SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 27

 

1. Info

To:    1-9, 11-16: ādityās;
10, 17: ādityās, varuṇa
From:   somahūti bhārgava śaunaka or kūrma gārtsamada
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 6, 13-15); triṣṭup (2, 4, 5, 8, 12, 17); svarāṭpaṅkti (9, 10); virāṭtrisṭup (11, 16); bhurikpaṅkti (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.027.01   (Mandala. Sukta. Rik)

2.7.06.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा गिर॑ आदि॒त्येभ्यो॑ घृ॒तस्नूः॑ स॒नाद्राज॑भ्यो जु॒ह्वा॑ जुहोमि ।

शृ॒णोतु॑ मि॒त्रो अ॑र्य॒मा भगो॑ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ॥

Samhita Devanagari Nonaccented

इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।

शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥

Samhita Transcription Accented

imā́ gíra ādityébhyo ghṛtásnūḥ sanā́drā́jabhyo juhvā́ juhomi ǀ

śṛṇótu mitró aryamā́ bhágo nastuvijātó váruṇo dákṣo áṃśaḥ ǁ

Samhita Transcription Nonaccented

imā gira ādityebhyo ghṛtasnūḥ sanādrājabhyo juhvā juhomi ǀ

śṛṇotu mitro aryamā bhago nastuvijāto varuṇo dakṣo aṃśaḥ ǁ

Padapatha Devanagari Accented

इ॒माः । गिरः॑ । आ॒दि॒त्येभ्यः॑ । घृ॒तऽस्नूः॑ । स॒नात् । राज॑ऽभ्यः । जु॒ह्वा॑ । जु॒हो॒मि॒ ।

शृ॒णोतु॑ । मि॒त्रः । अ॒र्य॒मा । भगः॑ । नः॒ । तु॒वि॒ऽजा॒तः । वरु॑णः । दक्षः॑ । अंशः॑ ॥

Padapatha Devanagari Nonaccented

इमाः । गिरः । आदित्येभ्यः । घृतऽस्नूः । सनात् । राजऽभ्यः । जुह्वा । जुहोमि ।

शृणोतु । मित्रः । अर्यमा । भगः । नः । तुविऽजातः । वरुणः । दक्षः । अंशः ॥

Padapatha Transcription Accented

imā́ḥ ǀ gíraḥ ǀ ādityébhyaḥ ǀ ghṛtá-snūḥ ǀ sanā́t ǀ rā́ja-bhyaḥ ǀ juhvā́ ǀ juhomi ǀ

śṛṇótu ǀ mitráḥ ǀ aryamā́ ǀ bhágaḥ ǀ naḥ ǀ tuvi-jātáḥ ǀ váruṇaḥ ǀ dákṣaḥ ǀ áṃśaḥ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ giraḥ ǀ ādityebhyaḥ ǀ ghṛta-snūḥ ǀ sanāt ǀ rāja-bhyaḥ ǀ juhvā ǀ juhomi ǀ

śṛṇotu ǀ mitraḥ ǀ aryamā ǀ bhagaḥ ǀ naḥ ǀ tuvi-jātaḥ ǀ varuṇaḥ ǀ dakṣaḥ ǀ aṃśaḥ ǁ

02.027.02   (Mandala. Sukta. Rik)

2.7.06.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ॑र्य॒मा वरु॑णो जुषंत ।

आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ॥

Samhita Devanagari Nonaccented

इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषंत ।

आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥

Samhita Transcription Accented

imám stómam sákratavo me adyá mitró aryamā́ váruṇo juṣanta ǀ

ādityā́saḥ śúcayo dhā́rapūtā ávṛjinā anavadyā́ áriṣṭāḥ ǁ

Samhita Transcription Nonaccented

imam stomam sakratavo me adya mitro aryamā varuṇo juṣanta ǀ

ādityāsaḥ śucayo dhārapūtā avṛjinā anavadyā ariṣṭāḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । स्तोम॑म् । सऽक्र॑तवः । मे॒ । अ॒द्य । मि॒त्रः । अ॒र्य॒मा । वरु॑णः । जु॒ष॒न्त॒ ।

आ॒दि॒त्यासः॑ । शुच॑यः । धार॑ऽपूताः । अवृ॑जिनाः । अ॒न॒व॒द्याः । अरि॑ष्टाः ॥

Padapatha Devanagari Nonaccented

इमम् । स्तोमम् । सऽक्रतवः । मे । अद्य । मित्रः । अर्यमा । वरुणः । जुषन्त ।

आदित्यासः । शुचयः । धारऽपूताः । अवृजिनाः । अनवद्याः । अरिष्टाः ॥

Padapatha Transcription Accented

imám ǀ stómam ǀ sá-kratavaḥ ǀ me ǀ adyá ǀ mitráḥ ǀ aryamā́ ǀ váruṇaḥ ǀ juṣanta ǀ

ādityā́saḥ ǀ śúcayaḥ ǀ dhā́ra-pūtāḥ ǀ ávṛjināḥ ǀ anavadyā́ḥ ǀ áriṣṭāḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ stomam ǀ sa-kratavaḥ ǀ me ǀ adya ǀ mitraḥ ǀ aryamā ǀ varuṇaḥ ǀ juṣanta ǀ

