SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 23

 

1. Info

To:    1, 5, 9, 11, 17, 19: brahmaṇaspati;
2-4, 6-8, 10, 12-16, 18: bṛhaspati
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: jagatī (1, 4, 5, 10-12); virāḍjagatī (2, 7-9, 13, 14); nicṛjjagatī (3, 6, 16, 18); bhuriktriṣṭup (15, 17); nicṛttriṣṭup (19)

2nd set of styles: jagatī (1-14, 16-18); triṣṭubh (15, 19)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.023.01   (Mandala. Sukta. Rik)

2.6.29.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमं ।

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं ॥

Samhita Devanagari Nonaccented

गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनं ॥

Samhita Transcription Accented

gaṇā́nām tvā gaṇápatim havāmahe kavím kavīnā́mupamáśravastamam ǀ

jyeṣṭharā́jam bráhmaṇām brahmaṇaspata ā́ naḥ śṛṇvánnūtíbhiḥ sīda sā́danam ǁ

Samhita Transcription Nonaccented

gaṇānām tvā gaṇapatim havāmahe kavim kavīnāmupamaśravastamam ǀ

jyeṣṭharājam brahmaṇām brahmaṇaspata ā naḥ śṛṇvannūtibhiḥ sīda sādanam ǁ

Padapatha Devanagari Accented

ग॒णाना॑म् । त्वा॒ । ग॒णऽप॑तिम् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वःऽतमम् ।

ज्ये॒ष्ठ॒ऽराज॑म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । आ । नः॒ । शृ॒ण्वन् । ऊ॒तिऽभिः॑ । सी॒द॒ । सद॑नम् ॥

Padapatha Devanagari Nonaccented

गणानाम् । त्वा । गणऽपतिम् । हवामहे । कविम् । कवीनाम् । उपमश्रवःऽतमम् ।

ज्येष्ठऽराजम् । ब्रह्मणाम् । ब्रह्मणः । पते । आ । नः । शृण्वन् । ऊतिऽभिः । सीद । सदनम् ॥

Padapatha Transcription Accented

gaṇā́nām ǀ tvā ǀ gaṇá-patim ǀ havāmahe ǀ kavím ǀ kavīnā́m ǀ upamáśravaḥ-tamam ǀ

jyeṣṭha-rā́jam ǀ bráhmaṇām ǀ brahmaṇaḥ ǀ pate ǀ ā́ ǀ naḥ ǀ śṛṇván ǀ ūtí-bhiḥ ǀ sīda ǀ sádanam ǁ

Padapatha Transcription Nonaccented

gaṇānām ǀ tvā ǀ gaṇa-patim ǀ havāmahe ǀ kavim ǀ kavīnām ǀ upamaśravaḥ-tamam ǀ

jyeṣṭha-rājam ǀ brahmaṇām ǀ brahmaṇaḥ ǀ pate ǀ ā ǀ naḥ ǀ śṛṇvan ǀ ūti-bhiḥ ǀ sīda ǀ sadanam ǁ

02.023.02   (Mandala. Sukta. Rik)

2.6.29.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वाश्चि॑त्ते असुर्य॒ प्रचे॑तसो॒ बृह॑स्पते य॒ज्ञियं॑ भा॒गमा॑नशुः ।

उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे॑षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ॥

Samhita Devanagari Nonaccented

देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः ।

उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥

Samhita Transcription Accented

devā́ścitte asurya prácetaso bṛ́haspate yajñíyam bhāgámānaśuḥ ǀ

usrā́ iva sū́ryo jyótiṣā mahó víśveṣāmíjjanitā́ bráhmaṇāmasi ǁ

Samhita Transcription Nonaccented

devāścitte asurya pracetaso bṛhaspate yajñiyam bhāgamānaśuḥ ǀ

usrā iva sūryo jyotiṣā maho viśveṣāmijjanitā brahmaṇāmasi ǁ

Padapatha Devanagari Accented

दे॒वाः । चि॒त् । ते॒ । अ॒सु॒र्य॒ । प्रऽचे॑तसः । बृह॑स्पते । य॒ज्ञिय॑म् । भा॒गम् । आ॒न॒शुः॒ ।

उ॒स्राःऽइ॑व । सूर्यः॑ । ज्योति॑षा । म॒हः । विश्वे॑षाम् । इत् । ज॒नि॒ता । ब्रह्म॑णाम् । अ॒सि॒ ॥

Padapatha Devanagari Nonaccented

देवाः । चित् । ते । असुर्य । प्रऽचेतसः । बृहस्पते । यज्ञियम् । भागम् । आनशुः ।

उस्राःऽइव । सूर्यः । ज्योतिषा । महः । विश्वेषाम् । इत् । जनिता । ब्रह्मणाम् । असि ॥

Padapatha Transcription Accented

devā́ḥ ǀ cit ǀ te ǀ asurya ǀ prá-cetasaḥ ǀ bṛ́haspate ǀ yajñíyam ǀ bhāgám ǀ ānaśuḥ ǀ

usrā́ḥ-iva ǀ sū́ryaḥ ǀ jyótiṣā ǀ maháḥ ǀ víśveṣām ǀ ít ǀ janitā́ ǀ bráhmaṇām ǀ asi ǁ

Padapatha Transcription Nonaccented

devāḥ ǀ cit ǀ te ǀ asurya ǀ pra-cetasaḥ ǀ bṛhaspate ǀ yajñiyam ǀ bhāgam ǀ ānaśuḥ ǀ

usrāḥ-iva ǀ sūryaḥ ǀ jyotiṣā ǀ mahaḥ ǀ viśveṣām ǀ it ǀ janitā ǀ brahmaṇām ǀ asi ǁ

02.023.03   (Mandala. Sukta. Rik)

2.6.29.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वि॒बाध्या॑ परि॒राप॒स्तमां॑सि च॒ ज्योति॑ष्मंतं॒ रथ॑मृ॒तस्य॑ तिष्ठसि ।

