SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 21

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: svarāṭtriṣṭup (1, 2); virāḍjagatī (3, 4); nicṛjjagatī (5); triṣṭup (6)

2nd set of styles: jagatī (1-5); triṣṭubh (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.021.01   (Mandala. Sukta. Rik)

2.6.27.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्व॒जिते॑ धन॒जिते॑ स्व॒र्जिते॑ सत्रा॒जिते॑ नृ॒जित॑ उर्वरा॒जिते॑ ।

अ॒श्व॒जिते॑ गो॒जिते॑ अ॒ब्जिते॑ भ॒रेंद्रा॑य॒ सोमं॑ यज॒ताय॑ हर्य॒तं ॥

Samhita Devanagari Nonaccented

विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।

अश्वजिते गोजिते अब्जिते भरेंद्राय सोमं यजताय हर्यतं ॥

Samhita Transcription Accented

viśvajíte dhanajíte svarjíte satrājíte nṛjíta urvarājíte ǀ

aśvajíte gojíte abjíte bharéndrāya sómam yajatā́ya haryatám ǁ

Samhita Transcription Nonaccented

viśvajite dhanajite svarjite satrājite nṛjita urvarājite ǀ

aśvajite gojite abjite bharendrāya somam yajatāya haryatam ǁ

Padapatha Devanagari Accented

वि॒श्व॒ऽजिते॑ । ध॒न॒ऽजिते॑ । स्वः॒ऽजिते॑ । स॒त्रा॒ऽजिते॑ । नृ॒ऽजिते॑ । उ॒र्व॒रा॒ऽजिते॑ ।

अ॒श्व॒ऽजिते॑ । गो॒ऽजिते॑ । अ॒प्ऽजिते॑ । भ॒र॒ । इन्द्रा॑य । सोम॑म् । य॒ज॒ताय॑ । ह॒र्य॒तम् ॥

Padapatha Devanagari Nonaccented

विश्वऽजिते । धनऽजिते । स्वःऽजिते । सत्राऽजिते । नृऽजिते । उर्वराऽजिते ।

अश्वऽजिते । गोऽजिते । अप्ऽजिते । भर । इन्द्राय । सोमम् । यजताय । हर्यतम् ॥

Padapatha Transcription Accented

viśva-jíte ǀ dhana-jíte ǀ svaḥ-jíte ǀ satrā-jíte ǀ nṛ-jíte ǀ urvarā-jíte ǀ

aśva-jíte ǀ go-jíte ǀ ap-jíte ǀ bhara ǀ índrāya ǀ sómam ǀ yajatā́ya ǀ haryatám ǁ

Padapatha Transcription Nonaccented

viśva-jite ǀ dhana-jite ǀ svaḥ-jite ǀ satrā-jite ǀ nṛ-jite ǀ urvarā-jite ǀ

aśva-jite ǀ go-jite ǀ ap-jite ǀ bhara ǀ indrāya ǀ somam ǀ yajatāya ǀ haryatam ǁ

02.021.02   (Mandala. Sukta. Rik)

2.6.27.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि॒भुवे॑ऽभिभं॒गाय॑ वन्व॒तेऽषा॑ळ्हाय॒ सह॑मानाय वे॒धसे॑ ।

तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी॑तवे सत्रा॒साहे॒ नम॒ इंद्रा॑य वोचत ॥

Samhita Devanagari Nonaccented

अभिभुवेऽभिभंगाय वन्वतेऽषाळ्हाय सहमानाय वेधसे ।

तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इंद्राय वोचत ॥

Samhita Transcription Accented

abhibhúve’bhibhaṅgā́ya vanvaté’ṣāḷhāya sáhamānāya vedháse ǀ

tuvigráye váhnaye duṣṭárītave satrāsā́he náma índrāya vocata ǁ

Samhita Transcription Nonaccented

abhibhuve’bhibhaṅgāya vanvate’ṣāḷhāya sahamānāya vedhase ǀ

tuvigraye vahnaye duṣṭarītave satrāsāhe nama indrāya vocata ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽभुवे॑ । अ॒भि॒ऽभ॒ङ्गाय॑ । व॒न्व॒ते । अषा॑ळ्हाय । सह॑मानाय । वे॒धसे॑ ।

