SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 24

 

1. Info

To:    1-11, 13-16: brahmaṇaspati;
12: brahmaṇaspati, indra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛjjagatī (1, 7, 9, 11); jagatī (6, 8, 14); triṣṭup (2, 3); svarāṭtriṣṭup (4, 5); nicṛttriṣṭup (12, 16); svarāḍjagatī (10); bhurigjagatī (13); bhuriktriṣṭup (15)

2nd set of styles: jagatī (1-11, 13-15); triṣṭubh (12, 16)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.024.01   (Mandala. Sukta. Rik)

2.7.01.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा ।

यथा॑ नो मी॒ढ्वान्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो॑ म॒तिं ॥

Samhita Devanagari Nonaccented

सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।

यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिं ॥

Samhita Transcription Accented

sémā́maviḍḍhi prábhṛtim yá ī́śiṣe’yā́ vidhema návayā mahā́ girā́ ǀ

yáthā no mīḍhvā́nstávate sákhā táva bṛ́haspate sī́ṣadhaḥ sótá no matím ǁ

Samhita Transcription Nonaccented

semāmaviḍḍhi prabhṛtim ya īśiṣe’yā vidhema navayā mahā girā ǀ

yathā no mīḍhvānstavate sakhā tava bṛhaspate sīṣadhaḥ sota no matim ǁ

Padapatha Devanagari Accented

सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्रऽभृ॑तिम् । यः । ईशि॑षे । अ॒या । वि॒धे॒म॒ । नव॑या । म॒हा । गि॒रा ।

यथा॑ । नः॒ । मी॒ढ्वान् । स्तव॑ते । सखा॑ । तव॑ । बृह॑स्पते । सीस॑धः । सः । उ॒त । नः॒ । म॒तिम् ॥

Padapatha Devanagari Nonaccented

सः । इमाम् । अविड्ढि । प्रऽभृतिम् । यः । ईशिषे । अया । विधेम । नवया । महा । गिरा ।

यथा । नः । मीढ्वान् । स्तवते । सखा । तव । बृहस्पते । सीसधः । सः । उत । नः । मतिम् ॥

Padapatha Transcription Accented

sáḥ ǀ imā́m ǀ aviḍḍhi ǀ prá-bhṛtim ǀ yáḥ ǀ ī́śiṣe ǀ ayā́ ǀ vidhema ǀ návayā ǀ mahā́ ǀ girā́ ǀ

yáthā ǀ naḥ ǀ mīḍhvā́n ǀ stávate ǀ sákhā ǀ táva ǀ bṛ́haspate ǀ sī́sadhaḥ ǀ sáḥ ǀ utá ǀ naḥ ǀ matím ǁ

Padapatha Transcription Nonaccented

saḥ ǀ imām ǀ aviḍḍhi ǀ pra-bhṛtim ǀ yaḥ ǀ īśiṣe ǀ ayā ǀ vidhema ǀ navayā ǀ mahā ǀ girā ǀ

yathā ǀ naḥ ǀ mīḍhvān ǀ stavate ǀ sakhā ǀ tava ǀ bṛhaspate ǀ sīsadhaḥ ǀ saḥ ǀ uta ǀ naḥ ǀ matim ǁ

02.024.02   (Mandala. Sukta. Rik)

2.7.01.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नंत्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शंब॑राणि॒ वि ।

प्राच्या॑वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मंतं॒ वि पर्व॑तं ॥

Samhita Devanagari Nonaccented

यो नंत्वान्यनमन्न्योजसोतादर्दर्मन्युना शंबराणि वि ।

प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमंतं वि पर्वतं ॥

Samhita Transcription Accented

yó nántvānyánamannyójasotā́dardarmanyúnā śámbarāṇi ví ǀ

prā́cyāvayadácyutā bráhmaṇaspátirā́ cā́viśadvásumantam ví párvatam ǁ

Samhita Transcription Nonaccented

yo nantvānyanamannyojasotādardarmanyunā śambarāṇi vi ǀ

prācyāvayadacyutā brahmaṇaspatirā cāviśadvasumantam vi parvatam ǁ

Padapatha Devanagari Accented

यः । नन्त्वा॑नि । अन॑मत् । नि । ओज॑सा । उ॒त । अ॒द॒र्दः॒ । म॒न्युना॑ । शम्ब॑राणि । वि ।

प्र । अ॒च्य॒व॒य॒त् । अच्यु॑ता । ब्रह्म॑णः । पतिः॑ । आ । च॒ । अवि॑शत् । वसु॑ऽमन्तम् । वि । पर्व॑तम् ॥

Padapatha Devanagari Nonaccented

यः । नन्त्वानि । अनमत् । नि । ओजसा । उत । अदर्दः । मन्युना । शम्बराणि । वि ।

प्र । अच्यवयत् । अच्युता । ब्रह्मणः । पतिः । आ । च । अविशत् । वसुऽमन्तम् । वि । पर्वतम् ॥