बृह॑स्पते भी॒मम॑मित्र॒दंभ॑नं रक्षो॒हणं॑ गोत्र॒भिदं॑ स्व॒र्विदं॑ ॥

Samhita Devanagari Nonaccented

आ विबाध्या परिरापस्तमांसि च ज्योतिष्मंतं रथमृतस्य तिष्ठसि ।

बृहस्पते भीमममित्रदंभनं रक्षोहणं गोत्रभिदं स्वर्विदं ॥

Samhita Transcription Accented

ā́ vibā́dhyā parirā́pastámāṃsi ca jyótiṣmantam ráthamṛtásya tiṣṭhasi ǀ

bṛ́haspate bhīmámamitradámbhanam rakṣoháṇam gotrabhídam svarvídam ǁ

Samhita Transcription Nonaccented

ā vibādhyā parirāpastamāṃsi ca jyotiṣmantam rathamṛtasya tiṣṭhasi ǀ

bṛhaspate bhīmamamitradambhanam rakṣohaṇam gotrabhidam svarvidam ǁ

Padapatha Devanagari Accented

आ । वि॒ऽबाध्य॑ । प॒रि॒ऽरपः॑ । तमां॑सि । च॒ । ज्योति॑ष्मन्त॑म् । रथ॑म् । ऋ॒तस्य॑ । ति॒ष्ठ॒सि॒ ।

बृह॑स्पते । भी॒मम् । अ॒मि॒त्र॒ऽदम्भ॑नम् । र॒क्षः॒ऽहन॑म् । गो॒त्र॒ऽभिद॑म् । स्वः॒ऽविद॑म् ॥

Padapatha Devanagari Nonaccented

आ । विऽबाध्य । परिऽरपः । तमांसि । च । ज्योतिष्मन्तम् । रथम् । ऋतस्य । तिष्ठसि ।

बृहस्पते । भीमम् । अमित्रऽदम्भनम् । रक्षःऽहनम् । गोत्रऽभिदम् । स्वःऽविदम् ॥

Padapatha Transcription Accented

ā́ ǀ vi-bā́dhya ǀ pari-rápaḥ ǀ támāṃsi ǀ ca ǀ jyótiṣmantam ǀ rátham ǀ ṛtásya ǀ tiṣṭhasi ǀ

bṛ́haspate ǀ bhīmám ǀ amitra-dámbhanam ǀ rakṣaḥ-hánam ǀ gotra-bhídam ǀ svaḥ-vídam ǁ

Padapatha Transcription Nonaccented

ā ǀ vi-bādhya ǀ pari-rapaḥ ǀ tamāṃsi ǀ ca ǀ jyotiṣmantam ǀ ratham ǀ ṛtasya ǀ tiṣṭhasi ǀ

bṛhaspate ǀ bhīmam ǀ amitra-dambhanam ǀ rakṣaḥ-hanam ǀ gotra-bhidam ǀ svaḥ-vidam ǁ

02.023.04   (Mandala. Sukta. Rik)

2.6.29.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒नी॒तिभि॑र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो॑ अश्नवत् ।

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते॑ महित्व॒नं ॥

Samhita Devanagari Nonaccented

सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् ।

ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनं ॥

Samhita Transcription Accented

sunītíbhirnayasi trā́yase jánam yástúbhyam dā́śānná támáṃho aśnavat ǀ

brahmadvíṣastápano manyumī́rasi bṛ́haspate máhi tátte mahitvanám ǁ

Samhita Transcription Nonaccented

sunītibhirnayasi trāyase janam yastubhyam dāśānna tamaṃho aśnavat ǀ

brahmadviṣastapano manyumīrasi bṛhaspate mahi tatte mahitvanam ǁ

Padapatha Devanagari Accented

सु॒नी॒तिऽभिः॑ । न॒य॒सि॒ । त्राय॑से । जन॑म् । यः । तुभ्य॑म् । दाशा॑त् । न । तम् । अंहः॑ । अ॒श्न॒व॒त् ।

ब्र॒ह्म॒ऽद्विषः॑ । तप॑नः । म॒न्यु॒ऽमीः । अ॒सि॒ । बृह॑स्पते । महि॑ । तत् । ते॒ । म॒हि॒ऽत्व॒नम् ॥

Padapatha Devanagari Nonaccented

सुनीतिऽभिः । नयसि । त्रायसे । जनम् । यः । तुभ्यम् । दाशात् । न । तम् । अंहः । अश्नवत् ।

ब्रह्मऽद्विषः । तपनः । मन्युऽमीः । असि । बृहस्पते । महि । तत् । ते । महिऽत्वनम् ॥

Padapatha Transcription Accented

sunītí-bhiḥ ǀ nayasi ǀ trā́yase ǀ jánam ǀ yáḥ ǀ túbhyam ǀ dā́śāt ǀ ná ǀ tám ǀ áṃhaḥ ǀ aśnavat ǀ

brahma-dvíṣaḥ ǀ tápanaḥ ǀ manyu-mī́ḥ ǀ asi ǀ bṛ́haspate ǀ máhi ǀ tát ǀ te ǀ mahi-tvanám ǁ

Padapatha Transcription Nonaccented

sunīti-bhiḥ ǀ nayasi ǀ trāyase ǀ janam ǀ yaḥ ǀ tubhyam ǀ dāśāt ǀ na ǀ tam ǀ aṃhaḥ ǀ aśnavat ǀ

brahma-dviṣaḥ ǀ tapanaḥ ǀ manyu-mīḥ ǀ asi ǀ bṛhaspate ǀ mahi ǀ tat ǀ te ǀ mahi-tvanam ǁ

02.023.05   (Mandala. Sukta. Rik)

2.6.29.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा॑तयस्तितिरु॒र्न द्व॑या॒विनः॑ ।

विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा॑धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ॥

Samhita Devanagari Nonaccented

न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः ।

विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥

Samhita Transcription Accented

ná támáṃho ná duritám kútaścaná nā́rātayastitirurná dvayāvínaḥ ǀ

víśvā ídasmāddhvaráso ví bādhase yám sugopā́ rákṣasi brahmaṇaspate ǁ

Samhita Transcription Nonaccented

na tamaṃho na duritam kutaścana nārātayastitirurna dvayāvinaḥ ǀ

viśvā idasmāddhvaraso vi bādhase yam sugopā rakṣasi brahmaṇaspate ǁ

Padapatha Devanagari Accented

न । तम् । अंहः॑ । न । दुः॒ऽइ॒तम् । कुतः॑ । च॒न । न । अरा॑तयः । ति॒ति॒रुः॒ । न । द्व॒या॒विनः॑ ।