ādityāsaḥ ǀ śucayaḥ ǀ dhāra-pūtāḥ ǀ avṛjināḥ ǀ anavadyāḥ ǀ ariṣṭāḥ ǁ

02.027.03   (Mandala. Sukta. Rik)

2.7.06.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त आ॑दि॒त्यास॑ उ॒रवो॑ गभी॒रा अद॑ब्धासो॒ दिप्सं॑तो भूर्य॒क्षाः ।

अं॒तः प॑श्यंति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दंति॑ ॥

Samhita Devanagari Nonaccented

त आदित्यास उरवो गभीरा अदब्धासो दिप्संतो भूर्यक्षाः ।

अंतः पश्यंति वृजिनोत साधु सर्वं राजभ्यः परमा चिदंति ॥

Samhita Transcription Accented

tá ādityā́sa urávo gabhīrā́ ádabdhāso dípsanto bhūryakṣā́ḥ ǀ

antáḥ paśyanti vṛjinótá sādhú sárvam rā́jabhyaḥ paramā́ cidánti ǁ

Samhita Transcription Nonaccented

ta ādityāsa uravo gabhīrā adabdhāso dipsanto bhūryakṣāḥ ǀ

antaḥ paśyanti vṛjinota sādhu sarvam rājabhyaḥ paramā cidanti ǁ

Padapatha Devanagari Accented

ते । आ॒दि॒त्यासः॑ । उ॒रवः॑ । ग॒भी॒राः । अद॑ब्धासः । दिप्स॑न्तः । भू॒रि॒ऽअ॒क्षाः ।

अ॒न्तरिति॑ । प॒श्य॒न्ति॒ । वृ॒जि॒ना । उ॒त । सा॒धु । सर्व॑म् । राज॑ऽभ्यः । प॒र॒मा । चि॒त् । अन्ति॑ ॥

Padapatha Devanagari Nonaccented

ते । आदित्यासः । उरवः । गभीराः । अदब्धासः । दिप्सन्तः । भूरिऽअक्षाः ।

अन्तरिति । पश्यन्ति । वृजिना । उत । साधु । सर्वम् । राजऽभ्यः । परमा । चित् । अन्ति ॥

Padapatha Transcription Accented

té ǀ ādityā́saḥ ǀ urávaḥ ǀ gabhīrā́ḥ ǀ ádabdhāsaḥ ǀ dípsantaḥ ǀ bhūri-akṣā́ḥ ǀ

antáríti ǀ paśyanti ǀ vṛjinā́ ǀ utá ǀ sādhú ǀ sárvam ǀ rā́ja-bhyaḥ ǀ paramā́ ǀ cit ǀ ánti ǁ

Padapatha Transcription Nonaccented

te ǀ ādityāsaḥ ǀ uravaḥ ǀ gabhīrāḥ ǀ adabdhāsaḥ ǀ dipsantaḥ ǀ bhūri-akṣāḥ ǀ

antariti ǀ paśyanti ǀ vṛjinā ǀ uta ǀ sādhu ǀ sarvam ǀ rāja-bhyaḥ ǀ paramā ǀ cit ǀ anti ǁ

02.027.04   (Mandala. Sukta. Rik)

2.7.06.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धा॒रयं॑त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः ।

दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा॑न॒श्चय॑माना ऋ॒णानि॑ ॥

Samhita Devanagari Nonaccented

धारयंत आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।

दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥

Samhita Transcription Accented

dhāráyanta ādityā́so jágatsthā́ devā́ víśvasya bhúvanasya gopā́ḥ ǀ

dīrghā́dhiyo rákṣamāṇā asuryámṛtā́vānaścáyamānā ṛṇā́ni ǁ

Samhita Transcription Nonaccented

dhārayanta ādityāso jagatsthā devā viśvasya bhuvanasya gopāḥ ǀ

dīrghādhiyo rakṣamāṇā asuryamṛtāvānaścayamānā ṛṇāni ǁ

Padapatha Devanagari Accented

धा॒रय॑न्तः । आ॒दि॒त्यासः॑ । जग॑त् । स्थाः । दे॒वाः । विश्व॑स्य । भुव॑नस्य । गो॒पाः ।

