SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 20

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāṭtrisṭup (1, 6, 8); bhurikpaṅkti (4, 5, 7); bṛhatī (2); paṅktiḥ (3); triṣṭup (9)

2nd set of styles: triṣṭubh (1-2, 4-9); virāḍrūpā (3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.020.01   (Mandala. Sukta. Rik)

2.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॒ वय॑ इंद्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथं॑ ।

वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षंत॒स्त्वाव॑तो॒ नॄन् ॥

Samhita Devanagari Nonaccented

वयं ते वय इंद्र विद्धि षु णः प्र भरामहे वाजयुर्न रथं ।

विपन्यवो दीध्यतो मनीषा सुम्नमियक्षंतस्त्वावतो नॄन् ॥

Samhita Transcription Accented

vayám te váya indra viddhí ṣú ṇaḥ prá bharāmahe vājayúrná rátham ǀ

vipanyávo dī́dhyato manīṣā́ sumnámíyakṣantastvā́vato nṝ́n ǁ

Samhita Transcription Nonaccented

vayam te vaya indra viddhi ṣu ṇaḥ pra bharāmahe vājayurna ratham ǀ

vipanyavo dīdhyato manīṣā sumnamiyakṣantastvāvato nṝn ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । वयः॑ । इ॒न्द्र॒ । वि॒द्धि । सु । नः॒ । प्र । भ॒रा॒म॒हे॒ । वा॒ज॒ऽयुः । न । रथ॑म् ।

वि॒प॒न्यवः॑ । दीध्य॑तः । म॒नी॒षा । सु॒म्नम् । इय॑क्षन्तः । त्वाऽव॑तः । नॄन् ॥

Padapatha Devanagari Nonaccented

वयम् । ते । वयः । इन्द्र । विद्धि । सु । नः । प्र । भरामहे । वाजऽयुः । न । रथम् ।

विपन्यवः । दीध्यतः । मनीषा । सुम्नम् । इयक्षन्तः । त्वाऽवतः । नॄन् ॥

Padapatha Transcription Accented

vayám ǀ te ǀ váyaḥ ǀ indra ǀ viddhí ǀ sú ǀ naḥ ǀ prá ǀ bharāmahe ǀ vāja-yúḥ ǀ ná ǀ rátham ǀ

vipanyávaḥ ǀ dī́dhyataḥ ǀ manīṣā́ ǀ sumnám ǀ íyakṣantaḥ ǀ tvā́-vataḥ ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ vayaḥ ǀ indra ǀ viddhi ǀ su ǀ naḥ ǀ pra ǀ bharāmahe ǀ vāja-yuḥ ǀ na ǀ ratham ǀ

vipanyavaḥ ǀ dīdhyataḥ ǀ manīṣā ǀ sumnam ǀ iyakṣantaḥ ǀ tvā-vataḥ ǀ nṝn ǁ

02.020.02   (Mandala. Sukta. Rik)

2.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं न॑ इंद्र॒ त्वाभि॑रू॒ती त्वा॑य॒तो अ॑भिष्टि॒पासि॒ जना॑न् ।

त्वमि॒नो दा॒शुषो॑ वरू॒तेत्थाधी॑र॒भि यो नक्ष॑ति त्वा ॥

Samhita Devanagari Nonaccented

त्वं न इंद्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् ।

त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥

Samhita Transcription Accented

tvám na indra tvā́bhirūtī́ tvāyató abhiṣṭipā́si jánān ǀ

tváminó dāśúṣo varūtétthā́dhīrabhí yó nákṣati tvā ǁ

Samhita Transcription Nonaccented

tvam na indra tvābhirūtī tvāyato abhiṣṭipāsi janān ǀ

tvamino dāśuṣo varūtetthādhīrabhi yo nakṣati tvā ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । इ॒न्द्र॒ । त्वाभिः॑ । ऊ॒ती । त्वा॒ऽय॒तः । अ॒भि॒ष्टि॒ऽपा । अ॒सि॒ । जना॑न् ।