तु॒वि॒ऽग्रये॑ । वह्न॑ये । दु॒स्तरी॑तवे । स॒त्रा॒ऽसहे॑ । नमः॑ । इन्द्रा॑य । वो॒च॒त॒ ॥

Padapatha Devanagari Nonaccented

अभिऽभुवे । अभिऽभङ्गाय । वन्वते । अषाळ्हाय । सहमानाय । वेधसे ।

तुविऽग्रये । वह्नये । दुस्तरीतवे । सत्राऽसहे । नमः । इन्द्राय । वोचत ॥

Padapatha Transcription Accented

abhi-bhúve ǀ abhi-bhaṅgā́ya ǀ vanvaté ǀ áṣāḷhāya ǀ sáhamānāya ǀ vedháse ǀ

tuvi-gráye ǀ váhnaye ǀ dustárītave ǀ satrā-sáhe ǀ námaḥ ǀ índrāya ǀ vocata ǁ

Padapatha Transcription Nonaccented

abhi-bhuve ǀ abhi-bhaṅgāya ǀ vanvate ǀ aṣāḷhāya ǀ sahamānāya ǀ vedhase ǀ

tuvi-graye ǀ vahnaye ǀ dustarītave ǀ satrā-sahe ǀ namaḥ ǀ indrāya ǀ vocata ǁ

02.021.03   (Mandala. Sukta. Rik)

2.6.27.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः ।

वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा॑रि॒त इंद्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या॑ ॥

Samhita Devanagari Nonaccented

सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः ।

वृतंचयः सहुरिर्विक्ष्वारित इंद्रस्य वोचं प्र कृतानि वीर्या ॥

Samhita Transcription Accented

satrāsāhó janabhakṣó janaṃsaháścyávano yudhmó ánu jóṣamukṣitáḥ ǀ

vṛtaṃcayáḥ sáhurirvikṣvā́ritá índrasya vocam prá kṛtā́ni vīryā́ ǁ

Samhita Transcription Nonaccented

satrāsāho janabhakṣo janaṃsahaścyavano yudhmo anu joṣamukṣitaḥ ǀ

vṛtaṃcayaḥ sahurirvikṣvārita indrasya vocam pra kṛtāni vīryā ǁ

Padapatha Devanagari Accented

स॒त्रा॒ऽस॒हः । ज॒न॒ऽभ॒क्षः । ज॒न॒म्ऽस॒हः । च्यव॑नः । यु॒ध्मः । अनु॑ । जोष॑म् । उ॒क्षि॒तः ।

वृ॒त॒म्ऽच॒यः । सहु॑रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र॑स्य । वो॒च॒म् । प्र । कृ॒तानि॑ । वी॒र्या॑ ॥

Padapatha Devanagari Nonaccented

सत्राऽसहः । जनऽभक्षः । जनम्ऽसहः । च्यवनः । युध्मः । अनु । जोषम् । उक्षितः ।

वृतम्ऽचयः । सहुरिः । विक्षु । आरितः । इन्द्रस्य । वोचम् । प्र । कृतानि । वीर्या ॥

Padapatha Transcription Accented

satrā-saháḥ ǀ jana-bhakṣáḥ ǀ janam-saháḥ ǀ cyávanaḥ ǀ yudhmáḥ ǀ ánu ǀ jóṣam ǀ ukṣitáḥ ǀ

vṛtam-cayáḥ ǀ sáhuriḥ ǀ vikṣú ǀ āritáḥ ǀ índrasya ǀ vocam ǀ prá ǀ kṛtā́ni ǀ vīryā́ ǁ

Padapatha Transcription Nonaccented

satrā-sahaḥ ǀ jana-bhakṣaḥ ǀ janam-sahaḥ ǀ cyavanaḥ ǀ yudhmaḥ ǀ anu ǀ joṣam ǀ ukṣitaḥ ǀ

vṛtam-cayaḥ ǀ sahuriḥ ǀ vikṣu ǀ āritaḥ ǀ indrasya ǀ vocam ǀ pra ǀ kṛtāni ǀ vīryā ǁ

02.021.04   (Mandala. Sukta. Rik)

2.6.27.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो गं॑भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः ।

र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिंद्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ॥