विश्वाः॑ । इत् । अ॒स्मा॒त् । ध्व॒रसः॑ । वि । बा॒ध॒से॒ । यम् । सु॒ऽगो॒पाः । रक्ष॑सि । ब्र॒ह्म॒णः॒ । प॒ते॒ ॥

Padapatha Devanagari Nonaccented

न । तम् । अंहः । न । दुःऽइतम् । कुतः । चन । न । अरातयः । तितिरुः । न । द्वयाविनः ।

विश्वाः । इत् । अस्मात् । ध्वरसः । वि । बाधसे । यम् । सुऽगोपाः । रक्षसि । ब्रह्मणः । पते ॥

Padapatha Transcription Accented

ná ǀ tám ǀ áṃhaḥ ǀ ná ǀ duḥ-itám ǀ kútaḥ ǀ caná ǀ ná ǀ árātayaḥ ǀ titiruḥ ǀ ná ǀ dvayāvínaḥ ǀ

víśvāḥ ǀ ít ǀ asmāt ǀ dhvarásaḥ ǀ ví ǀ bādhase ǀ yám ǀ su-gopā́ḥ ǀ rákṣasi ǀ brahmaṇaḥ ǀ pate ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ aṃhaḥ ǀ na ǀ duḥ-itam ǀ kutaḥ ǀ cana ǀ na ǀ arātayaḥ ǀ titiruḥ ǀ na ǀ dvayāvinaḥ ǀ

viśvāḥ ǀ it ǀ asmāt ǀ dhvarasaḥ ǀ vi ǀ bādhase ǀ yam ǀ su-gopāḥ ǀ rakṣasi ǀ brahmaṇaḥ ǀ pate ǁ

02.023.06   (Mandala. Sukta. Rik)

2.6.30.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं नो॑ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव॑ व्र॒ताय॑ म॒तिभि॑र्जरामहे ।

बृह॑स्पते॒ यो नो॑ अ॒भि ह्वरो॑ द॒धे स्वा तं म॑र्मर्तु दु॒च्छुना॒ हर॑स्वती ॥

Samhita Devanagari Nonaccented

त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे ।

बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥

Samhita Transcription Accented

tvám no gopā́ḥ pathikṛ́dvicakṣaṇástáva vratā́ya matíbhirjarāmahe ǀ

bṛ́haspate yó no abhí hváro dadhé svā́ tám marmartu ducchúnā hárasvatī ǁ

Samhita Transcription Nonaccented

tvam no gopāḥ pathikṛdvicakṣaṇastava vratāya matibhirjarāmahe ǀ

bṛhaspate yo no abhi hvaro dadhe svā tam marmartu ducchunā harasvatī ǁ

Padapatha Devanagari Accented

त्वम् । नः॒ । गो॒पाः । प॒थि॒ऽकृत् । वि॒ऽच॒क्ष॒णः । तव॑ । व्र॒ताय॑ । म॒तिऽभिः॑ । ज॒रा॒म॒हे॒ ।

बृह॑स्पते । यः । नः॒ । अ॒भि । ह्वरः॑ । द॒धे । स्वा । तम् । म॒र्म॒र्तु॒ । दु॒च्छुना॑ । हर॑स्वती ॥

Padapatha Devanagari Nonaccented

त्वम् । नः । गोपाः । पथिऽकृत् । विऽचक्षणः । तव । व्रताय । मतिऽभिः । जरामहे ।

बृहस्पते । यः । नः । अभि । ह्वरः । दधे । स्वा । तम् । मर्मर्तु । दुच्छुना । हरस्वती ॥

Padapatha Transcription Accented

tvám ǀ naḥ ǀ gopā́ḥ ǀ pathi-kṛ́t ǀ vi-cakṣaṇáḥ ǀ táva ǀ vratā́ya ǀ matí-bhiḥ ǀ jarāmahe ǀ

bṛ́haspate ǀ yáḥ ǀ naḥ ǀ abhí ǀ hváraḥ ǀ dadhé ǀ svā́ ǀ tám ǀ marmartu ǀ ducchúnā ǀ hárasvatī ǁ

Padapatha Transcription Nonaccented

tvam ǀ naḥ ǀ gopāḥ ǀ pathi-kṛt ǀ vi-cakṣaṇaḥ ǀ tava ǀ vratāya ǀ mati-bhiḥ ǀ jarāmahe ǀ

bṛhaspate ǀ yaḥ ǀ naḥ ǀ abhi ǀ hvaraḥ ǀ dadhe ǀ svā ǀ tam ǀ marmartu ǀ ducchunā ǀ harasvatī ǁ

02.023.07   (Mandala. Sukta. Rik)

2.6.30.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त वा॒ यो नो॑ म॒र्चया॒दना॑गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ ।

बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो॑ अ॒स्यै दे॒ववी॑तये कृधि ॥

Samhita Devanagari Nonaccented

उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः ।

बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥

Samhita Transcription Accented

utá vā yó no marcáyādánāgaso’rātīvā́ mártaḥ sānukó vṛ́kaḥ ǀ

bṛ́haspate ápa tám vartayā patháḥ sugám no asyái devávītaye kṛdhi ǁ

Samhita Transcription Nonaccented

uta vā yo no marcayādanāgaso’rātīvā martaḥ sānuko vṛkaḥ ǀ

bṛhaspate apa tam vartayā pathaḥ sugam no asyai devavītaye kṛdhi ǁ

Padapatha Devanagari Accented

उ॒त । वा॒ । यः । नः॒ । म॒र्चया॑त् । अना॑गसः । अ॒रा॒ति॒ऽवा । मर्तः॑ । सा॒नु॒कः । वृकः॑ ।

बृह॑स्पते । अप॑ । तम् । व॒र्त॒य॒ । प॒थः । सु॒ऽगम् । नः॒ । अ॒स्यै । दे॒वऽवी॑तये । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

