SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 22

 

1. Info

To:    indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: aṣṭiḥ (1); nicṛdatiśakvarī (2); svarāṭśakvarī (3); bhurigatiśakvarī (4)

2nd set of styles: atiśakvarī (2-3); aṣṭi (1); atiśakvarī or aṣṭi (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.022.01   (Mandala. Sukta. Rik)

2.6.28.01    (Ashtaka. Adhyaya. Varga. Rik)

02.02.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिक॑द्रुकेषु महि॒षो यवा॑शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् ।

स ईं॑ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥

Samhita Devanagari Nonaccented

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।

स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिंद्रं सत्य इंदुः ॥

Samhita Transcription Accented

tríkadrukeṣu mahiṣó yávāśiram tuviśúṣmastṛpátsómamapibadvíṣṇunā sutám yáthā́vaśat ǀ

sá īm mamāda máhi kárma kártave mahā́murúm sáinam saścaddevó devám satyámíndram satyá índuḥ ǁ

Samhita Transcription Nonaccented

trikadrukeṣu mahiṣo yavāśiram tuviśuṣmastṛpatsomamapibadviṣṇunā sutam yathāvaśat ǀ

sa īm mamāda mahi karma kartave mahāmurum sainam saścaddevo devam satyamindram satya induḥ ǁ

Padapatha Devanagari Accented

त्रिऽक॑द्रुकेषु । म॒हि॒षः । यव॑ऽआशिरम् । तु॒वि॒ऽशुष्मः॑ । तृ॒पत् । सोम॑म् । अ॒पि॒ब॒त् । विष्णु॑ना । सु॒तम् । यथा॑ । अव॑शत् ।

सः । ई॒म् । म॒मा॒द॒ । महि॑ । कर्म॑ । कर्त॑वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

त्रिऽकद्रुकेषु । महिषः । यवऽआशिरम् । तुविऽशुष्मः । तृपत् । सोमम् । अपिबत् । विष्णुना । सुतम् । यथा । अवशत् ।

सः । ईम् । ममाद । महि । कर्म । कर्तवे । महाम् । उरुम् । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥

Padapatha Transcription Accented

trí-kadrukeṣu ǀ mahiṣáḥ ǀ yáva-āśiram ǀ tuvi-śúṣmaḥ ǀ tṛpát ǀ sómam ǀ apibat ǀ víṣṇunā ǀ sutám ǀ yáthā ǀ ávaśat ǀ

sáḥ ǀ īm ǀ mamāda ǀ máhi ǀ kárma ǀ kártave ǀ mahā́m ǀ urúm ǀ sáḥ ǀ enam ǀ saścat ǀ deváḥ ǀ devám ǀ satyám ǀ índram ǀ satyáḥ ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

tri-kadrukeṣu ǀ mahiṣaḥ ǀ yava-āśiram ǀ tuvi-śuṣmaḥ ǀ tṛpat ǀ somam ǀ apibat ǀ viṣṇunā ǀ sutam ǀ yathā ǀ avaśat ǀ

saḥ ǀ īm ǀ mamāda ǀ mahi ǀ karma ǀ kartave ǀ mahām ǀ urum ǀ saḥ ǀ enam ǀ saścat ǀ devaḥ ǀ devam ǀ satyam ǀ indram ǀ satyaḥ ǀ induḥ ǁ

02.022.02   (Mandala. Sukta. Rik)

2.6.28.02    (Ashtaka. Adhyaya. Varga. Rik)

02.02.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॒ त्विषी॑माँ अ॒भ्योज॑सा॒ क्रिविं॑ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा॑वृधे ।

अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥

Samhita Devanagari Nonaccented

अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।

अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिंद्रं सत्य इंदुः ॥

Samhita Transcription Accented

ádha tvíṣīmām̐ abhyójasā krívim yudhā́bhavadā́ ródasī apṛṇadasya majmánā prá vāvṛdhe ǀ

ádhattānyám jaṭháre prémaricyata sáinam saścaddevó devám satyámíndram satyá índuḥ ǁ

Samhita Transcription Nonaccented

adha tviṣīmām̐ abhyojasā krivim yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe ǀ

adhattānyam jaṭhare premaricyata sainam saścaddevo devam satyamindram satya induḥ ǁ

Padapatha Devanagari Accented

अध॑ । त्विषि॑ऽमान् । अ॒भि । ओज॑सा । क्रिवि॑म् । यु॒धा । अ॒भ॒व॒त् । आ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒त् । अ॒स्य॒ । म॒ज्मना॑ । प्र । व॒वृ॒धे॒ ।