Padapatha Transcription Accented

yáḥ ǀ nántvāni ǀ ánamat ǀ ní ǀ ójasā ǀ utá ǀ adardaḥ ǀ manyúnā ǀ śámbarāṇi ǀ ví ǀ

prá ǀ acyavayat ǀ ácyutā ǀ bráhmaṇaḥ ǀ pátiḥ ǀ ā́ ǀ ca ǀ áviśat ǀ vásu-mantam ǀ ví ǀ párvatam ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ nantvāni ǀ anamat ǀ ni ǀ ojasā ǀ uta ǀ adardaḥ ǀ manyunā ǀ śambarāṇi ǀ vi ǀ

pra ǀ acyavayat ǀ acyutā ǀ brahmaṇaḥ ǀ patiḥ ǀ ā ǀ ca ǀ aviśat ǀ vasu-mantam ǀ vi ǀ parvatam ǁ

02.024.03   (Mandala. Sukta. Rik)

2.7.01.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्दे॒वानां॑ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नंदृ॒ळ्हाव्र॑दंत वीळि॒ता ।

उद्गा आ॑ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू॑ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ॥

Samhita Devanagari Nonaccented

तद्देवानां देवतमाय कर्त्वमश्रथ्नंदृळ्हाव्रदंत वीळिता ।

उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥

Samhita Transcription Accented

táddevā́nām devátamāya kártvamáśrathnandṛḷhā́vradanta vīḷitā́ ǀ

údgā́ ājadábhinadbráhmaṇā valámágūhattámo vyácakṣayatsváḥ ǁ

Samhita Transcription Nonaccented

taddevānām devatamāya kartvamaśrathnandṛḷhāvradanta vīḷitā ǀ

udgā ājadabhinadbrahmaṇā valamagūhattamo vyacakṣayatsvaḥ ǁ

Padapatha Devanagari Accented

तत् । दे॒वाना॑म् । दे॒वऽत॑माय । कर्त्व॑म् । अश्र॑थ्नन् । दृ॒ळ्हा । अव्र॑दन्त । वी॒ळि॒ता ।

उत् । गाः । आ॒ज॒त् । अभि॑नत् । ब्रह्म॑णा । व॒लम् । अगू॑हत् । तमः॑ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒॑रिति॑ स्वः॑ ॥

Padapatha Devanagari Nonaccented

तत् । देवानाम् । देवऽतमाय । कर्त्वम् । अश्रथ्नन् । दृळ्हा । अव्रदन्त । वीळिता ।

उत् । गाः । आजत् । अभिनत् । ब्रह्मणा । वलम् । अगूहत् । तमः । वि । अचक्षयत् । स्वरिति स्वः ॥

Padapatha Transcription Accented

tát ǀ devā́nām ǀ devá-tamāya ǀ kártvam ǀ áśrathnan ǀ dṛḷhā́ ǀ ávradanta ǀ vīḷitā́ ǀ

út ǀ gā́ḥ ǀ ājat ǀ ábhinat ǀ bráhmaṇā ǀ valám ǀ ágūhat ǀ támaḥ ǀ ví ǀ acakṣayat ǀ sváríti sváḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ devānām ǀ deva-tamāya ǀ kartvam ǀ aśrathnan ǀ dṛḷhā ǀ avradanta ǀ vīḷitā ǀ

ut ǀ gāḥ ǀ ājat ǀ abhinat ǀ brahmaṇā ǀ valam ǀ agūhat ǀ tamaḥ ǀ vi ǀ acakṣayat ǀ svariti svaḥ ǁ

02.024.04   (Mandala. Sukta. Rik)

2.7.01.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्मा॑स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् ।

तमे॒व विश्वे॑ पपिरे स्व॒र्दृशो॑ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिणं॑ ॥

Samhita Devanagari Nonaccented

अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् ।

तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणं ॥

Samhita Transcription Accented

áśmāsyamavatám bráhmaṇaspátirmádhudhāramabhí yámójasā́tṛṇat ǀ

támevá víśve papire svardṛ́śo bahú sākám sisicurútsamudríṇam ǁ

Samhita Transcription Nonaccented

aśmāsyamavatam brahmaṇaspatirmadhudhāramabhi yamojasātṛṇat ǀ

tameva viśve papire svardṛśo bahu sākam sisicurutsamudriṇam ǁ

Padapatha Devanagari Accented

अश्म॑ऽआस्यम् । अ॒व॒तम् । ब्रह्म॑णः । पतिः॑ । मधु॑ऽधारम् । अ॒भि । यम् । ओज॑सा । अतृ॑णत् ।

तम् । ए॒व । विश्वे॑ । प॒पि॒रे॒ । स्वः॒ऽदृशः॑ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स॑म् । उ॒द्रिण॑म् ॥

Padapatha Devanagari Nonaccented

अश्मऽआस्यम् । अवतम् । ब्रह्मणः । पतिः । मधुऽधारम् । अभि । यम् । ओजसा । अतृणत् ।

तम् । एव । विश्वे । पपिरे । स्वःऽदृशः । बहु । साकम् । सिसिचुः । उत्सम् । उद्रिणम् ॥