उत । वा । यः । नः । मर्चयात् । अनागसः । अरातिऽवा । मर्तः । सानुकः । वृकः ।

बृहस्पते । अप । तम् । वर्तय । पथः । सुऽगम् । नः । अस्यै । देवऽवीतये । कृधि ॥

Padapatha Transcription Accented

utá ǀ vā ǀ yáḥ ǀ naḥ ǀ marcáyāt ǀ ánāgasaḥ ǀ arāti-vā́ ǀ mártaḥ ǀ sānukáḥ ǀ vṛ́kaḥ ǀ

bṛ́haspate ǀ ápa ǀ tám ǀ vartaya ǀ patháḥ ǀ su-gám ǀ naḥ ǀ asyái ǀ devá-vītaye ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

uta ǀ vā ǀ yaḥ ǀ naḥ ǀ marcayāt ǀ anāgasaḥ ǀ arāti-vā ǀ martaḥ ǀ sānukaḥ ǀ vṛkaḥ ǀ

bṛhaspate ǀ apa ǀ tam ǀ vartaya ǀ pathaḥ ǀ su-gam ǀ naḥ ǀ asyai ǀ deva-vītaye ǀ kṛdhi ǁ

02.023.08   (Mandala. Sukta. Rik)

2.6.30.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रा॒तारं॑ त्वा त॒नूनां॑ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युं ।

बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ॥

Samhita Devanagari Nonaccented

त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुं ।

बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥

Samhita Transcription Accented

trātā́ram tvā tanū́nām havāmahé’vaspartaradhivaktā́ramasmayúm ǀ

bṛ́haspate devanído ní barhaya mā́ durévā úttaram sumnámúnnaśan ǁ

Samhita Transcription Nonaccented

trātāram tvā tanūnām havāmahe’vaspartaradhivaktāramasmayum ǀ

bṛhaspate devanido ni barhaya mā durevā uttaram sumnamunnaśan ǁ

Padapatha Devanagari Accented

त्रा॒तार॑म् । त्वा॒ । त॒नूना॑म् । ह॒वा॒म॒हे॒ । अव॑ऽस्पर्तः । अ॒धि॒ऽव॒क्तार॑म् । अ॒स्म॒युम् ।

बृह॑स्पते । दे॒व॒ऽनिदः॑ । नि । ब॒र्ह॒य॒ । मा । दुः॒ऽएवाः॑ । उत्ऽत॑रम् । सु॒म्नम् । उत् । न॒श॒न् ॥

Padapatha Devanagari Nonaccented

त्रातारम् । त्वा । तनूनाम् । हवामहे । अवऽस्पर्तः । अधिऽवक्तारम् । अस्मयुम् ।

बृहस्पते । देवऽनिदः । नि । बर्हय । मा । दुःऽएवाः । उत्ऽतरम् । सुम्नम् । उत् । नशन् ॥

Padapatha Transcription Accented

trātā́ram ǀ tvā ǀ tanū́nām ǀ havāmahe ǀ áva-spartaḥ ǀ adhi-vaktā́ram ǀ asmayúm ǀ

bṛ́haspate ǀ deva-nídaḥ ǀ ní ǀ barhaya ǀ mā́ ǀ duḥ-évāḥ ǀ út-taram ǀ sumnám ǀ út ǀ naśan ǁ

Padapatha Transcription Nonaccented

trātāram ǀ tvā ǀ tanūnām ǀ havāmahe ǀ ava-spartaḥ ǀ adhi-vaktāram ǀ asmayum ǀ

bṛhaspate ǀ deva-nidaḥ ǀ ni ǀ barhaya ǀ mā ǀ duḥ-evāḥ ǀ ut-taram ǀ sumnam ǀ ut ǀ naśan ǁ

02.023.09   (Mandala. Sukta. Rik)

2.6.30.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ व॒यं सु॒वृधा॑ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि ।

या नो॑ दू॒रे त॒ळितो॒ या अरा॑तयो॒ऽभि संति॑ जं॒भया॒ ता अ॑न॒प्नसः॑ ॥

Samhita Devanagari Nonaccented

त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।

या नो दूरे तळितो या अरातयोऽभि संति जंभया ता अनप्नसः ॥

Samhita Transcription Accented

tváyā vayám suvṛ́dhā brahmaṇaspate spārhā́ vásu manuṣyā́ dadīmahi ǀ

yā́ no dūré taḷíto yā́ árātayo’bhí sánti jambháyā tā́ anapnásaḥ ǁ

Samhita Transcription Nonaccented

tvayā vayam suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi ǀ

yā no dūre taḷito yā arātayo’bhi santi jambhayā tā anapnasaḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । व॒यम् । सु॒ऽवृधा॑ । ब्र॒ह्म॒णः॒ । प॒ते॒ । स्पा॒र्हा । वसु॑ । म॒नु॒ष्या॑ । आ । द॒दी॒म॒हि॒ ।

याः । नः॒ । दू॒रे । त॒ळितः॑ । याः । अरा॑तयः । अ॒भि । सन्ति॑ । ज॒म्भय॑ । ताः । अ॒न॒प्नसः॑ ॥

Padapatha Devanagari Nonaccented

त्वया । वयम् । सुऽवृधा । ब्रह्मणः । पते । स्पार्हा । वसु । मनुष्या । आ । ददीमहि ।

याः । नः । दूरे । तळितः । याः । अरातयः । अभि । सन्ति । जम्भय । ताः । अनप्नसः ॥

Padapatha Transcription Accented

tváyā ǀ vayám ǀ su-vṛ́dhā ǀ brahmaṇaḥ ǀ pate ǀ spārhā́ ǀ vásu ǀ manuṣyā́ ǀ ā́ ǀ dadīmahi ǀ

yā́ḥ ǀ naḥ ǀ dūré ǀ taḷítaḥ ǀ yā́ḥ ǀ árātayaḥ ǀ abhí ǀ sánti ǀ jambháya ǀ tā́ḥ ǀ anapnásaḥ ǁ

Padapatha Transcription Nonaccented

tvayā ǀ vayam ǀ su-vṛdhā ǀ brahmaṇaḥ ǀ pate ǀ spārhā ǀ vasu ǀ manuṣyā ǀ ā ǀ dadīmahi ǀ

yāḥ ǀ naḥ ǀ dūre ǀ taḷitaḥ ǀ yāḥ ǀ arātayaḥ ǀ abhi ǀ santi ǀ jambhaya ǀ tāḥ ǀ anapnasaḥ ǁ

02.023.10   (Mandala. Sukta. Rik)

2.6.30.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ व॒यमु॑त्त॒मं धी॑महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा ।