अध॑त्त । अ॒न्यम् । ज॒ठरे॑ । प्र । ई॒म् । अ॒रि॒च्य॒त॒ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

अध । त्विषिऽमान् । अभि । ओजसा । क्रिविम् । युधा । अभवत् । आ । रोदसी इति । अपृणत् । अस्य । मज्मना । प्र । ववृधे ।

अधत्त । अन्यम् । जठरे । प्र । ईम् । अरिच्यत । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥

Padapatha Transcription Accented

ádha ǀ tvíṣi-mān ǀ abhí ǀ ójasā ǀ krívim ǀ yudhā́ ǀ abhavat ǀ ā́ ǀ ródasī íti ǀ apṛṇat ǀ asya ǀ majmánā ǀ prá ǀ vavṛdhe ǀ

ádhatta ǀ anyám ǀ jaṭháre ǀ prá ǀ īm ǀ aricyata ǀ sáḥ ǀ enam ǀ saścat ǀ deváḥ ǀ devám ǀ satyám ǀ índram ǀ satyáḥ ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ tviṣi-mān ǀ abhi ǀ ojasā ǀ krivim ǀ yudhā ǀ abhavat ǀ ā ǀ rodasī iti ǀ apṛṇat ǀ asya ǀ majmanā ǀ pra ǀ vavṛdhe ǀ

adhatta ǀ anyam ǀ jaṭhare ǀ pra ǀ īm ǀ aricyata ǀ saḥ ǀ enam ǀ saścat ǀ devaḥ ǀ devam ǀ satyam ǀ indram ǀ satyaḥ ǀ induḥ ǁ

02.022.03   (Mandala. Sukta. Rik)

2.6.28.03    (Ashtaka. Adhyaya. Varga. Rik)

02.02.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः॑ सास॒हिर्मृधो॒ विच॑र्षणिः ।

दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं॑ सश्चद्दे॒वो दे॒वं स॒त्यमिंद्रं॑ स॒त्य इंदुः॑ ॥

Samhita Devanagari Nonaccented

साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।

दाता राधः स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिंद्रं सत्य इंदुः ॥

Samhita Transcription Accented

sākám jātáḥ krátunā sākámójasā vavakṣitha sākám vṛddhó vīryáiḥ sāsahírmṛ́dho vícarṣaṇiḥ ǀ

dā́tā rā́dhaḥ stuvaté kā́myam vásu sáinam saścaddevó devám satyámíndram satyá índuḥ ǁ

Samhita Transcription Nonaccented

sākam jātaḥ kratunā sākamojasā vavakṣitha sākam vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ ǀ

dātā rādhaḥ stuvate kāmyam vasu sainam saścaddevo devam satyamindram satya induḥ ǁ

Padapatha Devanagari Accented

सा॒कम् । जा॒तः । क्रतु॑ना । सा॒कम् । ओज॑सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः॑ । स॒स॒हिः । मृधः॑ । विऽच॑र्षणिः ।

दाता॑ । राधः॑ । स्तु॒व॒ते । काम्य॑म् । वसु॑ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र॑म् । स॒त्यः । इन्दुः॑ ॥

Padapatha Devanagari Nonaccented

साकम् । जातः । क्रतुना । साकम् । ओजसा । ववक्षिथ । साकम् । वृद्धः । वीर्यैः । ससहिः । मृधः । विऽचर्षणिः ।

दाता । राधः । स्तुवते । काम्यम् । वसु । सः । एनम् । सश्चत् । देवः । देवम् । सत्यम् । इन्द्रम् । सत्यः । इन्दुः ॥

Padapatha Transcription Accented

sākám ǀ jātáḥ ǀ krátunā ǀ sākám ǀ ójasā ǀ vavakṣitha ǀ sākám ǀ vṛddháḥ ǀ vīryáiḥ ǀ sasahíḥ ǀ mṛ́dhaḥ ǀ ví-carṣaṇiḥ ǀ

dā́tā ǀ rā́dhaḥ ǀ stuvaté ǀ kā́myam ǀ vásu ǀ sáḥ ǀ enam ǀ saścat ǀ deváḥ ǀ devám ǀ satyám ǀ índram ǀ satyáḥ ǀ índuḥ ǁ