दी॒र्घऽधि॑यः । रक्ष॑माणाः । अ॒सु॒र्य॑म् । ऋ॒तऽवा॑नः । चय॑मानाः । ऋ॒णानि॑ ॥

Padapatha Devanagari Nonaccented

धारयन्तः । आदित्यासः । जगत् । स्थाः । देवाः । विश्वस्य । भुवनस्य । गोपाः ।

दीर्घऽधियः । रक्षमाणाः । असुर्यम् । ऋतऽवानः । चयमानाः । ऋणानि ॥

Padapatha Transcription Accented

dhāráyantaḥ ǀ ādityā́saḥ ǀ jágat ǀ sthā́ḥ ǀ devā́ḥ ǀ víśvasya ǀ bhúvanasya ǀ gopā́ḥ ǀ

dīrghá-dhiyaḥ ǀ rákṣamāṇāḥ ǀ asuryám ǀ ṛtá-vānaḥ ǀ cáyamānāḥ ǀ ṛṇā́ni ǁ

Padapatha Transcription Nonaccented

dhārayantaḥ ǀ ādityāsaḥ ǀ jagat ǀ sthāḥ ǀ devāḥ ǀ viśvasya ǀ bhuvanasya ǀ gopāḥ ǀ

dīrgha-dhiyaḥ ǀ rakṣamāṇāḥ ǀ asuryam ǀ ṛta-vānaḥ ǀ cayamānāḥ ǀ ṛṇāni ǁ

02.027.05   (Mandala. Sukta. Rik)

2.7.06.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्यामा॑दित्या॒ अव॑सो वो अ॒स्य यद॑र्यमन्भ॒य आ चि॑न्मयो॒भु ।

यु॒ष्माकं॑ मित्रावरुणा॒ प्रणी॑तौ॒ परि॒ श्वभ्रे॑व दुरि॒तानि॑ वृज्यां ॥

Samhita Devanagari Nonaccented

विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।

युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्यां ॥

Samhita Transcription Accented

vidyā́mādityā ávaso vo asyá yádaryamanbhayá ā́ cinmayobhú ǀ

yuṣmā́kam mitrāvaruṇā práṇītau pári śvábhreva duritā́ni vṛjyām ǁ

Samhita Transcription Nonaccented

vidyāmādityā avaso vo asya yadaryamanbhaya ā cinmayobhu ǀ

yuṣmākam mitrāvaruṇā praṇītau pari śvabhreva duritāni vṛjyām ǁ

Padapatha Devanagari Accented

वि॒द्याम् । आ॒दि॒त्याः॒ । अव॑सः । वः॒ । अ॒स्य । यत् । अ॒र्य॒म॒न् । भ॒ये । आ । चि॒त् । म॒यः॒ऽभु ।

यु॒ष्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । प्रऽनी॑तौ । परि॑ । श्वभ्रा॑ऽइव । दुः॒ऽइ॒तानि॑ । वृ॒ज्या॒म् ॥

Padapatha Devanagari Nonaccented

विद्याम् । आदित्याः । अवसः । वः । अस्य । यत् । अर्यमन् । भये । आ । चित् । मयःऽभु ।

युष्माकम् । मित्रावरुणा । प्रऽनीतौ । परि । श्वभ्राऽइव । दुःऽइतानि । वृज्याम् ॥

Padapatha Transcription Accented

vidyā́m ǀ ādityāḥ ǀ ávasaḥ ǀ vaḥ ǀ asyá ǀ yát ǀ aryaman ǀ bhayé ǀ ā́ ǀ cit ǀ mayaḥ-bhú ǀ

yuṣmā́kam ǀ mitrāvaruṇā ǀ prá-nītau ǀ pári ǀ śvábhrā-iva ǀ duḥ-itā́ni ǀ vṛjyām ǁ

Padapatha Transcription Nonaccented

vidyām ǀ ādityāḥ ǀ avasaḥ ǀ vaḥ ǀ asya ǀ yat ǀ aryaman ǀ bhaye ǀ ā ǀ cit ǀ mayaḥ-bhu ǀ

yuṣmākam ǀ mitrāvaruṇā ǀ pra-nītau ǀ pari ǀ śvabhrā-iva ǀ duḥ-itāni ǀ vṛjyām ǁ

02.027.06   (Mandala. Sukta. Rik)

2.7.07.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒गो हि वो॑ अर्यमन्मित्र॒ पंथा॑ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ ।

तेना॑दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हंतु॒ शर्म॑ ॥

Samhita Devanagari Nonaccented

सुगो हि वो अर्यमन्मित्र पंथा अनृक्षरो वरुण साधुरस्ति ।

तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहंतु शर्म ॥

Samhita Transcription Accented

sugó hí vo aryamanmitra pánthā anṛkṣaró varuṇa sādhúrásti ǀ

ténādityā ádhi vocatā no yácchatā no duṣparihántu śárma ǁ

Samhita Transcription Nonaccented

sugo hi vo aryamanmitra panthā anṛkṣaro varuṇa sādhurasti ǀ

tenādityā adhi vocatā no yacchatā no duṣparihantu śarma ǁ

Padapatha Devanagari Accented

सु॒ऽगः । हि । वः॒ । अ॒र्य॒म॒न् । मि॒त्र॒ । पन्थाः॑ । अ॒नृ॒क्ष॒रः । व॒रु॒ण॒ । सा॒धुः । अस्ति॑ ।

तेन॑ । आ॒दि॒त्याः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । यच्छ॑त । नः॒ । दुः॒ऽप॒रि॒हन्तु॑ । शर्म॑ ॥