Padapatha Transcription Accented

áśma-āsyam ǀ avatám ǀ bráhmaṇaḥ ǀ pátiḥ ǀ mádhu-dhāram ǀ abhí ǀ yám ǀ ójasā ǀ átṛṇat ǀ

tám ǀ evá ǀ víśve ǀ papire ǀ svaḥ-dṛ́śaḥ ǀ bahú ǀ sākám ǀ sisicuḥ ǀ útsam ǀ udríṇam ǁ

Padapatha Transcription Nonaccented

aśma-āsyam ǀ avatam ǀ brahmaṇaḥ ǀ patiḥ ǀ madhu-dhāram ǀ abhi ǀ yam ǀ ojasā ǀ atṛṇat ǀ

tam ǀ eva ǀ viśve ǀ papire ǀ svaḥ-dṛśaḥ ǀ bahu ǀ sākam ǀ sisicuḥ ǀ utsam ǀ udriṇam ǁ

02.024.05   (Mandala. Sukta. Rik)

2.7.01.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सना॒ ता का चि॒द्भुव॑ना॒ भवी॑त्वा मा॒द्भिः श॒रद्भि॒र्दुरो॑ वरंत वः ।

अय॑तंता चरतो अ॒न्यद॑न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरंत वः ।

अयतंता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

sánā tā́ kā́ cidbhúvanā bhávītvā mādbhíḥ śarádbhirdúro varanta vaḥ ǀ

áyatantā carato anyádanyadídyā́ cakā́ra vayúnā bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

sanā tā kā cidbhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ ǀ

ayatantā carato anyadanyadidyā cakāra vayunā brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

सना॑ । ता । का । चि॒त् । भुव॑ना । भवी॑त्वा । मा॒त्ऽभिः । श॒रत्ऽभिः॑ । दुरः॑ । व॒र॒न्त॒ । वः॒ ।

अय॑तन्ता । च॒र॒तः॒ । अ॒न्यत्ऽअ॑न्यत् । इत् । या । च॒कार॑ । व॒युना॑ । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

सना । ता । का । चित् । भुवना । भवीत्वा । मात्ऽभिः । शरत्ऽभिः । दुरः । वरन्त । वः ।

अयतन्ता । चरतः । अन्यत्ऽअन्यत् । इत् । या । चकार । वयुना । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

sánā ǀ tā́ ǀ kā́ ǀ cit ǀ bhúvanā ǀ bhávītvā ǀ māt-bhíḥ ǀ śarát-bhiḥ ǀ dúraḥ ǀ varanta ǀ vaḥ ǀ

áyatantā ǀ carataḥ ǀ anyát-anyat ǀ ít ǀ yā́ ǀ cakā́ra ǀ vayúnā ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

sanā ǀ tā ǀ kā ǀ cit ǀ bhuvanā ǀ bhavītvā ǀ māt-bhiḥ ǀ śarat-bhiḥ ǀ duraḥ ǀ varanta ǀ vaḥ ǀ

ayatantā ǀ carataḥ ǀ anyat-anyat ǀ it ǀ yā ǀ cakāra ǀ vayunā ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.024.06   (Mandala. Sukta. Rik)

2.7.02.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि॒नक्षं॑तो अ॒भि ये तमा॑न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा॑ हि॒तं ।

ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आयं॒तदुदी॑युरा॒विशं॑ ॥

Samhita Devanagari Nonaccented

अभिनक्षंतो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितं ।

ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयंतदुदीयुराविशं ॥

Samhita Transcription Accented

abhinákṣanto abhí yé támānaśúrnidhím paṇīnā́m paramám gúhā hitám ǀ

té vidvā́ṃsaḥ praticákṣyā́nṛtā púnaryáta u ā́yantádúdīyurāvíśam ǁ

Samhita Transcription Nonaccented

abhinakṣanto abhi ye tamānaśurnidhim paṇīnām paramam guhā hitam ǀ

te vidvāṃsaḥ praticakṣyānṛtā punaryata u āyantadudīyurāviśam ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽनक्ष॑न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒ऽधिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा॑ । हि॒तम् ।

ते । वि॒द्वांसः॑ । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । यतः॑ । ऊं॒ इति॑ । आय॑न् । तत् । उत् । ई॒युः॒ । आ॒ऽविश॑म् ॥

Padapatha Devanagari Nonaccented

अभिऽनक्षन्तः । अभि । ये । तम् । आनशुः । निऽधिम् । पणीनाम् । परमम् । गुहा । हितम् ।

ते । विद्वांसः । प्रतिऽचक्ष्य । अनृता । पुनः । यतः । ऊं इति । आयन् । तत् । उत् । ईयुः । आऽविशम् ॥

Padapatha Transcription Accented

abhi-nákṣantaḥ ǀ abhí ǀ yé ǀ tám ǀ ānaśúḥ ǀ ni-dhím ǀ paṇīnā́m ǀ paramám ǀ gúhā ǀ hitám ǀ

té ǀ vidvā́ṃsaḥ ǀ prati-cákṣya ǀ ánṛtā ǀ púnaḥ ǀ yátaḥ ǀ ūṃ íti ǀ ā́yan ǀ tát ǀ út ǀ īyuḥ ǀ ā-víśam ǁ