त्वम् । इ॒नः । दा॒शुषः॑ । व॒रू॒ता । इ॒त्थाऽधीः॑ । अ॒भि । यः । नक्ष॑ति । त्वा॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । इन्द्र । त्वाभिः । ऊती । त्वाऽयतः । अभिष्टिऽपा । असि । जनान् ।

त्वम् । इनः । दाशुषः । वरूता । इत्थाऽधीः । अभि । यः । नक्षति । त्वा ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ indra ǀ tvā́bhiḥ ǀ ūtī́ ǀ tvā-yatáḥ ǀ abhiṣṭi-pā́ ǀ asi ǀ jánān ǀ

tvám ǀ ináḥ ǀ dāśúṣaḥ ǀ varūtā́ ǀ itthā́-dhīḥ ǀ abhí ǀ yáḥ ǀ nákṣati ǀ tvā ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ indra ǀ tvābhiḥ ǀ ūtī ǀ tvā-yataḥ ǀ abhiṣṭi-pā ǀ asi ǀ janān ǀ

tvam ǀ inaḥ ǀ dāśuṣaḥ ǀ varūtā ǀ itthā-dhīḥ ǀ abhi ǀ yaḥ ǀ nakṣati ǀ tvā ǁ

02.020.03   (Mandala. Sukta. Rik)

2.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नो॒ युवेंद्रो॑ जो॒हूत्रः॒ सखा॑ शि॒वो न॒राम॑स्तु पा॒ता ।

यः शंसं॑तं॒ यः श॑शमा॒नमू॒ती पचं॑तं च स्तु॒वंतं॑ च प्र॒णेष॑त् ॥

Samhita Devanagari Nonaccented

स नो युवेंद्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।

यः शंसंतं यः शशमानमूती पचंतं च स्तुवंतं च प्रणेषत् ॥

Samhita Transcription Accented

sá no yúvéndro johū́traḥ sákhā śivó narā́mastu pātā́ ǀ

yáḥ śáṃsantam yáḥ śaśamānámūtī́ pácantam ca stuvántam ca praṇéṣat ǁ

Samhita Transcription Nonaccented

sa no yuvendro johūtraḥ sakhā śivo narāmastu pātā ǀ

yaḥ śaṃsantam yaḥ śaśamānamūtī pacantam ca stuvantam ca praṇeṣat ǁ

Padapatha Devanagari Accented

सः । नः॒ । युवा॑ । इन्द्रः॑ । जो॒हूत्रः॑ । सखा॑ । शि॒वः । न॒राम् । अ॒स्तु॒ । पा॒ता ।

यः । शंस॑न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती । पच॑न्तम् । च॒ । स्तु॒वन्त॑म् । च॒ । प्र॒ऽनेष॑त् ॥

Padapatha Devanagari Nonaccented

सः । नः । युवा । इन्द्रः । जोहूत्रः । सखा । शिवः । नराम् । अस्तु । पाता ।

यः । शंसन्तम् । यः । शशमानम् । ऊती । पचन्तम् । च । स्तुवन्तम् । च । प्रऽनेषत् ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ yúvā ǀ índraḥ ǀ johū́traḥ ǀ sákhā ǀ śiváḥ ǀ narā́m ǀ astu ǀ pātā́ ǀ

yáḥ ǀ śáṃsantam ǀ yáḥ ǀ śaśamānám ǀ ūtī́ ǀ pácantam ǀ ca ǀ stuvántam ǀ ca ǀ pra-néṣat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ yuvā ǀ indraḥ ǀ johūtraḥ ǀ sakhā ǀ śivaḥ ǀ narām ǀ astu ǀ pātā ǀ

yaḥ ǀ śaṃsantam ǀ yaḥ ǀ śaśamānam ǀ ūtī ǀ pacantam ǀ ca ǀ stuvantam ǀ ca ǀ pra-neṣat ǁ

