SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 25

 

1. Info

To:    brahmaṇaspati
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: jagatī (1, 2); virāḍjagatī (4, 5); nicṛjjagatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.025.01   (Mandala. Sukta. Rik)

2.7.04.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंधा॑नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र॑ह्मा शूशुवद्रा॒तह॑व्य॒ इत् ।

जा॒तेन॑ जा॒तमति॒ स प्र स॑र्सृते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

इंधानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् ।

जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

índhāno agním vanavadvanuṣyatáḥ kṛtábrahmā śūśuvadrātáhavya ít ǀ

jāténa jātámáti sá prá sarsṛte yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

indhāno agnim vanavadvanuṣyataḥ kṛtabrahmā śūśuvadrātahavya it ǀ

jātena jātamati sa pra sarsṛte yaṃyam yujam kṛṇute brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

इन्धा॑नः । अ॒ग्निम् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । कृ॒तऽब्र॑ह्मा । शू॒शु॒व॒त् । रा॒तऽह॑व्यः । इत् ।

जा॒तेन॑ । जा॒तम् । अति॑ । सः । प्र । स॒र्सृ॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

इन्धानः । अग्निम् । वनवत् । वनुष्यतः । कृतऽब्रह्मा । शूशुवत् । रातऽहव्यः । इत् ।

जातेन । जातम् । अति । सः । प्र । सर्सृते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

índhānaḥ ǀ agním ǀ vanavat ǀ vanuṣyatáḥ ǀ kṛtá-brahmā ǀ śūśuvat ǀ rātá-havyaḥ ǀ ít ǀ

jāténa ǀ jātám ǀ áti ǀ sáḥ ǀ prá ǀ sarsṛte ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

indhānaḥ ǀ agnim ǀ vanavat ǀ vanuṣyataḥ ǀ kṛta-brahmā ǀ śūśuvat ǀ rāta-havyaḥ ǀ it ǀ

jātena ǀ jātam ǀ ati ǀ saḥ ǀ pra ǀ sarsṛte ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.025.02   (Mandala. Sukta. Rik)

2.7.04.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒रेभि॑र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी॑ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना॑ ।

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना ।

तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

vīrébhirvīrā́nvanavadvanuṣyató góbhī rayím paprathadbódhati tmánā ǀ

tokám ca tásya tánayam ca vardhate yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

vīrebhirvīrānvanavadvanuṣyato gobhī rayim paprathadbodhati tmanā ǀ

tokam ca tasya tanayam ca vardhate yaṃyam yujam kṛṇute brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

वी॒रेभिः॑ । वी॒रान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । गोभिः॑ । र॒यिम् । प॒प्र॒थ॒त् । बोध॑ति । त्मना॑ ।

तो॒कम् । च॒ । तस्य॑ । तन॑यम् । च॒ । व॒र्ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

वीरेभिः । वीरान् । वनवत् । वनुष्यतः । गोभिः । रयिम् । पप्रथत् । बोधति । त्मना ।

तोकम् । च । तस्य । तनयम् । च । वर्धते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

vīrébhiḥ ǀ vīrā́n ǀ vanavat ǀ vanuṣyatáḥ ǀ góbhiḥ ǀ rayím ǀ paprathat ǀ bódhati ǀ tmánā ǀ

tokám ǀ ca ǀ tásya ǀ tánayam ǀ ca ǀ vardhate ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

vīrebhiḥ ǀ vīrān ǀ vanavat ǀ vanuṣyataḥ ǀ gobhiḥ ǀ rayim ǀ paprathat ǀ bodhati ǀ tmanā ǀ

tokam ǀ ca ǀ tasya ǀ tanayam ǀ ca ǀ vardhate ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.025.03   (Mandala. Sukta. Rik)

2.7.04.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिंधु॒र्न क्षोदः॒ शिमी॑वाँ ऋघाय॒तो वृषे॑व॒ वध्रीँ॑र॒भि व॒ष्ट्योज॑सा ।

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

सिंधुर्न क्षोदः शिमीवाँ ऋघायतो वृषेव वध्रीँरभि वष्ट्योजसा ।

अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

síndhurná kṣódaḥ śímīvām̐ ṛghāyató vṛ́ṣeva vádhrīm̐rabhí vaṣṭyójasā ǀ

agnériva prásitirnā́ha vártave yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

sindhurna kṣodaḥ śimīvām̐ ṛghāyato vṛṣeva vadhrīm̐rabhi vaṣṭyojasā ǀ

agneriva prasitirnāha vartave yaṃyam yujam kṛṇute brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

सिन्धुः॑ । न । क्षोदः॑ । शिमी॑ऽवान् । ऋ॒घा॒य॒तः । वृषा॑ऽइव । वध्री॑न् । अ॒भि । व॒ष्टि॒ । ओज॑सा ।

अ॒ग्नेःऽइ॑व । प्रऽसि॑तिः । न । अह॑ । वर्त॑वे । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

सिन्धुः । न । क्षोदः । शिमीऽवान् । ऋघायतः । वृषाऽइव । वध्रीन् । अभि । वष्टि । ओजसा ।

