapatha Devanagari Nonaccented

अपायि । अस्य । अन्धसः । मदाय । मनीषिणः । सुवानस्य । प्रयसः ।

यस्मिन् । इन्द्रः । प्रऽदिवि । ववृधानः । ओकः । दधे । ब्रह्मण्यन्तः । च । नरः ॥

Padapatha Transcription Accented

ápāyi ǀ asyá ǀ ándhasaḥ ǀ mádāya ǀ mánīṣiṇaḥ ǀ suvānásya ǀ práyasaḥ ǀ

yásmin ǀ índraḥ ǀ pra-dívi ǀ vavṛdhānáḥ ǀ ókaḥ ǀ dadhé ǀ brahmaṇyántaḥ ǀ ca ǀ náraḥ ǁ

Padapatha Transcription Nonaccented

apāyi ǀ asya ǀ andhasaḥ ǀ madāya ǀ manīṣiṇaḥ ǀ suvānasya ǀ prayasaḥ ǀ

yasmin ǀ indraḥ ǀ pra-divi ǀ vavṛdhānaḥ ǀ okaḥ ǀ dadhe ǀ brahmaṇyantaḥ ǀ ca ǀ naraḥ ǁ

02.019.02   (Mandala. Sukta. Rik)

2.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य मं॑दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिंद्रो॑ अर्णो॒वृतं॒ वि वृ॑श्चत् ।

प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां॑सि च न॒दीनां॒ चक्र॑मंत ॥

Samhita Devanagari Nonaccented

अस्य मंदानो मध्वो वज्रहस्तोऽहिमिंद्रो अर्णोवृतं वि वृश्चत् ।

प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमंत ॥

Samhita Transcription Accented

asyá mandānó mádhvo vájrahastó’himíndro arṇovṛ́tam ví vṛścat ǀ

prá yádváyo ná svásarāṇyácchā práyāṃsi ca nadī́nām cákramanta ǁ

Samhita Transcription Nonaccented

asya mandāno madhvo vajrahasto’himindro arṇovṛtam vi vṛścat ǀ

pra yadvayo na svasarāṇyacchā prayāṃsi ca nadīnām cakramanta ǁ

Padapatha Devanagari Accented

अ॒स्य । म॒न्दा॒नः । मध्वः॑ । वज्र॑ऽहस्तः । अहि॑म् । इन्द्रः॑ । अ॒र्णः॒ऽवृत॑म् । वि । वृ॒श्च॒त् ।

प्र । यत् । वयः॑ । न । स्वस॑राणि । अच्छ॑ । प्रयां॑सि । च॒ । न॒दीना॑म् । चक्र॑मन्त ॥

Padapatha Devanagari Nonaccented

अस्य । मन्दानः । मध्वः । वज्रऽहस्तः । अहिम् । इन्द्रः । अर्णःऽवृतम् । वि । वृश्चत् ।

प्र । यत् । वयः । न । स्वसराणि । अच्छ । प्रयांसि । च । नदीनाम् । चक्रमन्त ॥

Padapatha Transcription Accented

asyá ǀ mandānáḥ ǀ mádhvaḥ ǀ vájra-hastaḥ ǀ áhim ǀ índraḥ ǀ arṇaḥ-vṛ́tam ǀ ví ǀ vṛścat ǀ

prá ǀ yát ǀ váyaḥ ǀ ná ǀ svásarāṇi ǀ áccha ǀ práyāṃsi ǀ ca ǀ nadī́nām ǀ cákramanta ǁ

Padapatha Transcription Nonaccented

asya ǀ mandānaḥ ǀ madhvaḥ ǀ vajra-hastaḥ ǀ ahim ǀ indraḥ ǀ arṇaḥ-vṛtam ǀ vi ǀ vṛścat ǀ

pra ǀ yat ǀ vayaḥ ǀ na ǀ svasarāṇi ǀ accha ǀ prayāṃsi ǀ ca ǀ nadīnām ǀ cakramanta ǁ

02.019.03   (Mandala. Sukta. Rik)

2.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स माहि॑न॒ इंद्रो॒ अर्णो॑ अ॒पां प्रैर॑यदहि॒हाच्छा॑ समु॒द्रं ।

अज॑नय॒त्सूर्यं॑ वि॒दद्गा अ॒क्तुनाह्नां॑ व॒युना॑नि साधत् ॥

Samhita Devanagari Nonaccented

स माहिन इंद्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रं ।

अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥

Samhita Transcription Accented

sá mā́hina índro árṇo apā́m práirayadahihā́cchā samudrám ǀ

ájanayatsū́ryam vidádgā́ aktúnā́hnām vayúnāni sādhat ǁ

Samhita Transcription Nonaccented

sa māhina indro arṇo apām prairayadahihācchā samudram ǀ

ajanayatsūryam vidadgā aktunāhnām vayunāni sādhat ǁ

Padapatha Devanagari Accented

सः । माहि॑नः । इन्द्रः॑ । अर्णः॑ । अ॒पाम् । प्र । ऐ॒र॒य॒त् । अ॒हि॒ऽहा । अच्छ॑ । स॒मु॒द्रम् ।