मा नो॑ दुः॒शंसो॑ अभिदि॒प्सुरी॑शत॒ प्र सु॒शंसा॑ म॒तिभि॑स्तारिषीमहि ॥

Samhita Devanagari Nonaccented

त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।

मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥

Samhita Transcription Accented

tváyā vayámuttamám dhīmahe váyo bṛ́haspate pápriṇā sásninā yujā́ ǀ

mā́ no duḥśáṃso abhidipsúrīśata prá suśáṃsā matíbhistāriṣīmahi ǁ

Samhita Transcription Nonaccented

tvayā vayamuttamam dhīmahe vayo bṛhaspate papriṇā sasninā yujā ǀ

mā no duḥśaṃso abhidipsurīśata pra suśaṃsā matibhistāriṣīmahi ǁ

Padapatha Devanagari Accented

त्वया॑ । व॒यम् । उ॒त्ऽत॒मम् । धी॒म॒हे॒ । वयः॑ । बृह॑स्पते । पप्रि॑णा । सस्नि॑ना । यु॒जा ।

मा । नः॒ । दुः॒ऽशंसः॑ । अ॒भि॒ऽदि॒प्सुः । ई॒श॒त॒ । प्र । सु॒ऽशंसाः॑ । म॒तिऽभिः॑ । ता॒रि॒षी॒म॒हि॒ ॥

Padapatha Devanagari Nonaccented

त्वया । वयम् । उत्ऽतमम् । धीमहे । वयः । बृहस्पते । पप्रिणा । सस्निना । युजा ।

मा । नः । दुःऽशंसः । अभिऽदिप्सुः । ईशत । प्र । सुऽशंसाः । मतिऽभिः । तारिषीमहि ॥

Padapatha Transcription Accented

tváyā ǀ vayám ǀ ut-tamám ǀ dhīmahe ǀ váyaḥ ǀ bṛ́haspate ǀ pápriṇā ǀ sásninā ǀ yujā́ ǀ

mā́ ǀ naḥ ǀ duḥ-śáṃsaḥ ǀ abhi-dipsúḥ ǀ īśata ǀ prá ǀ su-śáṃsāḥ ǀ matí-bhiḥ ǀ tāriṣīmahi ǁ

Padapatha Transcription Nonaccented

tvayā ǀ vayam ǀ ut-tamam ǀ dhīmahe ǀ vayaḥ ǀ bṛhaspate ǀ papriṇā ǀ sasninā ǀ yujā ǀ

mā ǀ naḥ ǀ duḥ-śaṃsaḥ ǀ abhi-dipsuḥ ǀ īśata ǀ pra ǀ su-śaṃsāḥ ǀ mati-bhiḥ ǀ tāriṣīmahi ǁ

02.023.11   (Mandala. Sukta. Rik)

2.6.31.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः ।

असि॑ स॒त्य ऋ॑ण॒या ब्र॑ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी॑ळुह॒र्षिणः॑ ॥

Samhita Devanagari Nonaccented

अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः ।

असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥

Samhita Transcription Accented

anānudó vṛṣabhó jágmirāhavám níṣṭaptā śátrum pṛ́tanāsu sāsahíḥ ǀ

ási satyá ṛṇayā́ brahmaṇaspata ugrásya ciddamitā́ vīḷuharṣíṇaḥ ǁ

Samhita Transcription Nonaccented

anānudo vṛṣabho jagmirāhavam niṣṭaptā śatrum pṛtanāsu sāsahiḥ ǀ

asi satya ṛṇayā brahmaṇaspata ugrasya ciddamitā vīḷuharṣiṇaḥ ǁ

Padapatha Devanagari Accented

अ॒न॒नु॒ऽदः । वृ॒ष॒भः । जग्मिः॑ । आ॒ऽह॒वम् । निःऽत॑प्ता । शत्रु॑म् । पृत॑नासु । स॒स॒हिः ।

असि॑ । स॒त्यः । ऋ॒ण॒ऽयाः । ब्र॒ह्म॒णः॒ । प॒ते॒ । उ॒ग्रस्य॑ । चि॒त् । द॒मि॒ता । वी॒ळु॒ऽह॒र्षिणः॑ ॥

Padapatha Devanagari Nonaccented

अननुऽदः । वृषभः । जग्मिः । आऽहवम् । निःऽतप्ता । शत्रुम् । पृतनासु । ससहिः ।

असि । सत्यः । ऋणऽयाः । ब्रह्मणः । पते । उग्रस्य । चित् । दमिता । वीळुऽहर्षिणः ॥

Padapatha Transcription Accented

ananu-dáḥ ǀ vṛṣabháḥ ǀ jágmiḥ ǀ ā-havám ǀ níḥ-taptā ǀ śátrum ǀ pṛ́tanāsu ǀ sasahíḥ ǀ

ási ǀ satyáḥ ǀ ṛṇa-yā́ḥ ǀ brahmaṇaḥ ǀ pate ǀ ugrásya ǀ cit ǀ damitā́ ǀ vīḷu-harṣíṇaḥ ǁ

Padapatha Transcription Nonaccented

ananu-daḥ ǀ vṛṣabhaḥ ǀ jagmiḥ ǀ ā-havam ǀ niḥ-taptā ǀ śatrum ǀ pṛtanāsu ǀ sasahiḥ ǀ

asi ǀ satyaḥ ǀ ṛṇa-yāḥ ǀ brahmaṇaḥ ǀ pate ǀ ugrasya ǀ cit ǀ damitā ǀ vīḷu-harṣiṇaḥ ǁ

02.023.12   (Mandala. Sukta. Rik)

2.6.31.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदे॑वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां॑सति ।

बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क॑र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ॥

Samhita Devanagari Nonaccented

अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति ।

बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥

Samhita Transcription Accented

ádevena mánasā yó riṣaṇyáti śāsā́mugró mányamāno jíghāṃsati ǀ

bṛ́haspate mā́ práṇaktásya no vadhó ní karma manyúm durévasya śárdhataḥ ǁ

Samhita Transcription Nonaccented

adevena manasā yo riṣaṇyati śāsāmugro manyamāno jighāṃsati ǀ

bṛhaspate mā praṇaktasya no vadho ni karma manyum durevasya śardhataḥ ǁ

Padapatha Devanagari Accented

अदे॑वेन । मन॑सा । यः । रि॒ष॒ण्यति॑ । शा॒साम् । उ॒ग्रः । मन्य॑मानः । जिघां॑सति ।

बृह॑स्पते । मा । प्रण॑क् । तस्य॑ । नः॒ । व॒धः । नि । क॒र्म॒ । म॒न्युम् । दुः॒ऽएव॑स्य । शर्ध॑तः ॥