02.020.04   (Mandala. Sukta. Rik)

2.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमु॑ स्तुष॒ इंद्रं॒ तं गृ॑णीषे॒ यस्मि॑न्पु॒रा वा॑वृ॒धुः शा॑श॒दुश्च॑ ।

स वस्वः॒ कामं॑ पीपरदिया॒नो ब्र॑ह्मण्य॒तो नूत॑नस्या॒योः ॥

Samhita Devanagari Nonaccented

तमु स्तुष इंद्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च ।

स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥

Samhita Transcription Accented

támu stuṣa índram tám gṛṇīṣe yásminpurā́ vāvṛdhúḥ śāśadúśca ǀ

sá vásvaḥ kā́mam pīparadiyānó brahmaṇyató nū́tanasyāyóḥ ǁ

Samhita Transcription Nonaccented

tamu stuṣa indram tam gṛṇīṣe yasminpurā vāvṛdhuḥ śāśaduśca ǀ

sa vasvaḥ kāmam pīparadiyāno brahmaṇyato nūtanasyāyoḥ ǁ

Padapatha Devanagari Accented

तम् । ऊं॒ इति॑ । स्तु॒षे॒ । इन्द्र॑म् । तम् । गृ॒णी॒षे॒ । यस्मि॑न् । पु॒रा । व॒वृ॒धुः । शा॒श॒दुः । च॒ ।

सः । वस्वः॑ । काम॑म् । पी॒प॒र॒त् । इ॒या॒नः । ब्र॒ह्म॒ण्य॒तः । नूत॑नस्य । आ॒योः ॥

Padapatha Devanagari Nonaccented

तम् । ऊं इति । स्तुषे । इन्द्रम् । तम् । गृणीषे । यस्मिन् । पुरा । ववृधुः । शाशदुः । च ।

सः । वस्वः । कामम् । पीपरत् । इयानः । ब्रह्मण्यतः । नूतनस्य । आयोः ॥

Padapatha Transcription Accented

tám ǀ ūṃ íti ǀ stuṣe ǀ índram ǀ tám ǀ gṛṇīṣe ǀ yásmin ǀ purā́ ǀ vavṛdhúḥ ǀ śāśadúḥ ǀ ca ǀ

sáḥ ǀ vásvaḥ ǀ kā́mam ǀ pīparat ǀ iyānáḥ ǀ brahmaṇyatáḥ ǀ nū́tanasya ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ ūṃ iti ǀ stuṣe ǀ indram ǀ tam ǀ gṛṇīṣe ǀ yasmin ǀ purā ǀ vavṛdhuḥ ǀ śāśaduḥ ǀ ca ǀ

saḥ ǀ vasvaḥ ǀ kāmam ǀ pīparat ǀ iyānaḥ ǀ brahmaṇyataḥ ǀ nūtanasya ǀ āyoḥ ǁ

02.020.05   (Mandala. Sukta. Rik)

2.6.25.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अंगि॑रसामु॒चथा॑ जुजु॒ष्वान्ब्रह्मा॑ तूतो॒दिंद्रो॑ गा॒तुमि॒ष्णन् ।

मु॒ष्णन्नु॒षसः॒ सूर्ये॑ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ॥

Samhita Devanagari Nonaccented

सो अंगिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिंद्रो गातुमिष्णन् ।

मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥

Samhita Transcription Accented

só áṅgirasāmucáthā jujuṣvā́nbráhmā tūtodíndro gātúmiṣṇán ǀ

muṣṇánnuṣásaḥ sū́ryeṇa stavā́náśnasya cicchiśnathatpūrvyā́ṇi ǁ

Samhita Transcription Nonaccented

so aṅgirasāmucathā jujuṣvānbrahmā tūtodindro gātumiṣṇan ǀ

muṣṇannuṣasaḥ sūryeṇa stavānaśnasya cicchiśnathatpūrvyāṇi ǁ

Padapatha Devanagari Accented

सः । अङ्गि॑रसाम् । उ॒चथा॑ । जु॒जु॒ष्वान् । ब्रह्मा॑ । तू॒तो॒त् । इन्द्रः॑ । गा॒तुम् । इ॒ष्णन् ।