Padapatha Devanagari Nonaccented

सुऽगः । हि । वः । अर्यमन् । मित्र । पन्थाः । अनृक्षरः । वरुण । साधुः । अस्ति ।

तेन । आदित्याः । अधि । वोचत । नः । यच्छत । नः । दुःऽपरिहन्तु । शर्म ॥

Padapatha Transcription Accented

su-gáḥ ǀ hí ǀ vaḥ ǀ aryaman ǀ mitra ǀ pánthāḥ ǀ anṛkṣaráḥ ǀ varuṇa ǀ sādhúḥ ǀ ásti ǀ

téna ǀ ādityāḥ ǀ ádhi ǀ vocata ǀ naḥ ǀ yácchata ǀ naḥ ǀ duḥ-parihántu ǀ śárma ǁ

Padapatha Transcription Nonaccented

su-gaḥ ǀ hi ǀ vaḥ ǀ aryaman ǀ mitra ǀ panthāḥ ǀ anṛkṣaraḥ ǀ varuṇa ǀ sādhuḥ ǀ asti ǀ

tena ǀ ādityāḥ ǀ adhi ǀ vocata ǀ naḥ ǀ yacchata ǀ naḥ ǀ duḥ-parihantu ǀ śarma ǁ

02.027.07   (Mandala. Sukta. Rik)

2.7.07.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां॑स्यर्य॒मा सु॒गेभिः॑ ।

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ॥

Samhita Devanagari Nonaccented

पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।

बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥

Samhita Transcription Accented

pípartu no áditī rā́japutrā́ti dvéṣāṃsyaryamā́ sugébhiḥ ǀ

bṛhánmitrásya váruṇasya śármópa syāma puruvī́rā áriṣṭāḥ ǁ

Samhita Transcription Nonaccented

pipartu no aditī rājaputrāti dveṣāṃsyaryamā sugebhiḥ ǀ

bṛhanmitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ ǁ

Padapatha Devanagari Accented

पिप॑र्तु । नः॒ । अदि॑तिः । राज॑ऽपु॒त्रा । अति॑ । द्वेषां॑सि । अ॒र्य॒मा । सु॒ऽगेभिः॑ ।

बृ॒हत् । मि॒त्रस्य॑ । वरु॑णस्य । शर्म॑ । उप॑ । स्या॒म॒ । पु॒रु॒ऽवीराः॑ । अरि॑ष्टाः ॥

Padapatha Devanagari Nonaccented

पिपर्तु । नः । अदितिः । राजऽपुत्रा । अति । द्वेषांसि । अर्यमा । सुऽगेभिः ।

बृहत् । मित्रस्य । वरुणस्य । शर्म । उप । स्याम । पुरुऽवीराः । अरिष्टाः ॥

Padapatha Transcription Accented

pípartu ǀ naḥ ǀ áditiḥ ǀ rā́ja-putrā́ ǀ áti ǀ dvéṣāṃsi ǀ aryamā́ ǀ su-gébhiḥ ǀ

bṛhát ǀ mitrásya ǀ váruṇasya ǀ śárma ǀ úpa ǀ syāma ǀ puru-vī́rāḥ ǀ áriṣṭāḥ ǁ

Padapatha Transcription Nonaccented

pipartu ǀ naḥ ǀ aditiḥ ǀ rāja-putrā ǀ ati ǀ dveṣāṃsi ǀ aryamā ǀ su-gebhiḥ ǀ

bṛhat ǀ mitrasya ǀ varuṇasya ǀ śarma ǀ upa ǀ syāma ǀ puru-vīrāḥ ǀ ariṣṭāḥ ǁ

02.027.08   (Mandala. Sukta. Rik)

2.7.07.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒स्रो भूमी॑र्धारय॒न् त्रीँरु॒त द्यूंत्रीणि॑ व्र॒ता वि॒दथे॑ अं॒तरे॑षां ।

ऋ॒तेना॑दित्या॒ महि॑ वो महि॒त्वं तद॑र्यमन्वरुण मित्र॒ चारु॑ ॥

Samhita Devanagari Nonaccented

तिस्रो भूमीर्धारयन् त्रीँरुत द्यूंत्रीणि व्रता विदथे अंतरेषां ।

ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥

Samhita Transcription Accented

tisró bhū́mīrdhārayan trī́m̐rutá dyū́ntrī́ṇi vratā́ vidáthe antáreṣām ǀ

ṛténādityā máhi vo mahitvám tádaryamanvaruṇa mitra cā́ru ǁ

Samhita Transcription Nonaccented

tisro bhūmīrdhārayan trīm̐ruta dyūntrīṇi vratā vidathe antareṣām ǀ

ṛtenādityā mahi vo mahitvam tadaryamanvaruṇa mitra cāru ǁ

Padapatha Devanagari Accented

ति॒स्रः । भूमीः॑ । धा॒र॒य॒न् । त्रीन् । उ॒त । द्यून् । त्रीणि॑ । व्र॒ता । वि॒दथे॑ । अ॒न्तः । ए॒षा॒म् ।

