SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 26

 

1. Info

To:    brahmaṇaspati
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: jagatī (1, 3); nicṛjjagatī (2, 4)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.026.01   (Mandala. Sukta. Rik)

2.7.05.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒जुरिच्छंसो॑ वनवद्वनुष्य॒तो दे॑व॒यन्निददे॑वयंतम॒भ्य॑सत् ।

सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नं ॥

Samhita Devanagari Nonaccented

ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयंतमभ्यसत् ।

सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनं ॥

Samhita Transcription Accented

ṛjúríccháṃso vanavadvanuṣyató devayánnídádevayantamabhyásat ǀ

suprāvī́rídvanavatpṛtsú duṣṭáram yájvédáyajyorví bhajāti bhójanam ǁ

Samhita Transcription Nonaccented

ṛjuricchaṃso vanavadvanuṣyato devayannidadevayantamabhyasat ǀ

suprāvīridvanavatpṛtsu duṣṭaram yajvedayajyorvi bhajāti bhojanam ǁ

Padapatha Devanagari Accented

ऋ॒जुः । इत् । शंसः॑ । व॒न॒व॒त् । व॒नु॒ष्य॒तः । दे॒व॒ऽयन् । इत् । अदे॑वऽयन्तम् । अ॒भि । अ॒स॒त् ।

सु॒प्र॒ऽअ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्ऽसु । दु॒स्तर॑म् । यज्वा॑ । इत् । अयज्योः॑ । वि । भ॒जा॒ति॒ । भोज॑नम् ॥

Padapatha Devanagari Nonaccented

ऋजुः । इत् । शंसः । वनवत् । वनुष्यतः । देवऽयन् । इत् । अदेवऽयन्तम् । अभि । असत् ।

सुप्रऽअवीः । इत् । वनवत् । पृत्ऽसु । दुस्तरम् । यज्वा । इत् । अयज्योः । वि । भजाति । भोजनम् ॥

Padapatha Transcription Accented

ṛjúḥ ǀ ít ǀ śáṃsaḥ ǀ vanavat ǀ vanuṣyatáḥ ǀ deva-yán ǀ ít ǀ ádeva-yantam ǀ abhí ǀ asat ǀ

supra-avī́ḥ ǀ ít ǀ vanavat ǀ pṛt-sú ǀ dustáram ǀ yájvā ǀ ít ǀ áyájyoḥ ǀ ví ǀ bhajāti ǀ bhójanam ǁ

Padapatha Transcription Nonaccented

ṛjuḥ ǀ it ǀ śaṃsaḥ ǀ vanavat ǀ vanuṣyataḥ ǀ deva-yan ǀ it ǀ adeva-yantam ǀ abhi ǀ asat ǀ

supra-avīḥ ǀ it ǀ vanavat ǀ pṛt-su ǀ dustaram ǀ yajvā ǀ it ǀ ayajyoḥ ǀ vi ǀ bhajāti ǀ bhojanam ǁ

02.026.02   (Mandala. Sukta. Rik)

2.7.05.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॑ ।

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ॥

Samhita Devanagari Nonaccented

यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।

हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥

Samhita Transcription Accented

yájasva vīra prá vihi manāyató bhadrám mánaḥ kṛṇuṣva vṛtratū́rye ǀ

havíṣkṛṇuṣva subhágo yáthā́sasi bráhmaṇaspáteráva ā́ vṛṇīmahe ǁ

Samhita Transcription Nonaccented

yajasva vīra pra vihi manāyato bhadram manaḥ kṛṇuṣva vṛtratūrye ǀ

haviṣkṛṇuṣva subhago yathāsasi brahmaṇaspaterava ā vṛṇīmahe ǁ

Padapatha Devanagari Accented

यज॑स्व । वी॒र॒ । प्र । वि॒हि॒ । म॒ना॒य॒तः । भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ ।

ह॒विः । कृ॒णु॒ष्व॒ । सु॒ऽभगः॑ । यथा॑ । अस॑सि । ब्रह्म॑णः । पतेः॑ । अवः॑ । आ । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

यजस्व । वीर । प्र । विहि । मनायतः । भद्रम् । मनः । कृणुष्व । वृत्रऽतूर्ये ।

हविः । कृणुष्व । सुऽभगः । यथा । अससि । ब्रह्मणः । पतेः । अवः । आ । वृणीमहे ॥

Padapatha Transcription Accented

yájasva ǀ vīra ǀ prá ǀ vihi ǀ manāyatáḥ ǀ bhadrám ǀ mánaḥ ǀ kṛṇuṣva ǀ vṛtra-tū́rye ǀ

havíḥ ǀ kṛṇuṣva ǀ su-bhágaḥ ǀ yáthā ǀ ásasi ǀ bráhmaṇaḥ ǀ páteḥ ǀ ávaḥ ǀ ā́ ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

yajasva ǀ vīra ǀ pra ǀ vihi ǀ manāyataḥ ǀ bhadram ǀ manaḥ ǀ kṛṇuṣva ǀ vṛtra-tūrye ǀ

haviḥ ǀ kṛṇuṣva ǀ su-bhagaḥ ǀ yathā ǀ asasi ǀ brahmaṇaḥ ǀ pateḥ ǀ avaḥ ǀ ā ǀ vṛṇīmahe ǁ