मु॒ष्णन् । उ॒षसः॑ । सूर्ये॑ण । स्त॒वान् । अश्न॑स्य । चि॒त् । शि॒श्न॒थ॒त् । पू॒र्व्याणि॑ ॥

Padapatha Devanagari Nonaccented

सः । अङ्गिरसाम् । उचथा । जुजुष्वान् । ब्रह्मा । तूतोत् । इन्द्रः । गातुम् । इष्णन् ।

मुष्णन् । उषसः । सूर्येण । स्तवान् । अश्नस्य । चित् । शिश्नथत् । पूर्व्याणि ॥

Padapatha Transcription Accented

sáḥ ǀ áṅgirasām ǀ ucáthā ǀ jujuṣvā́n ǀ bráhmā ǀ tūtot ǀ índraḥ ǀ gātúm ǀ iṣṇán ǀ

muṣṇán ǀ uṣásaḥ ǀ sū́ryeṇa ǀ stavā́n ǀ áśnasya ǀ cit ǀ śiśnathat ǀ pūrvyā́ṇi ǁ

Padapatha Transcription Nonaccented

saḥ ǀ aṅgirasām ǀ ucathā ǀ jujuṣvān ǀ brahmā ǀ tūtot ǀ indraḥ ǀ gātum ǀ iṣṇan ǀ

muṣṇan ǀ uṣasaḥ ǀ sūryeṇa ǀ stavān ǀ aśnasya ǀ cit ǀ śiśnathat ǀ pūrvyāṇi ǁ

02.020.06   (Mandala. Sukta. Rik)

2.6.26.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ह॑ श्रु॒त इंद्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः ।

अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वांछिरो॑ भरद्दा॒सस्य॑ स्व॒धावा॑न् ॥

Samhita Devanagari Nonaccented

स ह श्रुत इंद्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः ।

अव प्रियमर्शसानस्य साह्वांछिरो भरद्दासस्य स्वधावान् ॥

Samhita Transcription Accented

sá ha śrutá índro nā́ma devá ūrdhvó bhuvanmánuṣe dasmátamaḥ ǀ

áva priyámarśasānásya sāhvā́ñchíro bharaddāsásya svadhā́vān ǁ

Samhita Transcription Nonaccented

sa ha śruta indro nāma deva ūrdhvo bhuvanmanuṣe dasmatamaḥ ǀ

ava priyamarśasānasya sāhvāñchiro bharaddāsasya svadhāvān ǁ

Padapatha Devanagari Accented

सः । ह॒ । श्रु॒तः । इन्द्रः॑ । नाम॑ । दे॒वः । ऊ॒र्ध्वः । भु॒व॒त् । मनु॑षे । द॒स्मऽत॑मः ।

अव॑ । प्रि॒यम् । अ॒र्श॒सा॒नस्य॑ । स॒ह्वान् । शिरः॑ । भ॒र॒त् । दा॒सस्य॑ । स्व॒धाऽवा॑न् ॥

Padapatha Devanagari Nonaccented

सः । ह । श्रुतः । इन्द्रः । नाम । देवः । ऊर्ध्वः । भुवत् । मनुषे । दस्मऽतमः ।

अव । प्रियम् । अर्शसानस्य । सह्वान् । शिरः । भरत् । दासस्य । स्वधाऽवान् ॥

Padapatha Transcription Accented

sáḥ ǀ ha ǀ śrutáḥ ǀ índraḥ ǀ nā́ma ǀ deváḥ ǀ ūrdhváḥ ǀ bhuvat ǀ mánuṣe ǀ dasmá-tamaḥ ǀ