ऋ॒तेन॑ । आ॒दि॒त्याः॒ । महि॑ । वः॒ । म॒हि॒ऽत्वम् । तत् । अ॒र्य॒म॒न् । व॒रु॒ण॒ । मि॒त्र॒ । चारु॑ ॥

Padapatha Devanagari Nonaccented

तिस्रः । भूमीः । धारयन् । त्रीन् । उत । द्यून् । त्रीणि । व्रता । विदथे । अन्तः । एषाम् ।

ऋतेन । आदित्याः । महि । वः । महिऽत्वम् । तत् । अर्यमन् । वरुण । मित्र । चारु ॥

Padapatha Transcription Accented

tisráḥ ǀ bhū́mīḥ ǀ dhārayan ǀ trī́n ǀ utá ǀ dyū́n ǀ trī́ṇi ǀ vratā́ ǀ vidáthe ǀ antáḥ ǀ eṣām ǀ

ṛténa ǀ ādityāḥ ǀ máhi ǀ vaḥ ǀ mahi-tvám ǀ tát ǀ aryaman ǀ varuṇa ǀ mitra ǀ cā́ru ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ bhūmīḥ ǀ dhārayan ǀ trīn ǀ uta ǀ dyūn ǀ trīṇi ǀ vratā ǀ vidathe ǀ antaḥ ǀ eṣām ǀ

ṛtena ǀ ādityāḥ ǀ mahi ǀ vaḥ ǀ mahi-tvam ǀ tat ǀ aryaman ǀ varuṇa ǀ mitra ǀ cāru ǁ

02.027.09   (Mandala. Sukta. Rik)

2.7.07.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्री रो॑च॒ना दि॒व्या धा॑रयंत हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः ।

अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा॑ ऋ॒जवे॒ मर्त्या॑य ॥

Samhita Devanagari Nonaccented

त्री रोचना दिव्या धारयंत हिरण्ययाः शुचयो धारपूताः ।

अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥

Samhita Transcription Accented

trī́ rocanā́ divyā́ dhārayanta hiraṇyáyāḥ śúcayo dhā́rapūtāḥ ǀ

ásvapnajo animiṣā́ ádabdhā uruśáṃsā ṛjáve mártyāya ǁ

Samhita Transcription Nonaccented

trī rocanā divyā dhārayanta hiraṇyayāḥ śucayo dhārapūtāḥ ǀ

asvapnajo animiṣā adabdhā uruśaṃsā ṛjave martyāya ǁ

Padapatha Devanagari Accented

त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ । हि॒र॒ण्ययाः॑ । शुच॑यः । धार॑ऽपूताः ।

अस्व॑प्नऽजः । अ॒नि॒ऽमि॒षाः । अद॑ब्धाः । उ॒रु॒ऽशंसाः॑ । ऋ॒जवे॑ । मर्त्या॑य ॥

Padapatha Devanagari Nonaccented

त्री । रोचना । दिव्या । धारयन्त । हिरण्ययाः । शुचयः । धारऽपूताः ।

अस्वप्नऽजः । अनिऽमिषाः । अदब्धाः । उरुऽशंसाः । ऋजवे । मर्त्याय ॥

Padapatha Transcription Accented

trī́ ǀ rocanā́ ǀ divyā́ ǀ dhārayanta ǀ hiraṇyáyāḥ ǀ śúcayaḥ ǀ dhā́ra-pūtāḥ ǀ

ásvapna-jaḥ ǀ ani-miṣā́ḥ ǀ ádabdhāḥ ǀ uru-śáṃsāḥ ǀ ṛjáve ǀ mártyāya ǁ

Padapatha Transcription Nonaccented

trī ǀ rocanā ǀ divyā ǀ dhārayanta ǀ hiraṇyayāḥ ǀ śucayaḥ ǀ dhāra-pūtāḥ ǀ

asvapna-jaḥ ǀ ani-miṣāḥ ǀ adabdhāḥ ǀ uru-śaṃsāḥ ǀ ṛjave ǀ martyāya ǁ

02.027.10   (Mandala. Sukta. Rik)

2.7.07.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं विश्वे॑षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः॑ ।

श॒तं नो॑ रास्व श॒रदो॑ वि॒चक्षे॒ऽश्यामायूं॑षि॒ सुधि॑तानि॒ पूर्वा॑ ॥

Samhita Devanagari Nonaccented

त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।

शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥

Samhita Transcription Accented

tvám víśveṣām varuṇāsi rā́jā yé ca devā́ asura yé ca mártāḥ ǀ

śatám no rāsva śarádo vicákṣe’śyā́mā́yūṃṣi súdhitāni pū́rvā ǁ

Samhita Transcription Nonaccented

tvam viśveṣām varuṇāsi rājā ye ca devā asura ye ca martāḥ ǀ

śatam no rāsva śarado vicakṣe’śyāmāyūṃṣi sudhitāni pūrvā ǁ

Padapatha Devanagari Accented

त्वम् । विश्वे॑षाम् । व॒रु॒ण॒ । अ॒सि॒ । राजा॑ । ये । च॒ । दे॒वाः । अ॒सु॒र॒ । ये । च॒ । मर्ताः॑ ।