Padapatha Transcription Nonaccented

sākam ǀ jātaḥ ǀ kratunā ǀ sākam ǀ ojasā ǀ vavakṣitha ǀ sākam ǀ vṛddhaḥ ǀ vīryaiḥ ǀ sasahiḥ ǀ mṛdhaḥ ǀ vi-carṣaṇiḥ ǀ

dātā ǀ rādhaḥ ǀ stuvate ǀ kāmyam ǀ vasu ǀ saḥ ǀ enam ǀ saścat ǀ devaḥ ǀ devam ǀ satyam ǀ indram ǀ satyaḥ ǀ induḥ ǁ

02.022.04   (Mandala. Sukta. Rik)

2.6.28.04    (Ashtaka. Adhyaya. Varga. Rik)

02.02.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ त्यन्नर्यं॑ नृ॒तोऽप॑ इंद्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं॑ कृ॒तं ।

यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं॑ रि॒णन्न॒पः ।

भुव॒द्विश्व॑म॒भ्यादे॑व॒मोज॑सा वि॒दादूर्जं॑ श॒तक्र॑तुर्वि॒दादिषं॑ ॥

Samhita Devanagari Nonaccented

तव त्यन्नर्यं नृतोऽप इंद्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतं ।

यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।

भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषं ॥

Samhita Transcription Accented

táva tyánnáryam nṛtó’pa indra prathamám pūrvyám diví pravā́cyam kṛtám ǀ

yáddevásya śávasā prā́riṇā ásum riṇánnapáḥ ǀ

bhúvadvíśvamabhyā́devamójasā vidā́dū́rjam śatákraturvidā́díṣam ǁ

Samhita Transcription Nonaccented

tava tyannaryam nṛto’pa indra prathamam pūrvyam divi pravācyam kṛtam ǀ

yaddevasya śavasā prāriṇā asum riṇannapaḥ ǀ

bhuvadviśvamabhyādevamojasā vidādūrjam śatakraturvidādiṣam ǁ

Padapatha Devanagari Accented

तव॑ । त्यत् । नर्य॑म् । नृ॒तो॒ इति॑ । अपः॑ । इ॒न्द्र॒ । प्र॒थ॒मम् । पू॒र्व्यम् । दि॒वि । प्र॒ऽवाच्य॑म् । कृ॒तम् ।

यत् । दे॒वस्य॑ । शव॑सा । प्र । अरि॑णाः । असु॑म् । रि॒णन् । अ॒पः ।

भुव॑त् । विश्व॑म् । अ॒भि । अदे॑वम् । ओज॑सा । वि॒दात् । ऊर्ज॑म् । श॒तऽक्र॑तुः । वि॒दात् । इष॑म् ॥

Padapatha Devanagari Nonaccented

तव । त्यत् । नर्यम् । नृतो इति । अपः । इन्द्र । प्रथमम् । पूर्व्यम् । दिवि । प्रऽवाच्यम् । कृतम् ।

यत् । देवस्य । शवसा । प्र । अरिणाः । असुम् । रिणन् । अपः ।

भुवत् । विश्वम् । अभि । अदेवम् । ओजसा । विदात् । ऊर्जम् । शतऽक्रतुः । विदात् । इषम् ॥

Padapatha Transcription Accented

táva ǀ tyát ǀ náryam ǀ nṛto íti ǀ ápaḥ ǀ indra ǀ prathamám ǀ pūrvyám ǀ diví ǀ pra-vā́cyam ǀ kṛtám ǀ

yát ǀ devásya ǀ śávasā ǀ prá ǀ áriṇāḥ ǀ ásum ǀ riṇán ǀ apáḥ ǀ

bhúvat ǀ víśvam ǀ abhí ǀ ádevam ǀ ójasā ǀ vidā́t ǀ ū́rjam ǀ śatá-kratuḥ ǀ vidā́t ǀ íṣam ǁ

Padapatha Transcription Nonaccented

tava ǀ tyat ǀ naryam ǀ nṛto iti ǀ apaḥ ǀ indra ǀ prathamam ǀ pūrvyam ǀ divi ǀ pra-vācyam ǀ kṛtam ǀ

yat ǀ devasya ǀ śavasā ǀ pra ǀ ariṇāḥ ǀ asum ǀ riṇan ǀ apaḥ ǀ

bhuvat ǀ viśvam ǀ abhi ǀ adevam ǀ ojasā ǀ vidāt ǀ ūrjam ǀ śata-kratuḥ ǀ vidāt ǀ iṣam ǁ