áva ǀ priyám ǀ arśasānásya ǀ sahvā́n ǀ śíraḥ ǀ bharat ǀ dāsásya ǀ svadhā́-vān ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ha ǀ śrutaḥ ǀ indraḥ ǀ nāma ǀ devaḥ ǀ ūrdhvaḥ ǀ bhuvat ǀ manuṣe ǀ dasma-tamaḥ ǀ

ava ǀ priyam ǀ arśasānasya ǀ sahvān ǀ śiraḥ ǀ bharat ǀ dāsasya ǀ svadhā-vān ǁ

02.020.07   (Mandala. Sukta. Rik)

2.6.26.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वृ॑त्र॒हेंद्रः॑ कृ॒ष्णयो॑नीः पुरंद॒रो दासी॑रैरय॒द्वि ।

अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ॥

Samhita Devanagari Nonaccented

स वृत्रहेंद्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि ।

अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥

Samhita Transcription Accented

sá vṛtrahéndraḥ kṛṣṇáyonīḥ puraṃdaró dā́sīrairayadví ǀ

ájanayanmánave kṣā́mapáśca satrā́ śáṃsam yájamānasya tūtot ǁ

Samhita Transcription Nonaccented

sa vṛtrahendraḥ kṛṣṇayonīḥ puraṃdaro dāsīrairayadvi ǀ

ajanayanmanave kṣāmapaśca satrā śaṃsam yajamānasya tūtot ǁ

Padapatha Devanagari Accented

सः । वृ॒त्र॒ऽहा । इन्द्रः॑ । कृ॒ष्णऽयो॑नीः । पु॒र॒म्ऽद॒रः । दासीः॑ । ऐ॒र॒य॒त् । वि ।

अज॑नयत् । मन॑वे । क्षाम् । अ॒पः । च॒ । स॒त्रा । शंस॑म् । यज॑मानस्य । तू॒तो॒त् ॥

Padapatha Devanagari Nonaccented

सः । वृत्रऽहा । इन्द्रः । कृष्णऽयोनीः । पुरम्ऽदरः । दासीः । ऐरयत् । वि ।

अजनयत् । मनवे । क्षाम् । अपः । च । सत्रा । शंसम् । यजमानस्य । तूतोत् ॥

Padapatha Transcription Accented

sáḥ ǀ vṛtra-hā́ ǀ índraḥ ǀ kṛṣṇá-yonīḥ ǀ puram-daráḥ ǀ dā́sīḥ ǀ airayat ǀ ví ǀ

ájanayat ǀ mánave ǀ kṣā́m ǀ apáḥ ǀ ca ǀ satrā́ ǀ śáṃsam ǀ yájamānasya ǀ tūtot ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vṛtra-hā ǀ indraḥ ǀ kṛṣṇa-yonīḥ ǀ puram-daraḥ ǀ dāsīḥ ǀ airayat ǀ vi ǀ

ajanayat ǀ manave ǀ kṣām ǀ apaḥ ǀ ca ǀ satrā ǀ śaṃsam ǀ yajamānasya ǀ tūtot ǁ

02.020.08   (Mandala. Sukta. Rik)

2.6.26.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मै॑ तव॒स्य१॒॑मनु॑ दायि स॒त्रेंद्रा॑य दे॒वेभि॒रर्ण॑सातौ ।

प्रति॒ यद॑स्य॒ वज्रं॑ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता॑रीत् ॥