अग्नेःऽइव । प्रऽसितिः । न । अह । वर्तवे । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

síndhuḥ ǀ ná ǀ kṣódaḥ ǀ śímī-vān ǀ ṛghāyatáḥ ǀ vṛ́ṣā-iva ǀ vádhrīn ǀ abhí ǀ vaṣṭi ǀ ójasā ǀ

agnéḥ-iva ǀ prá-sitiḥ ǀ ná ǀ áha ǀ vártave ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

sindhuḥ ǀ na ǀ kṣodaḥ ǀ śimī-vān ǀ ṛghāyataḥ ǀ vṛṣā-iva ǀ vadhrīn ǀ abhi ǀ vaṣṭi ǀ ojasā ǀ

agneḥ-iva ǀ pra-sitiḥ ǀ na ǀ aha ǀ vartave ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.025.04   (Mandala. Sukta. Rik)

2.7.04.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॑ अर्षंति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति ।

अनि॑भृष्टतविषिर्हं॒त्योज॑सा॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

तस्मा अर्षंति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।

अनिभृष्टतविषिर्हंत्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

tásmā arṣanti divyā́ asaścátaḥ sá sátvabhiḥ prathamó góṣu gacchati ǀ

ánibhṛṣṭataviṣirhantyójasā yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

tasmā arṣanti divyā asaścataḥ sa satvabhiḥ prathamo goṣu gacchati ǀ

anibhṛṣṭataviṣirhantyojasā yaṃyam yujam kṛṇute brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

तस्मै॑ । अ॒र्ष॒न्ति॒ । दि॒व्याः । अ॒स॒श्चतः॑ । सः । सत्व॑ऽभिः । प्र॒थ॒मः । गोषु॑ । ग॒च्छ॒ति॒ ।

अनि॑भृष्टऽतविषिः । ह॒न्ति॒ । ओज॑सा । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

तस्मै । अर्षन्ति । दिव्याः । असश्चतः । सः । सत्वऽभिः । प्रथमः । गोषु । गच्छति ।

अनिभृष्टऽतविषिः । हन्ति । ओजसा । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

tásmai ǀ arṣanti ǀ divyā́ḥ ǀ asaścátaḥ ǀ sáḥ ǀ sátva-bhiḥ ǀ prathamáḥ ǀ góṣu ǀ gacchati ǀ

ánibhṛṣṭa-taviṣiḥ ǀ hanti ǀ ójasā ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

tasmai ǀ arṣanti ǀ divyāḥ ǀ asaścataḥ ǀ saḥ ǀ satva-bhiḥ ǀ prathamaḥ ǀ goṣu ǀ gacchati ǀ

anibhṛṣṭa-taviṣiḥ ǀ hanti ǀ ojasā ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ

02.025.05   (Mandala. Sukta. Rik)

2.7.04.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॒ इद्विश्वे॑ धुनयंत॒ सिंध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ ।

दे॒वानां॑ सु॒म्ने सु॒भगः॒ स ए॑धते॒ यंयं॒ युजं॑ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ॥

Samhita Devanagari Nonaccented

तस्मा इद्विश्वे धुनयंत सिंधवोऽच्छिद्रा शर्म दधिरे पुरूणि ।

देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

Samhita Transcription Accented

tásmā ídvíśve dhunayanta síndhavó’cchidrā śárma dadhire purū́ṇi ǀ

devā́nām sumné subhágaḥ sá edhate yáṃyam yújam kṛṇuté bráhmaṇaspátiḥ ǁ

Samhita Transcription Nonaccented

tasmā idviśve dhunayanta sindhavo’cchidrā śarma dadhire purūṇi ǀ

devānām sumne subhagaḥ sa edhate yaṃyam yujam kṛṇute brahmaṇaspatiḥ ǁ

Padapatha Devanagari Accented

तस्मै॑ । इत् । विश्वे॑ । धु॒न॒य॒न्त॒ । सिन्ध॑वः । अच्छि॑द्रा । शर्म॑ । द॒धि॒रे॒ । पु॒रूणि॑ ।

दे॒वाना॑म् । सु॒म्ने । सु॒ऽभगः॑ । सः । ए॒ध॒ते॒ । यम्ऽय॑म् । युज॑म् । कृ॒णु॒ते । ब्रह्म॑णः । पतिः॑ ॥

Padapatha Devanagari Nonaccented

तस्मै । इत् । विश्वे । धुनयन्त । सिन्धवः । अच्छिद्रा । शर्म । दधिरे । पुरूणि ।

देवानाम् । सुम्ने । सुऽभगः । सः । एधते । यम्ऽयम् । युजम् । कृणुते । ब्रह्मणः । पतिः ॥

Padapatha Transcription Accented

tásmai ǀ ít ǀ víśve ǀ dhunayanta ǀ síndhavaḥ ǀ ácchidrā ǀ śárma ǀ dadhire ǀ purū́ṇi ǀ

devā́nām ǀ sumné ǀ su-bhágaḥ ǀ sáḥ ǀ edhate ǀ yám-yam ǀ yújam ǀ kṛṇuté ǀ bráhmaṇaḥ ǀ pátiḥ ǁ

Padapatha Transcription Nonaccented

tasmai ǀ it ǀ viśve ǀ dhunayanta ǀ sindhavaḥ ǀ acchidrā ǀ śarma ǀ dadhire ǀ purūṇi ǀ

devānām ǀ sumne ǀ su-bhagaḥ ǀ saḥ ǀ edhate ǀ yam-yam ǀ yujam ǀ kṛṇute ǀ brahmaṇaḥ ǀ patiḥ ǁ