श॒तम् । नः॒ । रा॒स्व॒ । श॒रदः॑ । वि॒ऽचक्षे॑ । अ॒श्याम॑ । आयूं॑षि । सुऽधि॑तानि । पूर्वा॑ ॥

Padapatha Devanagari Nonaccented

त्वम् । विश्वेषाम् । वरुण । असि । राजा । ये । च । देवाः । असुर । ये । च । मर्ताः ।

शतम् । नः । रास्व । शरदः । विऽचक्षे । अश्याम । आयूंषि । सुऽधितानि । पूर्वा ॥

Padapatha Transcription Accented

tvám ǀ víśveṣām ǀ varuṇa ǀ asi ǀ rā́jā ǀ yé ǀ ca ǀ devā́ḥ ǀ asura ǀ yé ǀ ca ǀ mártāḥ ǀ

śatám ǀ naḥ ǀ rāsva ǀ śarádaḥ ǀ vi-cákṣe ǀ aśyā́ma ǀ ā́yūṃṣi ǀ sú-dhitāni ǀ pū́rvā ǁ

Padapatha Transcription Nonaccented

tvam ǀ viśveṣām ǀ varuṇa ǀ asi ǀ rājā ǀ ye ǀ ca ǀ devāḥ ǀ asura ǀ ye ǀ ca ǀ martāḥ ǀ

śatam ǀ naḥ ǀ rāsva ǀ śaradaḥ ǀ vi-cakṣe ǀ aśyāma ǀ āyūṃṣi ǀ su-dhitāni ǀ pūrvā ǁ

02.027.11   (Mandala. Sukta. Rik)

2.7.08.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा ।

पा॒क्या॑ चिद्वसवो धी॒र्या॑ चिद्यु॒ष्मानी॑तो॒ अभ॑यं॒ ज्योति॑रश्यां ॥

Samhita Devanagari Nonaccented

न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।

पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्यां ॥

Samhita Transcription Accented

ná dakṣiṇā́ ví cikite ná savyā́ ná prācī́namādityā nótá paścā́ ǀ

pākyā́ cidvasavo dhīryā́ cidyuṣmā́nīto ábhayam jyótiraśyām ǁ

Samhita Transcription Nonaccented

na dakṣiṇā vi cikite na savyā na prācīnamādityā nota paścā ǀ

pākyā cidvasavo dhīryā cidyuṣmānīto abhayam jyotiraśyām ǁ

Padapatha Devanagari Accented

न । द॒क्षि॒णा । वि । चि॒कि॒ते॒ । न । स॒व्या । न । प्रा॒चीन॑म् । आ॒दि॒त्याः॒ । न । उ॒त । प॒श्चा ।

पा॒क्या॑ । चि॒त् । व॒स॒वः॒ । धी॒र्या॑ । चि॒त् । यु॒ष्माऽनी॑तः । अभ॑यम् । ज्योतिः॑ । अ॒श्या॒म् ॥

Padapatha Devanagari Nonaccented

न । दक्षिणा । वि । चिकिते । न । सव्या । न । प्राचीनम् । आदित्याः । न । उत । पश्चा ।

पाक्या । चित् । वसवः । धीर्या । चित् । युष्माऽनीतः । अभयम् । ज्योतिः । अश्याम् ॥

Padapatha Transcription Accented

ná ǀ dakṣiṇā́ ǀ ví ǀ cikite ǀ ná ǀ savyā́ ǀ ná ǀ prācī́nam ǀ ādityāḥ ǀ ná ǀ utá ǀ paścā́ ǀ

pākyā́ ǀ cit ǀ vasavaḥ ǀ dhīryā́ ǀ cit ǀ yuṣmā́-nītaḥ ǀ ábhayam ǀ jyótiḥ ǀ aśyām ǁ

Padapatha Transcription Nonaccented

na ǀ dakṣiṇā ǀ vi ǀ cikite ǀ na ǀ savyā ǀ na ǀ prācīnam ǀ ādityāḥ ǀ na ǀ uta ǀ paścā ǀ

pākyā ǀ cit ǀ vasavaḥ ǀ dhīryā ǀ cit ǀ yuṣmā-nītaḥ ǀ abhayam ǀ jyotiḥ ǀ aśyām ǁ

02.027.12   (Mandala. Sukta. Rik)

2.7.08.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो राज॑भ्य ऋत॒निभ्यो॑ द॒दाश॒ यं व॒र्धयं॑ति पु॒ष्टय॑श्च॒ नित्याः॑ ।