Padapatha Transcription Nonaccented

abhi-nakṣantaḥ ǀ abhi ǀ ye ǀ tam ǀ ānaśuḥ ǀ ni-dhim ǀ paṇīnām ǀ paramam ǀ guhā ǀ hitam ǀ

te ǀ vidvāṃsaḥ ǀ prati-cakṣya ǀ anṛtā ǀ punaḥ ǀ yataḥ ǀ ūṃ iti ǀ āyan ǀ tat ǀ ut ǀ īyuḥ ǀ ā-viśam ǁ

02.024.07   (Mandala. Sukta. Rik)

2.7.02.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॑नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो॑ म॒हस्प॒थः ।

ते बा॒हुभ्यां॑ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तं ॥

Samhita Devanagari Nonaccented

ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः ।

ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तं ॥

Samhita Transcription Accented

ṛtā́vānaḥ praticákṣyā́nṛtā púnarā́ta ā́ tasthuḥ kaváyo maháspatháḥ ǀ

té bāhúbhyām dhamitámagnímáśmani nákiḥ ṣó astyáraṇo jahúrhí tám ǁ

Samhita Transcription Nonaccented

ṛtāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahaspathaḥ ǀ

te bāhubhyām dhamitamagnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑नः । प्र॒ति॒ऽचक्ष्य॑ । अनृ॑ता । पुनः॑ । आ । अतः॑ । आ । त॒स्थुः॒ । क॒वयः॑ । म॒हः । प॒थः ।

ते । बा॒हुऽभ्या॑म् । ध॒मि॒तम् । अ॒ग्निम् । अश्म॑नि । नकिः॑ । सः । अ॒स्ति॒ । अर॑णः । ज॒हुः । हि । तम् ॥

Padapatha Devanagari Nonaccented

ऋतऽवानः । प्रतिऽचक्ष्य । अनृता । पुनः । आ । अतः । आ । तस्थुः । कवयः । महः । पथः ।

ते । बाहुऽभ्याम् । धमितम् । अग्निम् । अश्मनि । नकिः । सः । अस्ति । अरणः । जहुः । हि । तम् ॥

Padapatha Transcription Accented

ṛtá-vānaḥ ǀ prati-cákṣya ǀ ánṛtā ǀ púnaḥ ǀ ā́ ǀ átaḥ ǀ ā́ ǀ tasthuḥ ǀ kaváyaḥ ǀ maháḥ ǀ patháḥ ǀ

té ǀ bāhú-bhyām ǀ dhamitám ǀ agním ǀ áśmani ǀ nákiḥ ǀ sáḥ ǀ asti ǀ áraṇaḥ ǀ jahúḥ ǀ hí ǀ tám ǁ

Padapatha Transcription Nonaccented

ṛta-vānaḥ ǀ prati-cakṣya ǀ anṛtā ǀ punaḥ ǀ ā ǀ ataḥ ǀ ā ǀ tasthuḥ ǀ kavayaḥ ǀ mahaḥ ǀ pathaḥ ǀ

te ǀ bāhu-bhyām ǀ dhamitam ǀ agnim ǀ aśmani ǀ nakiḥ ǀ saḥ ǀ asti ǀ araṇaḥ ǀ jahuḥ ǀ hi ǀ tam ǁ

02.024.08   (Mandala. Sukta. Rik)

2.7.02.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तज्ये॑न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना ।

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ॥

Samhita Devanagari Nonaccented

ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना ।

तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥

Samhita Transcription Accented

ṛtájyena kṣipréṇa bráhmaṇaspátiryátra váṣṭi prá tádaśnoti dhánvanā ǀ

tásya sādhvī́ríṣavo yā́bhirásyati nṛcákṣaso dṛśáye kárṇayonayaḥ ǁ

Samhita Transcription Nonaccented

ṛtajyena kṣipreṇa brahmaṇaspatiryatra vaṣṭi pra tadaśnoti dhanvanā ǀ

tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonayaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तऽज्ये॑न । क्षि॒प्रेण॑ । ब्रह्म॑णः । पतिः॑ । यत्र॑ । वष्टि॑ । प्र । तत् । अ॒श्नो॒ति॒ । धन्व॑ना ।

तस्य॑ । सा॒ध्वीः । इष॑वः । याभिः॑ । अस्य॑ति । नृ॒ऽचक्ष॑सः । दृ॒शये॑ । कर्ण॑ऽयोनयः ॥

Padapatha Devanagari Nonaccented

ऋतऽज्येन । क्षिप्रेण । ब्रह्मणः । पतिः । यत्र । वष्टि । प्र । तत् । अश्नोति । धन्वना ।