Padapatha Devanagari Nonaccented

अदेवेन । मनसा । यः । रिषण्यति । शासाम् । उग्रः । मन्यमानः । जिघांसति ।

बृहस्पते । मा । प्रणक् । तस्य । नः । वधः । नि । कर्म । मन्युम् । दुःऽएवस्य । शर्धतः ॥

Padapatha Transcription Accented

ádevena ǀ mánasā ǀ yáḥ ǀ riṣaṇyáti ǀ śāsā́m ǀ ugráḥ ǀ mányamānaḥ ǀ jíghāṃsati ǀ

bṛ́haspate ǀ mā́ ǀ práṇak ǀ tásya ǀ naḥ ǀ vadháḥ ǀ ní ǀ karma ǀ manyúm ǀ duḥ-évasya ǀ śárdhataḥ ǁ

Padapatha Transcription Nonaccented

adevena ǀ manasā ǀ yaḥ ǀ riṣaṇyati ǀ śāsām ǀ ugraḥ ǀ manyamānaḥ ǀ jighāṃsati ǀ

bṛhaspate ǀ mā ǀ praṇak ǀ tasya ǀ naḥ ǀ vadhaḥ ǀ ni ǀ karma ǀ manyum ǀ duḥ-evasya ǀ śardhataḥ ǁ

02.023.13   (Mandala. Sukta. Rik)

2.6.31.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भरे॑षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गंता॒ वाजे॑षु॒ सनि॑ता॒ धनं॑धनं ।

विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॒॑मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ॑ इव ॥

Samhita Devanagari Nonaccented

भरेषु हव्यो नमसोपसद्यो गंता वाजेषु सनिता धनंधनं ।

विश्वा इदर्यो अभिदिप्स्वोमृधो बृहस्पतिर्वि ववर्हा रथाँ इव ॥

Samhita Transcription Accented

bháreṣu hávyo námasopasádyo gántā vā́jeṣu sánitā dhánaṃdhanam ǀ

víśvā ídaryó abhidipsvómṛ́dho bṛ́haspátirví vavarhā ráthām̐ iva ǁ

Samhita Transcription Nonaccented

bhareṣu havyo namasopasadyo gantā vājeṣu sanitā dhanaṃdhanam ǀ

viśvā idaryo abhidipsvomṛdho bṛhaspatirvi vavarhā rathām̐ iva ǁ

Padapatha Devanagari Accented

भरे॑षु । हव्यः॑ । नम॑सा । उ॒प॒ऽसद्यः॑ । गन्ता॑ । वाजे॑षु । सनि॑ता । धन॑म्ऽधनम् ।

विश्वाः॑ । इत् । अ॒र्यः । अ॒भि॒ऽदि॒प्स्वः॑ । मृधः॑ । बृह॒स्पतिः॑ । वि । व॒व॒र्ह॒ । रथा॑न्ऽइव ॥

Padapatha Devanagari Nonaccented

भरेषु । हव्यः । नमसा । उपऽसद्यः । गन्ता । वाजेषु । सनिता । धनम्ऽधनम् ।

विश्वाः । इत् । अर्यः । अभिऽदिप्स्वः । मृधः । बृहस्पतिः । वि । ववर्ह । रथान्ऽइव ॥

Padapatha Transcription Accented

bháreṣu ǀ hávyaḥ ǀ námasā ǀ upa-sádyaḥ ǀ gántā ǀ vā́jeṣu ǀ sánitā ǀ dhánam-dhanam ǀ

víśvāḥ ǀ ít ǀ aryáḥ ǀ abhi-dipsváḥ ǀ mṛ́dhaḥ ǀ bṛ́haspátiḥ ǀ ví ǀ vavarha ǀ ráthān-iva ǁ

Padapatha Transcription Nonaccented

bhareṣu ǀ havyaḥ ǀ namasā ǀ upa-sadyaḥ ǀ gantā ǀ vājeṣu ǀ sanitā ǀ dhanam-dhanam ǀ

viśvāḥ ǀ it ǀ aryaḥ ǀ abhi-dipsvaḥ ǀ mṛdhaḥ ǀ bṛhaspatiḥ ǀ vi ǀ vavarha ǀ rathān-iva ǁ

02.023.14   (Mandala. Sukta. Rik)

2.6.31.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा॑ नि॒दे द॑धि॒रे दृ॒ष्टवी॑र्यं ।

आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्यं१॒॑बृह॑स्पते॒ वि प॑रि॒रापो॑ अर्दय ॥

Samhita Devanagari Nonaccented

तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यं ।

आविस्तत्कृष्व यदसत्त उक्थ्यंबृहस्पते वि परिरापो अर्दय ॥

Samhita Transcription Accented

téjiṣṭhayā tapanī́ rakṣásastapa yé tvā nidé dadhiré dṛṣṭávīryam ǀ

āvístátkṛṣva yádásatta ukthyám bṛ́haspate ví parirā́po ardaya ǁ

Samhita Transcription Nonaccented

tejiṣṭhayā tapanī rakṣasastapa ye tvā nide dadhire dṛṣṭavīryam ǀ

āvistatkṛṣva yadasatta ukthyam bṛhaspate vi parirāpo ardaya ǁ

Padapatha Devanagari Accented

तेजि॑ष्ठया । त॒प॒नी । र॒क्षसः॑ । त॒प॒ । ये । त्वा॒ । नि॒दे । द॒धि॒रे । दृ॒ष्टऽवी॑र्यम् ।

आ॒विः । तत् । कृ॒ष्व॒ । यत् । अस॑त् । ते॒ । उ॒क्थ्य॑म् । बृह॑स्पते । वि । प॒रि॒ऽरपः॑ । अ॒र्द॒य॒ ॥

Padapatha Devanagari Nonaccented

तेजिष्ठया । तपनी । रक्षसः । तप । ये । त्वा । निदे । दधिरे । दृष्टऽवीर्यम् ।

आविः । तत् । कृष्व । यत् । असत् । ते । उक्थ्यम् । बृहस्पते । वि । परिऽरपः । अर्दय ॥