स रे॒वान्या॑ति प्रथ॒मो रथे॑न वसु॒दावा॑ वि॒दथे॑षु प्रश॒स्तः ॥

Samhita Devanagari Nonaccented

यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयंति पुष्टयश्च नित्याः ।

स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥

Samhita Transcription Accented

yó rā́jabhya ṛtaníbhyo dadā́śa yám vardháyanti puṣṭáyaśca nítyāḥ ǀ

sá revā́nyāti prathamó ráthena vasudā́vā vidátheṣu praśastáḥ ǁ

Samhita Transcription Nonaccented

yo rājabhya ṛtanibhyo dadāśa yam vardhayanti puṣṭayaśca nityāḥ ǀ

sa revānyāti prathamo rathena vasudāvā vidatheṣu praśastaḥ ǁ

Padapatha Devanagari Accented

यः । राज॑ऽभ्यः । ऋ॒त॒निऽभ्यः॑ । द॒दाश॑ । यम् । व॒र्धय॑न्ति । पु॒ष्टयः॑ । च॒ । नित्याः॑ ।

सः । रे॒वान् । या॒ति॒ । प्र॒थ॒मः । रथे॑न । व॒सु॒ऽदावा॑ । वि॒दथे॑षु । प्र॒ऽश॒स्तः ॥

Padapatha Devanagari Nonaccented

यः । राजऽभ्यः । ऋतनिऽभ्यः । ददाश । यम् । वर्धयन्ति । पुष्टयः । च । नित्याः ।

सः । रेवान् । याति । प्रथमः । रथेन । वसुऽदावा । विदथेषु । प्रऽशस्तः ॥

Padapatha Transcription Accented

yáḥ ǀ rā́ja-bhyaḥ ǀ ṛtaní-bhyaḥ ǀ dadā́śa ǀ yám ǀ vardháyanti ǀ puṣṭáyaḥ ǀ ca ǀ nítyāḥ ǀ

sáḥ ǀ revā́n ǀ yāti ǀ prathamáḥ ǀ ráthena ǀ vasu-dā́vā ǀ vidátheṣu ǀ pra-śastáḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ rāja-bhyaḥ ǀ ṛtani-bhyaḥ ǀ dadāśa ǀ yam ǀ vardhayanti ǀ puṣṭayaḥ ǀ ca ǀ nityāḥ ǀ

saḥ ǀ revān ǀ yāti ǀ prathamaḥ ǀ rathena ǀ vasu-dāvā ǀ vidatheṣu ǀ pra-śastaḥ ǁ

02.027.13   (Mandala. Sukta. Rik)

2.7.08.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ ।

नकि॒ष्टं घ्नं॒त्यंति॑तो॒ न दू॒राद्य आ॑दि॒त्यानां॒ भव॑ति॒ प्रणी॑तौ ॥

Samhita Devanagari Nonaccented

शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।

नकिष्टं घ्नंत्यंतितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥

Samhita Transcription Accented

śúcirapáḥ sūyávasā ádabdha úpa kṣeti vṛddhávayāḥ suvī́raḥ ǀ

nákiṣṭám ghnantyántito ná dūrā́dyá ādityā́nām bhávati práṇītau ǁ

Samhita Transcription Nonaccented

śucirapaḥ sūyavasā adabdha upa kṣeti vṛddhavayāḥ suvīraḥ ǀ

nakiṣṭam ghnantyantito na dūrādya ādityānām bhavati praṇītau ǁ

Padapatha Devanagari Accented

शुचिः॑ । अ॒पः । सु॒ऽयव॑साः । अद॑ब्धः । उप॑ । क्षे॒ति॒ । वृ॒द्धऽव॑याः । सु॒ऽवीरः॑ ।

नकिः॑ । तम् । घ्न॒न्ति॒ । अन्ति॑तः । न । दू॒रात् । यः । आ॒दि॒त्याना॑म् । भव॑ति । प्रऽनी॑तौ ॥

Padapatha Devanagari Nonaccented

शुचिः । अपः । सुऽयवसाः । अदब्धः । उप । क्षेति । वृद्धऽवयाः । सुऽवीरः ।

नकिः । तम् । घ्नन्ति । अन्तितः । न । दूरात् । यः । आदित्यानाम् । भवति । प्रऽनीतौ ॥

Padapatha Transcription Accented

śúciḥ ǀ apáḥ ǀ su-yávasāḥ ǀ ádabdhaḥ ǀ úpa ǀ kṣeti ǀ vṛddhá-vayāḥ ǀ su-vī́raḥ ǀ

nákiḥ ǀ tám ǀ ghnanti ǀ ántitaḥ ǀ ná ǀ dūrā́t ǀ yáḥ ǀ ādityā́nām ǀ bhávati ǀ prá-nītau ǁ

Padapatha Transcription Nonaccented

śuciḥ ǀ apaḥ ǀ su-yavasāḥ ǀ adabdhaḥ ǀ upa ǀ kṣeti ǀ vṛddha-vayāḥ ǀ su-vīraḥ ǀ

nakiḥ ǀ tam ǀ ghnanti ǀ antitaḥ ǀ na ǀ dūrāt ǀ yaḥ ǀ ādityānām ǀ bhavati ǀ pra-nītau ǁ

02.027.14   (Mandala. Sukta. Rik)