तस्य । साध्वीः । इषवः । याभिः । अस्यति । नृऽचक्षसः । दृशये । कर्णऽयोनयः ॥

Padapatha Transcription Accented

ṛtá-jyena ǀ kṣipréṇa ǀ bráhmaṇaḥ ǀ pátiḥ ǀ yátra ǀ váṣṭi ǀ prá ǀ tát ǀ aśnoti ǀ dhánvanā ǀ

tásya ǀ sādhvī́ḥ ǀ íṣavaḥ ǀ yā́bhiḥ ǀ ásyati ǀ nṛ-cákṣasaḥ ǀ dṛśáye ǀ kárṇa-yonayaḥ ǁ

Padapatha Transcription Nonaccented

ṛta-jyena ǀ kṣipreṇa ǀ brahmaṇaḥ ǀ patiḥ ǀ yatra ǀ vaṣṭi ǀ pra ǀ tat ǀ aśnoti ǀ dhanvanā ǀ

tasya ǀ sādhvīḥ ǀ iṣavaḥ ǀ yābhiḥ ǀ asyati ǀ nṛ-cakṣasaḥ ǀ dṛśaye ǀ karṇa-yonayaḥ ǁ

02.024.09   (Mandala. Sukta. Rik)

2.7.02.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स सं॑न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ ।

चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा॑ ॥

Samhita Devanagari Nonaccented

स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः ।

चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥

Samhita Transcription Accented

sá saṃnayáḥ sá vinayáḥ puróhitaḥ sá súṣṭutaḥ sá yudhí bráhmaṇaspátiḥ ǀ

cākṣmó yádvā́jam bhárate matī́ dhánā́dítsū́ryastapati tapyatúrvṛ́thā ǁ

Samhita Transcription Nonaccented

sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhi brahmaṇaspatiḥ ǀ

cākṣmo yadvājam bharate matī dhanāditsūryastapati tapyaturvṛthā ǁ

Padapatha Devanagari Accented

सः । स॒म्ऽन॒यः । सः । वि॒ऽन॒यः । पु॒रःऽहि॑तः । सः । सुऽस्तु॑तः । सः । यु॒धि । ब्रह्म॑णः । पतिः॑ ।

चा॒क्ष्मः । यत् । वाज॑म् । भर॑ते । म॒ती । धना॑ । आत् । इत् । सूर्यः॑ । त॒प॒ति॒ । त॒प्य॒तुः । वृथा॑ ॥

Padapatha Devanagari Nonaccented

सः । सम्ऽनयः । सः । विऽनयः । पुरःऽहितः । सः । सुऽस्तुतः । सः । युधि । ब्रह्मणः । पतिः ।

चाक्ष्मः । यत् । वाजम् । भरते । मती । धना । आत् । इत् । सूर्यः । तपति । तप्यतुः । वृथा ॥

Padapatha Transcription Accented

sáḥ ǀ sam-nayáḥ ǀ sáḥ ǀ vi-nayáḥ ǀ puráḥ-hitaḥ ǀ sáḥ ǀ sú-stutaḥ ǀ sáḥ ǀ yudhí ǀ bráhmaṇaḥ ǀ pátiḥ ǀ

cākṣmáḥ ǀ yát ǀ vā́jam ǀ bhárate ǀ matī́ ǀ dhánā ǀ ā́t ǀ ít ǀ sū́ryaḥ ǀ tapati ǀ tapyatúḥ ǀ vṛ́thā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ sam-nayaḥ ǀ saḥ ǀ vi-nayaḥ ǀ puraḥ-hitaḥ ǀ saḥ ǀ su-stutaḥ ǀ saḥ ǀ yudhi ǀ brahmaṇaḥ ǀ patiḥ ǀ

cākṣmaḥ ǀ yat ǀ vājam ǀ bharate ǀ matī ǀ dhanā ǀ āt ǀ it ǀ sūryaḥ ǀ tapati ǀ tapyatuḥ ǀ vṛthā ǁ

02.024.10   (Mandala. Sukta. Rik)

2.7.02.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना॑वतो॒ बृह॒स्पतेः॑ सुवि॒दत्रा॑णि॒ राध्या॑ ।

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना॑ उ॒भये॑ भुंज॒ते विशः॑ ॥

Samhita Devanagari Nonaccented

विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।

इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुंजते विशः ॥

Samhita Transcription Accented

vibhú prabhú prathamám mehánāvato bṛ́haspáteḥ suvidátrāṇi rā́dhyā ǀ

imā́ sātā́ni venyásya vājíno yéna jánā ubháye bhuñjaté víśaḥ ǁ

Samhita Transcription Nonaccented

vibhu prabhu prathamam mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā ǀ

imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśaḥ ǁ

Padapatha Devanagari Accented

वि॒ऽभु । प्र॒ऽभु । प्र॒थ॒मम् । मे॒हना॑ऽवतः । बृह॒स्पतेः॑ । सु॒ऽवि॒दत्रा॑णि । राध्या॑ ।

इ॒मा । सा॒तानि॑ । वे॒न्यस्य॑ । वा॒जिनः॑ । येन॑ । जनाः॑ । उ॒भये॑ । भु॒ञ्ज॒ते । विशः॑ ॥