Padapatha Transcription Accented

téjiṣṭhayā ǀ tapanī́ ǀ rakṣásaḥ ǀ tapa ǀ yé ǀ tvā ǀ nidé ǀ dadhiré ǀ dṛṣṭá-vīryam ǀ

āvíḥ ǀ tát ǀ kṛṣva ǀ yát ǀ ásat ǀ te ǀ ukthyám ǀ bṛ́haspate ǀ ví ǀ pari-rápaḥ ǀ ardaya ǁ

Padapatha Transcription Nonaccented

tejiṣṭhayā ǀ tapanī ǀ rakṣasaḥ ǀ tapa ǀ ye ǀ tvā ǀ nide ǀ dadhire ǀ dṛṣṭa-vīryam ǀ

āviḥ ǀ tat ǀ kṛṣva ǀ yat ǀ asat ǀ te ǀ ukthyam ǀ bṛhaspate ǀ vi ǀ pari-rapaḥ ǀ ardaya ǁ

02.023.15   (Mandala. Sukta. Rik)

2.6.31.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा॑द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रं ॥

Samhita Devanagari Nonaccented

बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।

यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रं ॥

Samhita Transcription Accented

bṛ́haspate áti yádaryó árhāddyumádvibhā́ti krátumajjáneṣu ǀ

yáddīdáyacchávasa ṛtaprajāta tádasmā́su dráviṇam dhehi citrám ǁ

Samhita Transcription Nonaccented

bṛhaspate ati yadaryo arhāddyumadvibhāti kratumajjaneṣu ǀ

yaddīdayacchavasa ṛtaprajāta tadasmāsu draviṇam dhehi citram ǁ

Padapatha Devanagari Accented

बृह॑स्पते । अति॑ । यत् । अ॒र्यः । अर्हा॑त् । द्यु॒ऽमत् । वि॒ऽभाति॑ । क्रतु॑ऽमत् । जने॑षु ।

यत् । दी॒दय॑त् । शव॑सा । ऋ॒त॒ऽप्र॒जा॒त॒ । तत् । अ॒स्मासु॑ । द्रवि॑णम् । धे॒हि॒ । चि॒त्रम् ॥

Padapatha Devanagari Nonaccented

बृहस्पते । अति । यत् । अर्यः । अर्हात् । द्युऽमत् । विऽभाति । क्रतुऽमत् । जनेषु ।

यत् । दीदयत् । शवसा । ऋतऽप्रजात । तत् । अस्मासु । द्रविणम् । धेहि । चित्रम् ॥

Padapatha Transcription Accented

bṛ́haspate ǀ áti ǀ yát ǀ aryáḥ ǀ árhāt ǀ dyu-mát ǀ vi-bhā́ti ǀ krátu-mat ǀ jáneṣu ǀ

yát ǀ dīdáyat ǀ śávasā ǀ ṛta-prajāta ǀ tát ǀ asmā́su ǀ dráviṇam ǀ dhehi ǀ citrám ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ ati ǀ yat ǀ aryaḥ ǀ arhāt ǀ dyu-mat ǀ vi-bhāti ǀ kratu-mat ǀ janeṣu ǀ

yat ǀ dīdayat ǀ śavasā ǀ ṛta-prajāta ǀ tat ǀ asmāsu ǀ draviṇam ǀ dhehi ǀ citram ǁ

02.023.16   (Mandala. Sukta. Rik)

2.6.32.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो॑ रि॒पवोऽन्ने॑षु जागृ॒धुः ।

आ दे॒वाना॒मोह॑ते॒ वि व्रयो॑ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो॑ विदुः ॥

Samhita Devanagari Nonaccented

मा नः स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।

आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥

Samhita Transcription Accented

mā́ naḥ stenébhyo yé abhí druháspadé nirāmíṇo ripávó’nneṣu jāgṛdhúḥ ǀ

ā́ devā́nāmóhate ví vráyo hṛdí bṛ́haspate ná paráḥ sā́mno viduḥ ǁ

Samhita Transcription Nonaccented

mā naḥ stenebhyo ye abhi druhaspade nirāmiṇo ripavo’nneṣu jāgṛdhuḥ ǀ

ā devānāmohate vi vrayo hṛdi bṛhaspate na paraḥ sāmno viduḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । स्ते॒नेभ्यः॑ । ये । अ॒भि । द्रु॒हः । प॒दे । नि॒रा॒मिणः॑ । रि॒पवः॑ । अन्ने॑षु । ज॒गृ॒धुः ।

आ । दे॒वाना॑म् । ओह॑ते । वि । व्रयः॑ । हृ॒दि । बृह॑स्पते । न । प॒रः । साम्नः॑ । वि॒दुः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । स्तेनेभ्यः । ये । अभि । द्रुहः । पदे । निरामिणः । रिपवः । अन्नेषु । जगृधुः ।

आ । देवानाम् । ओहते । वि । व्रयः । हृदि । बृहस्पते । न । परः । साम्नः । विदुः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ stenébhyaḥ ǀ yé ǀ abhí ǀ druháḥ ǀ padé ǀ nirāmíṇaḥ ǀ ripávaḥ ǀ ánneṣu ǀ jagṛdhúḥ ǀ

ā́ ǀ devā́nām ǀ óhate ǀ ví ǀ vráyaḥ ǀ hṛdí ǀ bṛ́haspate ǀ ná ǀ paráḥ ǀ sā́mnaḥ ǀ viduḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ stenebhyaḥ ǀ ye ǀ abhi ǀ druhaḥ ǀ pade ǀ nirāmiṇaḥ ǀ ripavaḥ ǀ anneṣu ǀ jagṛdhuḥ ǀ

ā ǀ devānām ǀ ohate ǀ vi ǀ vrayaḥ ǀ hṛdi ǀ bṛhaspate ǀ na ǀ paraḥ ǀ sāmnaḥ ǀ viduḥ ǁ

02.023.17   (Mandala. Sukta. Rik)

2.6.32.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः ।

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो हं॒ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ॥