अज॑नयत् । सूर्य॑म् । वि॒दत् । गाः । अ॒क्तुना॑ । अह्ना॑म् । व॒युना॑नि । सा॒ध॒त् ॥

Padapatha Devanagari Nonaccented

सः । माहिनः । इन्द्रः । अर्णः । अपाम् । प्र । ऐरयत् । अहिऽहा । अच्छ । समुद्रम् ।

अजनयत् । सूर्यम् । विदत् । गाः । अक्तुना । अह्नाम् । वयुनानि । साधत् ॥

Padapatha Transcription Accented

sáḥ ǀ mā́hinaḥ ǀ índraḥ ǀ árṇaḥ ǀ apā́m ǀ prá ǀ airayat ǀ ahi-hā́ ǀ áccha ǀ samudrám ǀ

ájanayat ǀ sū́ryam ǀ vidát ǀ gā́ḥ ǀ aktúnā ǀ áhnām ǀ vayúnāni ǀ sādhat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ māhinaḥ ǀ indraḥ ǀ arṇaḥ ǀ apām ǀ pra ǀ airayat ǀ ahi-hā ǀ accha ǀ samudram ǀ

ajanayat ǀ sūryam ǀ vidat ǀ gāḥ ǀ aktunā ǀ ahnām ǀ vayunāni ǀ sādhat ǁ

02.019.04   (Mandala. Sukta. Rik)

2.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणींद्रो॑ दाशद्दा॒शुषे॒ हंति॑ वृ॒त्रं ।

स॒द्यो यो नृभ्यो॑ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ॥

Samhita Devanagari Nonaccented

सो अप्रतीनि मनवे पुरूणींद्रो दाशद्दाशुषे हंति वृत्रं ।

सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥

Samhita Transcription Accented

só apratī́ni mánave purū́ṇī́ndro dāśaddāśúṣe hánti vṛtrám ǀ

sadyó yó nṛ́bhyo atasā́yyo bhū́tpaspṛdhānébhyaḥ sū́ryasya sātáu ǁ

Samhita Transcription Nonaccented

so apratīni manave purūṇīndro dāśaddāśuṣe hanti vṛtram ǀ

sadyo yo nṛbhyo atasāyyo bhūtpaspṛdhānebhyaḥ sūryasya sātau ǁ

Padapatha Devanagari Accented

सः । अ॒प्र॒तीनि॑ । मन॑वे । पु॒रूणि॑ । इन्द्रः॑ । दा॒श॒त् । दा॒शुषे॑ । हन्ति॑ । वृ॒त्रम् ।

स॒द्यः । यः । नृऽभ्यः॑ । अ॒त॒साय्यः॑ । भूत् । प॒स्पृ॒धा॒नेभ्यः॑ । सूर्य॑स्य । सा॒तौ ॥

Padapatha Devanagari Nonaccented

सः । अप्रतीनि । मनवे । पुरूणि । इन्द्रः । दाशत् । दाशुषे । हन्ति । वृत्रम् ।

सद्यः । यः । नृऽभ्यः । अतसाय्यः । भूत् । पस्पृधानेभ्यः । सूर्यस्य । सातौ ॥

Padapatha Transcription Accented

sáḥ ǀ apratī́ni ǀ mánave ǀ purū́ṇi ǀ índraḥ ǀ dāśat ǀ dāśúṣe ǀ hánti ǀ vṛtrám ǀ

sadyáḥ ǀ yáḥ ǀ nṛ́-bhyaḥ ǀ atasā́yyaḥ ǀ bhū́t ǀ paspṛdhānébhyaḥ ǀ sū́ryasya ǀ sātáu ǁ

Padapatha Transcription Nonaccented

saḥ ǀ apratīni ǀ manave ǀ purūṇi ǀ indraḥ ǀ dāśat ǀ dāśuṣe ǀ hanti ǀ vṛtram ǀ

sadyaḥ ǀ yaḥ ǀ nṛ-bhyaḥ ǀ atasāyyaḥ ǀ bhūt ǀ paspṛdhānebhyaḥ ǀ sūryasya ǀ sātau ǁ

02.019.05   (Mandala. Sukta. Rik)

2.6.23.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सु॑न्व॒त इंद्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या॑य स्त॒वान् ।

आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ॥

Samhita Devanagari Nonaccented

स सुन्वत इंद्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् ।

आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥

Samhita Transcription Accented

sá sunvatá índraḥ sū́ryamā́ devó riṇaṅmártyāya stavā́n ǀ

ā́ yádrayím guhádavadyamasmai bháradáṃśam náitaśo daśasyán ǁ

Samhita Transcription Nonaccented

sa sunvata indraḥ sūryamā devo riṇaṅmartyāya stavān ǀ

ā yadrayim guhadavadyamasmai bharadaṃśam naitaśo daśasyan ǁ

Padapatha Devanagari Accented

सः । सु॒न्व॒ते । इन्द्रः॑ । सूर्य॑म् । आ । दे॒वः । रि॒ण॒क् । मर्त्या॑य । स्त॒वान् ।

आ । यत् । र॒यिम् । गु॒हत्ऽअ॑वद्यम् । अ॒स्मै॒ । भर॑त् । अंश॑म् । न । एत॑शः । द॒श॒स्यन् ॥

Padapatha Devanagari Nonaccented

सः । सुन्वते । इन्द्रः । सूर्यम् । आ । देवः । रिणक् । मर्त्याय । स्तवान् ।

आ । यत् । रयिम् । गुहत्ऽअवद्यम् । अस्मै । भरत् । अंशम् । न । एतशः । दशस्यन् ॥

Padapatha Transcription Accented

sáḥ ǀ sunvaté ǀ índraḥ ǀ sū́ryam ǀ ā́ ǀ deváḥ ǀ riṇak ǀ mártyāya ǀ stavā́n ǀ

ā́ ǀ yát ǀ rayím ǀ guhát-avadyam ǀ asmai ǀ bhárat ǀ áṃśam ǀ ná ǀ étaśaḥ ǀ daśasyán ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sunvate ǀ indraḥ ǀ sūryam ǀ ā ǀ devaḥ ǀ riṇak ǀ martyāya ǀ stavān ǀ

ā ǀ yat ǀ rayim ǀ guhat-avadyam ǀ asmai ǀ bharat ǀ aṃśam ǀ na ǀ etaśaḥ ǀ daśasyan ǁ

02.019.06   (Mandala. Sukta. Rik)

2.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रं॑धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा॑य ।

दिवो॑दासाय नव॒तिं च॒ नवेंद्रः॒ पुरो॒ व्यै॑र॒च्छंब॑रस्य ॥

Samhita Devanagari Nonaccented

स रंधयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय ।

दिवोदासाय नवतिं च नवेंद्रः पुरो व्यैरच्छंबरस्य ॥

Samhita Transcription Accented

sá randhayatsadívaḥ sā́rathaye śúṣṇamaśúṣam kúyavam kútsāya ǀ

dívodāsāya navatím ca návéndraḥ púro vyáiracchámbarasya ǁ

Samhita Transcription Nonaccented

sa randhayatsadivaḥ sārathaye śuṣṇamaśuṣam kuyavam kutsāya ǀ

divodāsāya navatim ca navendraḥ puro vyairacchambarasya ǁ

Padapatha Devanagari Accented

सः । र॒न्ध॒य॒त् । स॒ऽदिवः॑ । सार॑थये । शुष्ण॑म् । अ॒शुष॑म् । कुय॑वम् । कुत्सा॑य ।

दिवः॑ऽदासाय । न॒व॒तिम् । च॒ । नव॑ । इन्द्रः॑ । पुरः॑ । वि । ऐ॒र॒त् । शम्ब॑रस्य ॥

Padapatha Devanagari Nonaccented

सः । रन्धयत् । सऽदिवः । सारथये । शुष्णम् । अशुषम् । कुयवम् । कुत्साय ।

दिवःऽदासाय । नवतिम् । च । नव । इन्द्रः । पुरः । वि । ऐरत् । शम्बरस्य ॥

Padapatha Transcription Accented

sáḥ ǀ randhayat ǀ sa-dívaḥ ǀ sā́rathaye ǀ śúṣṇam ǀ aśúṣam ǀ kúyavam ǀ kútsāya ǀ

dívaḥ-dāsāya ǀ navatím ǀ ca ǀ náva ǀ índraḥ ǀ púraḥ ǀ ví ǀ airat ǀ śámbarasya ǁ

Padapatha Transcription Nonaccented

saḥ ǀ randhayat ǀ sa-divaḥ ǀ sārathaye ǀ śuṣṇam ǀ aśuṣam ǀ kuyavam ǀ kutsāya ǀ

divaḥ-dāsāya ǀ navatim ǀ ca ǀ nava ǀ indraḥ ǀ puraḥ ǀ vi ǀ airat ǀ śambarasya ǁ

02.019.07   (Mandala. Sukta. Rik)

2.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा त॑ इंद्रो॒चथ॑महेम श्रव॒स्या न त्मना॑ वा॒जयं॑तः ।

अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे॑वस्य पी॒योः ॥

Samhita Devanagari Nonaccented

एवा त इंद्रोचथमहेम श्रवस्या न त्मना वाजयंतः ।

अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥

Samhita Transcription Accented

evā́ ta indrocáthamahema śravasyā́ ná tmánā vājáyantaḥ ǀ

aśyā́ma tátsā́ptamāśuṣāṇā́ nanámo vádharádevasya pīyóḥ ǁ

Samhita Transcription Nonaccented

evā ta indrocathamahema śravasyā na tmanā vājayantaḥ ǀ

aśyāma tatsāptamāśuṣāṇā nanamo vadharadevasya pīyoḥ ǁ

Padapatha Devanagari Accented

ए॒व । ते॒ । इ॒न्द्र॒ । उ॒चथ॑म् । अ॒हे॒म॒ । श्र॒व॒स्या । न । त्मना॑ । वा॒जय॑न्तः ।

अ॒श्याम॑ । तत् । साप्त॑म् । आ॒शु॒षा॒णाः । न॒नमः॑ । वधः॑ । अदे॑वस्य । पी॒योः ॥

Padapatha Devanagari Nonaccented

एव । ते । इन्द्र । उचथम् । अहेम । श्रवस्या । न । त्मना । वाजयन्तः ।

अश्याम । तत् । साप्तम् । आशुषाणाः । ननमः । वधः । अदेवस्य । पीयोः ॥

Padapatha Transcription Accented

evá ǀ te ǀ indra ǀ ucátham ǀ ahema ǀ śravasyā́ ǀ ná ǀ tmánā ǀ vājáyantaḥ ǀ

aśyā́ma ǀ tát ǀ sā́ptam ǀ āśuṣāṇā́ḥ ǀ nanámaḥ ǀ vádhaḥ ǀ ádevasya ǀ pīyóḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ te ǀ indra ǀ ucatham ǀ ahema ǀ śravasyā ǀ na ǀ tmanā ǀ vājayantaḥ ǀ

aśyāma ǀ tat ǀ sāptam ǀ āśuṣāṇāḥ ǀ nanamaḥ ǀ vadhaḥ ǀ adevasya ǀ pīyoḥ ǁ

02.019.08   (Mandala. Sukta. Rik)

2.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ते॑ गृत्सम॒दाः शू॑र॒ मन्मा॑व॒स्यवो॒ न व॒युना॑नि तक्षुः ।

ब्र॒ह्म॒ण्यंत॑ इंद्र ते॒ नवी॑य॒ इष॒मूर्जं॑ सुक्षि॒तिं सु॒म्नम॑श्युः ॥

Samhita Devanagari Nonaccented

एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।

ब्रह्मण्यंत इंद्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥

Samhita Transcription Accented

evā́ te gṛtsamadā́ḥ śūra mánmāvasyávo ná vayúnāni takṣuḥ ǀ

brahmaṇyánta indra te návīya íṣamū́rjam sukṣitím sumnámaśyuḥ ǁ

Samhita Transcription Nonaccented

evā te gṛtsamadāḥ śūra manmāvasyavo na vayunāni takṣuḥ ǀ

brahmaṇyanta indra te navīya iṣamūrjam sukṣitim sumnamaśyuḥ ǁ

Padapatha Devanagari Accented

ए॒व । ते॒ । गृ॒त्स॒ऽम॒दाः । शू॒र॒ । मन्म॑ । अ॒व॒स्यवः॑ । न । व॒युना॑नि । त॒क्षुः॒ ।

ब्र॒ह्म॒ण्यन्तः॑ । इ॒न्द्र॒ । ते॒ । नवी॑यः । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । सु॒म्नम् । अ॒श्युः॒ ॥

Padapatha Devanagari Nonaccented

एव । ते । गृत्सऽमदाः । शूर । मन्म । अवस्यवः । न । वयुनानि । तक्षुः ।

ब्रह्मण्यन्तः । इन्द्र । ते । नवीयः । इषम् । ऊर्जम् । सुऽक्षितिम् । सुम्नम् । अश्युः ॥

Padapatha Transcription Accented

evá ǀ te ǀ gṛtsa-madā́ḥ ǀ śūra ǀ mánma ǀ avasyávaḥ ǀ ná ǀ vayúnāni ǀ takṣuḥ ǀ

brahmaṇyántaḥ ǀ indra ǀ te ǀ návīyaḥ ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ sumnám ǀ aśyuḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ te ǀ gṛtsa-madāḥ ǀ śūra ǀ manma ǀ avasyavaḥ ǀ na ǀ vayunāni ǀ takṣuḥ ǀ

brahmaṇyantaḥ ǀ indra ǀ te ǀ navīyaḥ ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ sumnam ǀ aśyuḥ ǁ

02.019.09   (Mandala. Sukta. Rik)

2.6.24.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