Padapatha Devanagari Nonaccented

विऽभु । प्रऽभु । प्रथमम् । मेहनाऽवतः । बृहस्पतेः । सुऽविदत्राणि । राध्या ।

इमा । सातानि । वेन्यस्य । वाजिनः । येन । जनाः । उभये । भुञ्जते । विशः ॥

Padapatha Transcription Accented

vi-bhú ǀ pra-bhú ǀ prathamám ǀ mehánā-vataḥ ǀ bṛ́haspáteḥ ǀ su-vidátrāṇi ǀ rā́dhyā ǀ

imā́ ǀ sātā́ni ǀ venyásya ǀ vājínaḥ ǀ yéna ǀ jánāḥ ǀ ubháye ǀ bhuñjaté ǀ víśaḥ ǁ

Padapatha Transcription Nonaccented

vi-bhu ǀ pra-bhu ǀ prathamam ǀ mehanā-vataḥ ǀ bṛhaspateḥ ǀ su-vidatrāṇi ǀ rādhyā ǀ

imā ǀ sātāni ǀ venyasya ǀ vājinaḥ ǀ yena ǀ janāḥ ǀ ubhaye ǀ bhuñjate ǀ viśaḥ ǁ

02.024.11   (Mandala. Sukta. Rik)

2.7.03.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

योऽव॑रे वृ॒जने॑ वि॒श्वथा॑ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ ।

स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ ।

स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

yó’vare vṛjáne viśváthā vibhúrmahā́mu raṇváḥ śávasā vavákṣitha ǀ

sá devó devā́npráti paprathe pṛthú víśvédu tā́ paribhū́rbráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

yo’vare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha ǀ

sa devo devānprati paprathe pṛthu viśvedu tā paribhūrbrahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

यः । अव॑रे । वृ॒जने॑ । वि॒श्वऽथा॑ । वि॒ऽभुः । म॒हाम् । ऊं॒ इति॑ । र॒ण्वः । शव॑सा । व॒वक्षि॑थ ।

सः । दे॒वः । दे॒वान् । प्रति॑ । प॒प्र॒थे॒ । पृ॒थु । विश्वा॑ । इत् । ऊं॒ इति॑ । ता । प॒रि॒ऽभूः । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

यः । अवरे । वृजने । विश्वऽथा । विऽभुः । महाम् । ऊं इति । रण्वः । शवसा । ववक्षिथ ।

सः । देवः । देवान् । प्रति । पप्रथे । पृथु । विश्वा । इत् । ऊं इति । ता । परिऽभूः । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

yáḥ ǀ ávare ǀ vṛjáne ǀ viśvá-thā ǀ vi-bhúḥ ǀ mahā́m ǀ ūṃ íti ǀ raṇváḥ ǀ śávasā ǀ vavákṣitha ǀ

sáḥ ǀ deváḥ ǀ devā́n ǀ práti ǀ paprathe ǀ pṛthú ǀ víśvā ǀ ít ǀ ūṃ íti ǀ tā́ ǀ pari-bhū́ḥ ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ avare ǀ vṛjane ǀ viśva-thā ǀ vi-bhuḥ ǀ mahām ǀ ūṃ iti ǀ raṇvaḥ ǀ śavasā ǀ vavakṣitha ǀ

saḥ ǀ devaḥ ǀ devān ǀ prati ǀ paprathe ǀ pṛthu ǀ viśvā ǀ it ǀ ūṃ iti ǀ tā ǀ pari-bhūḥ ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.024.12   (Mandala. Sukta. Rik)

2.7.03.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वं॑ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नंति व्र॒तं वां॑ ।

अच्छें॑द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे॑व वा॒जिना॑ जिगातं ॥

Samhita Devanagari Nonaccented

विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनंति व्रतं वां ।

अच्छेंद्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातं ॥

Samhita Transcription Accented

víśvam satyám maghavānā yuvórídā́paścaná prá minanti vratám vām ǀ

ácchendrābrahmaṇaspatī havírnó’nnam yújeva vājínā jigātam ǁ

Samhita Transcription Nonaccented

viśvam satyam maghavānā yuvoridāpaścana pra minanti vratam vām ǀ

acchendrābrahmaṇaspatī havirno’nnam yujeva vājinā jigātam ǁ

Padapatha Devanagari Accented

विश्व॑म् । स॒त्यम् । म॒घ॒ऽवा॒ना॒ । यु॒वोः । इत् । आपः॑ । च॒न । प्र । मि॒न॒न्ति॒ । व्र॒तम् । वा॒म् ।

अच्छ॑ । इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति॑ । ह॒विः । नः॒ । अन्न॑म् । युजा॑ऽइव । वा॒जिना॑ । जि॒गा॒त॒म् ॥

Padapatha Devanagari Nonaccented

विश्वम् । सत्यम् । मघऽवाना । युवोः । इत् । आपः । चन । प्र । मिनन्ति । व्रतम् । वाम् ।