Samhita Devanagari Nonaccented

अनानुदो वृषभो दोधतो वधो गंभीर ऋष्वो असमष्टकाव्यः ।

रध्रचोदः श्नथनो वीळितस्पृथुरिंद्रः सुयज्ञ उषसः स्वर्जनत् ॥

Samhita Transcription Accented

anānudó vṛṣabhó dódhato vadhó gambhīrá ṛṣvó ásamaṣṭakāvyaḥ ǀ

radhracodáḥ śnáthano vīḷitáspṛthúríndraḥ suyajñá uṣásaḥ svárjanat ǁ

Samhita Transcription Nonaccented

anānudo vṛṣabho dodhato vadho gambhīra ṛṣvo asamaṣṭakāvyaḥ ǀ

radhracodaḥ śnathano vīḷitaspṛthurindraḥ suyajña uṣasaḥ svarjanat ǁ

Padapatha Devanagari Accented

अ॒न॒नु॒ऽदः । वृ॒ष॒भः । दोध॑तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस॑मष्टऽकाव्यः ।

र॒ध्र॒ऽचो॒दः । श्नथ॑नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः॑ । सु॒ऽय॒ज्ञः । उ॒षसः॑ । स्वः॑ । ज॒न॒त् ॥

Padapatha Devanagari Nonaccented

अननुऽदः । वृषभः । दोधतः । वधः । गम्भीरः । ऋष्वः । असमष्टऽकाव्यः ।

रध्रऽचोदः । श्नथनः । वीळितः । पृथुः । इन्द्रः । सुऽयज्ञः । उषसः । स्वः । जनत् ॥

Padapatha Transcription Accented

ananu-dáḥ ǀ vṛṣabháḥ ǀ dódhataḥ ǀ vadháḥ ǀ gambhīráḥ ǀ ṛṣváḥ ǀ ásamaṣṭa-kāvyaḥ ǀ

radhra-codáḥ ǀ śnáthanaḥ ǀ vīḷitáḥ ǀ pṛthúḥ ǀ índraḥ ǀ su-yajñáḥ ǀ uṣásaḥ ǀ sváḥ ǀ janat ǁ

Padapatha Transcription Nonaccented

ananu-daḥ ǀ vṛṣabhaḥ ǀ dodhataḥ ǀ vadhaḥ ǀ gambhīraḥ ǀ ṛṣvaḥ ǀ asamaṣṭa-kāvyaḥ ǀ

radhra-codaḥ ǀ śnathanaḥ ǀ vīḷitaḥ ǀ pṛthuḥ ǀ indraḥ ǀ su-yajñaḥ ǀ uṣasaḥ ǀ svaḥ ǀ janat ǁ

02.021.05   (Mandala. Sukta. Rik)

2.6.27.05    (Ashtaka. Adhyaya. Varga. Rik)

02.02.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेन॑ गा॒तुम॒प्तुरो॑ विविद्रिरे॒ धियो॑ हिन्वा॒ना उ॒शिजो॑ मनी॒षिणः॑ ।

अ॒भि॒स्वरा॑ नि॒षदा॒ गा अ॑व॒स्यव॒ इंद्रे॑ हिन्वा॒ना द्रवि॑णान्याशत ॥

Samhita Devanagari Nonaccented

यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।

अभिस्वरा निषदा गा अवस्यव इंद्रे हिन्वाना द्रविणान्याशत ॥

Samhita Transcription Accented

yajñéna gātúmaptúro vividrire dhíyo hinvānā́ uśíjo manīṣíṇaḥ ǀ

abhisvárā niṣádā gā́ avasyáva índre hinvānā́ dráviṇānyāśata ǁ

Samhita Transcription Nonaccented

yajñena gātumapturo vividrire dhiyo hinvānā uśijo manīṣiṇaḥ ǀ

abhisvarā niṣadā gā avasyava indre hinvānā draviṇānyāśata ǁ

Padapatha Devanagari Accented

य॒ज्ञेन॑ । गा॒तुम् । अ॒प्ऽतुरः॑ । वि॒वि॒द्रि॒रे॒ । धियः॑ । हि॒न्वा॒नाः । उ॒शिजः॑ । म॒नी॒षिणः॑ ।