Samhita Devanagari Nonaccented

तस्मै तवस्यमनु दायि सत्रेंद्राय देवेभिरर्णसातौ ।

प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥

Samhita Transcription Accented

tásmai tavasyámánu dāyi satréndrāya devébhirárṇasātau ǀ

práti yádasya vájram bāhvórdhúrhatvī́ dásyūnpúra ā́yasīrní tārīt ǁ

Samhita Transcription Nonaccented

tasmai tavasyamanu dāyi satrendrāya devebhirarṇasātau ǀ

prati yadasya vajram bāhvordhurhatvī dasyūnpura āyasīrni tārīt ǁ

Padapatha Devanagari Accented

तस्मै॑ । त॒व॒स्य॑म् । अनु॑ । दा॒यि॒ । स॒त्रा । इन्द्रा॑य । दे॒वेभिः॑ । अर्ण॑ऽसातौ ।

प्रति॑ । यत् । अ॒स्य॒ । वज्र॑म् । बा॒ह्वोः । धुः । ह॒त्वी । दस्यू॑न् । पुरः॑ । आय॑सीः । नि । ता॒री॒त् ॥

Padapatha Devanagari Nonaccented

तस्मै । तवस्यम् । अनु । दायि । सत्रा । इन्द्राय । देवेभिः । अर्णऽसातौ ।

प्रति । यत् । अस्य । वज्रम् । बाह्वोः । धुः । हत्वी । दस्यून् । पुरः । आयसीः । नि । तारीत् ॥

Padapatha Transcription Accented

tásmai ǀ tavasyám ǀ ánu ǀ dāyi ǀ satrā́ ǀ índrāya ǀ devébhiḥ ǀ árṇa-sātau ǀ

práti ǀ yát ǀ asya ǀ vájram ǀ bāhvóḥ ǀ dhúḥ ǀ hatvī́ ǀ dásyūn ǀ púraḥ ǀ ā́yasīḥ ǀ ní ǀ tārīt ǁ

Padapatha Transcription Nonaccented

tasmai ǀ tavasyam ǀ anu ǀ dāyi ǀ satrā ǀ indrāya ǀ devebhiḥ ǀ arṇa-sātau ǀ

prati ǀ yat ǀ asya ǀ vajram ǀ bāhvoḥ ǀ dhuḥ ǀ hatvī ǀ dasyūn ǀ puraḥ ǀ āyasīḥ ǀ ni ǀ tārīt ǁ

02.020.09   (Mandala. Sukta. Rik)

2.6.26.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू॒नं सा ते॒ प्रति॒ वरं॑ जरि॒त्रे दु॑ही॒यदिं॑द्र॒ दक्षि॑णा म॒घोनी॑ ।

शिक्षा॑ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो॑ नो बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी ।

शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

nūnám sā́ te práti váram jaritré duhīyádindra dákṣiṇā maghónī ǀ

śíkṣā stotṛ́bhyo mā́ti dhagbhágo no bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

nūnam sā te prati varam jaritre duhīyadindra dakṣiṇā maghonī ǀ

śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

नू॒नम् । सा । ते॒ । प्रति॑ । वर॑म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि॑णा । म॒घोनी॑ ।

शिक्ष॑ । स्तो॒तृऽभ्यः॑ । मा । अति॑ । ध॒क् । भगः॑ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

नूनम् । सा । ते । प्रति । वरम् । जरित्रे । दुहीयत् । इन्द्र । दक्षिणा । मघोनी ।

शिक्ष । स्तोतृऽभ्यः । मा । अति । धक् । भगः । नः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

nūnám ǀ sā́ ǀ te ǀ práti ǀ váram ǀ jaritré ǀ duhīyát ǀ indra ǀ dákṣiṇā ǀ maghónī ǀ

śíkṣa ǀ stotṛ́-bhyaḥ ǀ mā́ ǀ áti ǀ dhak ǀ bhágaḥ ǀ naḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

nūnam ǀ sā ǀ te ǀ prati ǀ varam ǀ jaritre ǀ duhīyat ǀ indra ǀ dakṣiṇā ǀ maghonī ǀ

śikṣa ǀ stotṛ-bhyaḥ ǀ mā ǀ ati ǀ dhak ǀ bhagaḥ ǀ naḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