अच्छ । इन्द्राब्रह्मणस्पती इति । हविः । नः । अन्नम् । युजाऽइव । वाजिना । जिगातम् ॥

Padapatha Transcription Accented

víśvam ǀ satyám ǀ magha-vānā ǀ yuvóḥ ǀ ít ǀ ā́paḥ ǀ caná ǀ prá ǀ minanti ǀ vratám ǀ vām ǀ

áccha ǀ indrābrahmaṇaspatī íti ǀ havíḥ ǀ naḥ ǀ ánnam ǀ yújā-iva ǀ vājínā ǀ jigātam ǁ

Padapatha Transcription Nonaccented

viśvam ǀ satyam ǀ magha-vānā ǀ yuvoḥ ǀ it ǀ āpaḥ ǀ cana ǀ pra ǀ minanti ǀ vratam ǀ vām ǀ

accha ǀ indrābrahmaṇaspatī iti ǀ haviḥ ǀ naḥ ǀ annam ǀ yujā-iva ǀ vājinā ǀ jigātam ǁ

02.024.13   (Mandala. Sukta. Rik)

2.7.03.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वंति॒ वह्न॑यः स॒भेयो॒ विप्रो॑ भरते म॒ती धना॑ ।

वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा॑द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

उताशिष्ठा अनु शृण्वंति वह्नयः सभेयो विप्रो भरते मती धना ।

वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

utā́śiṣṭhā ánu śṛṇvanti váhnayaḥ sabhéyo vípro bharate matī́ dhánā ǀ

vīḷudvéṣā ánu váśa ṛṇámādadíḥ sá ha vājī́ samithé bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā ǀ

vīḷudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

उ॒त । आशि॑ष्ठाः । अनु॑ । शृ॒ण्व॒न्ति॒ । वह्न॑यः । स॒भेयः॑ । विप्रः॑ । भ॒र॒ते॒ । म॒ती । धना॑ ।

वी॒ळु॒ऽद्वेषाः॑ । अनु॑ । वशा॑ । ऋ॒णम् । आ॒ऽद॒दिः । सः । ह॒ । वा॒जी । स॒म्ऽइ॒थे । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

उत । आशिष्ठाः । अनु । शृण्वन्ति । वह्नयः । सभेयः । विप्रः । भरते । मती । धना ।

वीळुऽद्वेषाः । अनु । वशा । ऋणम् । आऽददिः । सः । ह । वाजी । सम्ऽइथे । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

utá ǀ ā́śiṣṭhāḥ ǀ ánu ǀ śṛṇvanti ǀ váhnayaḥ ǀ sabhéyaḥ ǀ vípraḥ ǀ bharate ǀ matī́ ǀ dhánā ǀ

vīḷu-dvéṣāḥ ǀ ánu ǀ váśā ǀ ṛṇám ǀ ā-dadíḥ ǀ sáḥ ǀ ha ǀ vājī́ ǀ sam-ithé ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ āśiṣṭhāḥ ǀ anu ǀ śṛṇvanti ǀ vahnayaḥ ǀ sabheyaḥ ǀ vipraḥ ǀ bharate ǀ matī ǀ dhanā ǀ

vīḷu-dveṣāḥ ǀ anu ǀ vaśā ǀ ṛṇam ǀ ā-dadiḥ ǀ saḥ ǀ ha ǀ vājī ǀ sam-ithe ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.024.14   (Mandala. Sukta. Rik)

2.7.03.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑ण॒स्पते॑रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा॑ करिष्य॒तः ।

यो गा उ॒दाज॒त्स दि॒वे वि चा॑भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ॥

Samhita Devanagari Nonaccented

ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।

यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥

Samhita Transcription Accented

bráhmaṇaspáterabhavadyathāvaśám satyó manyúrmáhi kármā kariṣyatáḥ ǀ

yó gā́ udā́jatsá divé ví cābhajanmahī́va rītíḥ śávasāsaratpṛ́thak ǁ

Samhita Transcription Nonaccented

brahmaṇaspaterabhavadyathāvaśam satyo manyurmahi karmā kariṣyataḥ ǀ

yo gā udājatsa dive vi cābhajanmahīva rītiḥ śavasāsaratpṛthak ǁ

Padapatha Devanagari Accented

ब्रह्म॑णः । पतेः॑ । अ॒भ॒व॒त् । य॒था॒ऽव॒शम् । स॒त्यः । म॒न्युः । महि॑ । कर्म॑ । क॒रि॒ष्य॒तः ।

यः । गाः । उ॒त्ऽआज॑त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒हीऽइ॑व । री॒तिः । शव॑सा । अ॒स॒र॒त् । पृथ॑क् ॥

Padapatha Devanagari Nonaccented

ब्रह्मणः । पतेः । अभवत् । यथाऽवशम् । सत्यः । मन्युः । महि । कर्म । करिष्यतः ।

यः । गाः । उत्ऽआजत् । सः । दिवे । वि । च । अभजत् । महीऽइव । रीतिः । शवसा । असरत् । पृथक् ॥