अ॒भि॒ऽस्वरा॑ । नि॒ऽसदा॑ । गाः । अ॒व॒स्यवः॑ । इन्द्रे॑ । हि॒न्वा॒नाः । द्रवि॑णानि । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

यज्ञेन । गातुम् । अप्ऽतुरः । विविद्रिरे । धियः । हिन्वानाः । उशिजः । मनीषिणः ।

अभिऽस्वरा । निऽसदा । गाः । अवस्यवः । इन्द्रे । हिन्वानाः । द्रविणानि । आशत ॥

Padapatha Transcription Accented

yajñéna ǀ gātúm ǀ ap-túraḥ ǀ vividrire ǀ dhíyaḥ ǀ hinvānā́ḥ ǀ uśíjaḥ ǀ manīṣíṇaḥ ǀ

abhi-svárā ǀ ni-sádā ǀ gā́ḥ ǀ avasyávaḥ ǀ índre ǀ hinvānā́ḥ ǀ dráviṇāni ǀ āśata ǁ

Padapatha Transcription Nonaccented

yajñena ǀ gātum ǀ ap-turaḥ ǀ vividrire ǀ dhiyaḥ ǀ hinvānāḥ ǀ uśijaḥ ǀ manīṣiṇaḥ ǀ

abhi-svarā ǀ ni-sadā ǀ gāḥ ǀ avasyavaḥ ǀ indre ǀ hinvānāḥ ǀ draviṇāni ǀ āśata ǁ

02.021.06   (Mandala. Sukta. Rik)

2.6.27.06    (Ashtaka. Adhyaya. Varga. Rik)

02.02.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ श्रेष्ठा॑नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे ।

पोषं॑ रयी॒णामरि॑ष्टिं त॒नूनां॑ स्वा॒द्मानं॑ वा॒चः सु॑दिन॒त्वमह्नां॑ ॥

Samhita Devanagari Nonaccented

इंद्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।

पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नां ॥

Samhita Transcription Accented

índra śréṣṭhāni dráviṇāni dhehi cíttim dákṣasya subhagatvámasmé ǀ

póṣam rayīṇā́máriṣṭim tanū́nām svādmā́nam vācáḥ sudinatvámáhnām ǁ

Samhita Transcription Nonaccented

indra śreṣṭhāni draviṇāni dhehi cittim dakṣasya subhagatvamasme ǀ

poṣam rayīṇāmariṣṭim tanūnām svādmānam vācaḥ sudinatvamahnām ǁ

Padapatha Devanagari Accented

इन्द्र॑ । श्रेष्ठा॑नि । द्रवि॑णानि । धे॒हि॒ । चित्ति॑म् । दक्ष॑स्य । सु॒ऽभ॒ग॒त्वम् । अ॒स्मे इति॑ ।

पोष॑म् । र॒यी॒णाम् । अरि॑ष्टिम् । त॒नूना॑म् । स्वा॒द्मान॑म् । वा॒चः । सु॒दि॒न॒ऽत्वम् । अह्ना॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्र । श्रेष्ठानि । द्रविणानि । धेहि । चित्तिम् । दक्षस्य । सुऽभगत्वम् । अस्मे इति ।

पोषम् । रयीणाम् । अरिष्टिम् । तनूनाम् । स्वाद्मानम् । वाचः । सुदिनऽत्वम् । अह्नाम् ॥

Padapatha Transcription Accented

índra ǀ śréṣṭhāni ǀ dráviṇāni ǀ dhehi ǀ cíttim ǀ dákṣasya ǀ su-bhagatvám ǀ asmé íti ǀ

póṣam ǀ rayīṇā́m ǀ áriṣṭim ǀ tanū́nām ǀ svādmā́nam ǀ vācáḥ ǀ sudina-tvám ǀ áhnām ǁ

Padapatha Transcription Nonaccented

indra ǀ śreṣṭhāni ǀ draviṇāni ǀ dhehi ǀ cittim ǀ dakṣasya ǀ su-bhagatvam ǀ asme iti ǀ

poṣam ǀ rayīṇām ǀ ariṣṭim ǀ tanūnām ǀ svādmānam ǀ vācaḥ ǀ sudina-tvam ǀ ahnām ǁ