Samhita Devanagari Nonaccented

विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः ।

स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हंता मह ऋतस्य धर्तरि ॥

Samhita Transcription Accented

víśvebhyo hí tvā bhúvanebhyaspári tváṣṭā́janatsā́mnaḥsāmnaḥ kavíḥ ǀ

sá ṛṇacídṛṇayā́ bráhmaṇaspátirdruhó hantā́ mahá ṛtásya dhartári ǁ

Samhita Transcription Nonaccented

viśvebhyo hi tvā bhuvanebhyaspari tvaṣṭājanatsāmnaḥsāmnaḥ kaviḥ ǀ

sa ṛṇacidṛṇayā brahmaṇaspatirdruho hantā maha ṛtasya dhartari ǁ

Padapatha Devanagari Accented

विश्वे॑भ्यः । हि । त्वा॒ । भुव॑नेभ्यः । परि॑ । त्वष्टा॑ । अज॑नत् । साम्नः॑ऽसाम्नः । क॒विः ।

सः । ऋ॒ण॒ऽचित् । ऋ॒ण॒ऽयाः । ब्रह्म॑णः । पतिः॑ । द्रु॒हः । ह॒न्ता । म॒हः । ऋ॒तस्य॑ । ध॒र्तरि॑ ॥

Padapatha Devanagari Nonaccented

विश्वेभ्यः । हि । त्वा । भुवनेभ्यः । परि । त्वष्टा । अजनत् । साम्नःऽसाम्नः । कविः ।

सः । ऋणऽचित् । ऋणऽयाः । ब्रह्मणः । पतिः । द्रुहः । हन्ता । महः । ऋतस्य । धर्तरि ॥

Padapatha Transcription Accented

víśvebhyaḥ ǀ hí ǀ tvā ǀ bhúvanebhyaḥ ǀ pári ǀ tváṣṭā ǀ ájanat ǀ sā́mnaḥ-sāmnaḥ ǀ kavíḥ ǀ

sáḥ ǀ ṛṇa-cít ǀ ṛṇa-yā́ḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǀ druháḥ ǀ hantā́ ǀ maháḥ ǀ ṛtásya ǀ dhartári ǁ

Padapatha Transcription Nonaccented

viśvebhyaḥ ǀ hi ǀ tvā ǀ bhuvanebhyaḥ ǀ pari ǀ tvaṣṭā ǀ ajanat ǀ sāmnaḥ-sāmnaḥ ǀ kaviḥ ǀ

saḥ ǀ ṛṇa-cit ǀ ṛṇa-yāḥ ǀ brahmaṇaḥ ǀ patiḥ ǀ druhaḥ ǀ hantā ǀ mahaḥ ǀ ṛtasya ǀ dhartari ǁ

02.023.18   (Mandala. Sukta. Rik)

2.6.32.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां॑ गो॒त्रमु॒दसृ॑जो॒ यदं॑गिरः ।

इंद्रे॑ण यु॒जा तम॑सा॒ परी॑वृतं॒ बृह॑स्पते॒ निर॒पामौ॑ब्जो अर्ण॒वं ॥

Samhita Devanagari Nonaccented

तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदंगिरः ।

इंद्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवं ॥

Samhita Transcription Accented

táva śriyé vyájihīta párvato gávām gotrámudásṛjo yádaṅgiraḥ ǀ

índreṇa yujā́ támasā párīvṛtam bṛ́haspate nírapā́maubjo arṇavám ǁ

Samhita Transcription Nonaccented

tava śriye vyajihīta parvato gavām gotramudasṛjo yadaṅgiraḥ ǀ

indreṇa yujā tamasā parīvṛtam bṛhaspate nirapāmaubjo arṇavam ǁ

Padapatha Devanagari Accented

तव॑ । श्रि॒ये । वि । अ॒जि॒ही॒त॒ । पर्व॑तः । गवा॑म् । गो॒त्रम् । उ॒त्ऽअसृ॑जः । यत् । अ॒ङ्गि॒रः॒ ।

इन्द्रे॑ण । यु॒जा । तम॑सा । परि॑ऽवृतम् । बृह॑स्पते । निः । अ॒पाम् । औ॒ब्जः॒ । अ॒र्ण॒वम् ॥

Padapatha Devanagari Nonaccented

तव । श्रिये । वि । अजिहीत । पर्वतः । गवाम् । गोत्रम् । उत्ऽअसृजः । यत् । अङ्गिरः ।

इन्द्रेण । युजा । तमसा । परिऽवृतम् । बृहस्पते । निः । अपाम् । औब्जः । अर्णवम् ॥

Padapatha Transcription Accented

táva ǀ śriyé ǀ ví ǀ ajihīta ǀ párvataḥ ǀ gávām ǀ gotrám ǀ ut-ásṛjaḥ ǀ yát ǀ aṅgiraḥ ǀ

índreṇa ǀ yujā́ ǀ támasā ǀ pári-vṛtam ǀ bṛ́haspate ǀ níḥ ǀ apā́m ǀ aubjaḥ ǀ arṇavám ǁ

Padapatha Transcription Nonaccented

tava ǀ śriye ǀ vi ǀ ajihīta ǀ parvataḥ ǀ gavām ǀ gotram ǀ ut-asṛjaḥ ǀ yat ǀ aṅgiraḥ ǀ

indreṇa ǀ yujā ǀ tamasā ǀ pari-vṛtam ǀ bṛhaspate ǀ niḥ ǀ apām ǀ aubjaḥ ǀ arṇavam ǁ

02.023.19   (Mandala. Sukta. Rik)

2.6.32.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

ब्रह्मणस्पते त्वमस्य यंता सूक्तस्य बोधि तनयं च जिन्व ।

विश्वं तद्भद्रं यदवंति देवा बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

bráhmaṇaspate tvámasyá yantā́ sūktásya bodhi tánayam ca jinva ǀ

víśvam tádbhadrám yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

brahmaṇaspate tvamasya yantā sūktasya bodhi tanayam ca jinva ǀ

viśvam tadbhadram yadavanti devā bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।

विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सुऽउक्तस्य । बोधि । तनयम् । च । जिन्व ।

विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

bráhmaṇaḥ ǀ pate ǀ tvám ǀ asyá ǀ yantā́ ǀ su-uktásya ǀ bodhi ǀ tánayam ǀ ca ǀ jinva ǀ

víśvam ǀ tát ǀ bhadrám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

brahmaṇaḥ ǀ pate ǀ tvam ǀ asya ǀ yantā ǀ su-uktasya ǀ bodhi ǀ tanayam ǀ ca ǀ jinva ǀ

viśvam ǀ tat ǀ bhadram ǀ yat ǀ avanti ǀ devāḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