Padapatha Transcription Accented

bráhmaṇaḥ ǀ páteḥ ǀ abhavat ǀ yathā-vaśám ǀ satyáḥ ǀ manyúḥ ǀ máhi ǀ kárma ǀ kariṣyatáḥ ǀ

yáḥ ǀ gā́ḥ ǀ ut-ā́jat ǀ sáḥ ǀ divé ǀ ví ǀ ca ǀ abhajat ǀ mahī́-iva ǀ rītíḥ ǀ śávasā ǀ asarat ǀ pṛ́thak ǁ

Padapatha Transcription Nonaccented

brahmaṇaḥ ǀ pateḥ ǀ abhavat ǀ yathā-vaśam ǀ satyaḥ ǀ manyuḥ ǀ mahi ǀ karma ǀ kariṣyataḥ ǀ

yaḥ ǀ gāḥ ǀ ut-ājat ǀ saḥ ǀ dive ǀ vi ǀ ca ǀ abhajat ǀ mahī-iva ǀ rītiḥ ǀ śavasā ǀ asarat ǀ pṛthak ǁ

02.024.15   (Mandala. Sukta. Rik)

2.7.03.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा॑ रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।

वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा॑नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हवं॑ ॥

Samhita Devanagari Nonaccented

ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।

वीरेषु वीराँ उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवं ॥

Samhita Transcription Accented

bráhmaṇaspate suyámasya viśváhā rāyáḥ syāma rathyó váyasvataḥ ǀ

vīréṣu vīrā́m̐ úpa pṛṅdhi nastvám yádī́śāno bráhmaṇā véṣi me hávam ǁ

Samhita Transcription Nonaccented

brahmaṇaspate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ ǀ

vīreṣu vīrām̐ upa pṛṅdhi nastvam yadīśāno brahmaṇā veṣi me havam ǁ

Padapatha Devanagari Accented

ब्रह्म॑णः । प॒ते॒ । सु॒ऽयम॑स्य । वि॒श्वहा॑ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।

वी॒रेषु॑ । वी॒रान् । उप॑ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा॑नः । ब्रह्म॑णा । वेषि॑ । मे॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

ब्रह्मणः । पते । सुऽयमस्य । विश्वहा । रायः । स्याम । रथ्यः । वयस्वतः ।

वीरेषु । वीरान् । उप । पृङ्धि । नः । त्वम् । यत् । ईशानः । ब्रह्मणा । वेषि । मे । हवम् ॥

Padapatha Transcription Accented

bráhmaṇaḥ ǀ pate ǀ su-yámasya ǀ viśváhā ǀ rāyáḥ ǀ syāma ǀ rathyáḥ ǀ váyasvataḥ ǀ

vīréṣu ǀ vīrā́n ǀ úpa ǀ pṛṅdhi ǀ naḥ ǀ tvám ǀ yát ǀ ī́śānaḥ ǀ bráhmaṇā ǀ véṣi ǀ me ǀ hávam ǁ

Padapatha Transcription Nonaccented

brahmaṇaḥ ǀ pate ǀ su-yamasya ǀ viśvahā ǀ rāyaḥ ǀ syāma ǀ rathyaḥ ǀ vayasvataḥ ǀ

vīreṣu ǀ vīrān ǀ upa ǀ pṛṅdhi ǀ naḥ ǀ tvam ǀ yat ǀ īśānaḥ ǀ brahmaṇā ǀ veṣi ǀ me ǀ havam ǁ

02.024.16   (Mandala. Sukta. Rik)

2.7.03.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑णस्पते॒ त्वम॒स्य यं॒ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व ।

विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

ब्रह्मणस्पते त्वमस्य यंता सूक्तस्य बोधि तनयं च जिन्व ।

विश्वं तद्भद्रं यदवंति देवा बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

bráhmaṇaspate tvámasyá yantā́ sūktásya bodhi tánayam ca jinva ǀ

víśvam tádbhadrám yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

brahmaṇaspate tvamasya yantā sūktasya bodhi tanayam ca jinva ǀ

viśvam tadbhadram yadavanti devā bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

ब्रह्म॑णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒ऽउ॒क्तस्य॑ । बो॒धि॒ । तन॑यम् । च॒ । जि॒न्व॒ ।

विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

ब्रह्मणः । पते । त्वम् । अस्य । यन्ता । सुऽउक्तस्य । बोधि । तनयम् । च । जिन्व ।

विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

bráhmaṇaḥ ǀ pate ǀ tvám ǀ asyá ǀ yantā́ ǀ su-uktásya ǀ bodhi ǀ tánayam ǀ ca ǀ jinva ǀ

víśvam ǀ tát ǀ bhadrám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

brahmaṇaḥ ǀ pate ǀ tvam ǀ asya ǀ yantā ǀ su-uktasya ǀ bodhi ǀ tanayam ǀ ca ǀ jinva ǀ

viśvam ǀ tat ǀ bhadram ǀ yat ǀ avanti ǀ devāḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