02.026.03   (Mandala. Sukta. Rik)

2.7.05.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ ।

दे॒वानां॒ यः पि॒तर॑मा॒विवा॑सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं॑ ॥

Samhita Devanagari Nonaccented

स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।

देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिं ॥

Samhita Transcription Accented

sá íjjánena sá viśā́ sá jánmanā sá putráirvā́jam bharate dhánā nṛ́bhiḥ ǀ

devā́nām yáḥ pitáramāvívāsati śraddhā́manā havíṣā bráhmaṇaspátim ǁ

Samhita Transcription Nonaccented

sa ijjanena sa viśā sa janmanā sa putrairvājam bharate dhanā nṛbhiḥ ǀ

devānām yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇaspatim ǁ

Padapatha Devanagari Accented

सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ ।

दे॒वाना॑म् । यः । पि॒तर॑म् । आ॒ऽविवा॑सति । श्र॒द्धाऽम॑नाः । ह॒विषा॑ । ब्रह्म॑णः । पति॑म् ॥

Padapatha Devanagari Nonaccented

सः । इत् । जनेन । सः । विशा । सः । जन्मना । सः । पुत्रैः । वाजम् । भरते । धना । नृऽभिः ।

देवानाम् । यः । पितरम् । आऽविवासति । श्रद्धाऽमनाः । हविषा । ब्रह्मणः । पतिम् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ jánena ǀ sáḥ ǀ viśā́ ǀ sáḥ ǀ jánmanā ǀ sáḥ ǀ putráiḥ ǀ vā́jam ǀ bharate ǀ dhánā ǀ nṛ́-bhiḥ ǀ

devā́nām ǀ yáḥ ǀ pitáram ǀ ā-vívāsati ǀ śraddhā́-manāḥ ǀ havíṣā ǀ bráhmaṇaḥ ǀ pátim ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ janena ǀ saḥ ǀ viśā ǀ saḥ ǀ janmanā ǀ saḥ ǀ putraiḥ ǀ vājam ǀ bharate ǀ dhanā ǀ nṛ-bhiḥ ǀ

devānām ǀ yaḥ ǀ pitaram ǀ ā-vivāsati ǀ śraddhā-manāḥ ǀ haviṣā ǀ brahmaṇaḥ ǀ patim ǁ

02.026.04   (Mandala. Sukta. Rik)

2.7.05.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ ।

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षो॒३॒॑ऽंहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ॥

Samhita Devanagari Nonaccented

यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।

उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥

Samhita Transcription Accented

yó asmai havyáirghṛtávadbhirávidhatprá tám prācā́ nayati bráhmaṇaspátiḥ ǀ

uruṣyátīmáṃhaso rákṣatī riṣó’ṃhóścidasmā urucákrirádbhutaḥ ǁ

Samhita Transcription Nonaccented

yo asmai havyairghṛtavadbhiravidhatpra tam prācā nayati brahmaṇaspatiḥ ǀ

uruṣyatīmaṃhaso rakṣatī riṣo’ṃhościdasmā urucakriradbhutaḥ ǁ

Padapatha Devanagari Accented

यः । अ॒स्मै॒ । ह॒व्यैः । घृ॒तव॑त्ऽभिः । अवि॑धत् । प्र । तम् । प्रा॒चा । न॒य॒ति॒ । ब्रह्म॑णः । पतिः॑ ।

उ॒रु॒ष्यति॑ । ई॒म् । अंह॑सः । रक्ष॑ति । रि॒षः । अं॒होः । चि॒त् । अ॒स्मै॒ । उ॒रु॒ऽचक्रिः॑ । अद्भु॑तः ॥

Padapatha Devanagari Nonaccented

यः । अस्मै । हव्यैः । घृतवत्ऽभिः । अविधत् । प्र । तम् । प्राचा । नयति । ब्रह्मणः । पतिः ।

उरुष्यति । ईम् । अंहसः । रक्षति । रिषः । अंहोः । चित् । अस्मै । उरुऽचक्रिः । अद्भुतः ॥

Padapatha Transcription Accented

yáḥ ǀ asmai ǀ havyáiḥ ǀ ghṛtávat-bhiḥ ǀ ávidhat ǀ prá ǀ tám ǀ prācā́ ǀ nayati ǀ bráhmaṇaḥ ǀ pátiḥ ǀ

uruṣyáti ǀ īm ǀ áṃhasaḥ ǀ rákṣati ǀ riṣáḥ ǀ aṃhóḥ ǀ cit ǀ asmai ǀ uru-cákriḥ ǀ ádbhutaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ asmai ǀ havyaiḥ ǀ ghṛtavat-bhiḥ ǀ avidhat ǀ pra ǀ tam ǀ prācā ǀ nayati ǀ brahmaṇaḥ ǀ patiḥ ǀ

uruṣyati ǀ īm ǀ aṃhasaḥ ǀ rakṣati ǀ riṣaḥ ǀ aṃhoḥ ǀ cit ǀ asmai ǀ uru-cakriḥ ǀ adbhutaḥ ǁ