2.7.08.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो॑ व॒यं च॑कृ॒मा कच्चि॒दागः॑ ।

उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिंद्र॒ मा नो॑ दी॒र्घा अ॒भि न॑शं॒तमि॑स्राः ॥

Samhita Devanagari Nonaccented

अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।

उर्वश्यामभयं ज्योतिरिंद्र मा नो दीर्घा अभि नशंतमिस्राः ॥

Samhita Transcription Accented

ádite mítra váruṇotá mṛḷa yádvo vayám cakṛmā́ káccidā́gaḥ ǀ

urváśyāmábhayam jyótirindra mā́ no dīrghā́ abhí naśantámisrāḥ ǁ

Samhita Transcription Nonaccented

adite mitra varuṇota mṛḷa yadvo vayam cakṛmā kaccidāgaḥ ǀ

urvaśyāmabhayam jyotirindra mā no dīrghā abhi naśantamisrāḥ ǁ

Padapatha Devanagari Accented

अदि॑ते । मित्र॑ । वरु॑ण । उ॒त । मृ॒ळ॒ । यत् । वः॒ । व॒यम् । च॒कृ॒म । कत् । चि॒त् । आगः॑ ।

उ॒रु । अ॒श्या॒म् । अभ॑यम् । ज्योतिः॑ । इ॒न्द्र॒ । मा । नः॒ । दी॒र्घाः । अ॒भि । न॒श॒न् । तमि॑स्राः ॥

Padapatha Devanagari Nonaccented

अदिते । मित्र । वरुण । उत । मृळ । यत् । वः । वयम् । चकृम । कत् । चित् । आगः ।

उरु । अश्याम् । अभयम् । ज्योतिः । इन्द्र । मा । नः । दीर्घाः । अभि । नशन् । तमिस्राः ॥

Padapatha Transcription Accented

ádite ǀ mítra ǀ váruṇa ǀ utá ǀ mṛḷa ǀ yát ǀ vaḥ ǀ vayám ǀ cakṛmá ǀ kát ǀ cit ǀ ā́gaḥ ǀ

urú ǀ aśyām ǀ ábhayam ǀ jyótiḥ ǀ indra ǀ mā́ ǀ naḥ ǀ dīrghā́ḥ ǀ abhí ǀ naśan ǀ támisrāḥ ǁ

Padapatha Transcription Nonaccented

adite ǀ mitra ǀ varuṇa ǀ uta ǀ mṛḷa ǀ yat ǀ vaḥ ǀ vayam ǀ cakṛma ǀ kat ǀ cit ǀ āgaḥ ǀ

uru ǀ aśyām ǀ abhayam ǀ jyotiḥ ǀ indra ǀ mā ǀ naḥ ǀ dīrghāḥ ǀ abhi ǀ naśan ǀ tamisrāḥ ǁ

02.027.15   (Mandala. Sukta. Rik)

2.7.08.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् ।

उ॒भा क्षया॑वा॒जय॑न्याति पृ॒त्सूभावर्धौ॑ भवतः सा॒धू अ॑स्मै ॥

Samhita Devanagari Nonaccented

उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।

उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥

Samhita Transcription Accented

ubhé asmai pīpayataḥ samīcī́ divó vṛṣṭím subhágo nā́ma púṣyan ǀ

ubhā́ kṣáyāvājáyanyāti pṛtsū́bhā́várdhau bhavataḥ sādhū́ asmai ǁ

Samhita Transcription Nonaccented

ubhe asmai pīpayataḥ samīcī divo vṛṣṭim subhago nāma puṣyan ǀ

ubhā kṣayāvājayanyāti pṛtsūbhāvardhau bhavataḥ sādhū asmai ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । अ॒स्मै॒ । पी॒प॒य॒तः॒ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । दि॒वः । वृ॒ष्टिम् । सु॒ऽभगः॑ । नाम॑ । पुष्य॑न् ।

उ॒भा । क्षयौ॑ । आ॒ऽजय॑न् । या॒ति॒ । पृ॒त्ऽसु । उ॒भौ । अर्धौ॑ । भ॒व॒तः॒ । सा॒धू इति॑ । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

उभे इति । अस्मै । पीपयतः । समीची इति सम्ऽईची । दिवः । वृष्टिम् । सुऽभगः । नाम । पुष्यन् ।

उभा । क्षयौ । आऽजयन् । याति । पृत्ऽसु । उभौ । अर्धौ । भवतः । साधू इति । अस्मै ॥

Padapatha Transcription Accented

ubhé íti ǀ asmai ǀ pīpayataḥ ǀ samīcī́ íti sam-īcī́ ǀ diváḥ ǀ vṛṣṭím ǀ su-bhágaḥ ǀ nā́ma ǀ púṣyan ǀ

ubhā́ ǀ kṣáyau ǀ ā-jáyan ǀ yāti ǀ pṛt-sú ǀ ubháu ǀ árdhau ǀ bhavataḥ ǀ sādhū́ íti ǀ asmai ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ asmai ǀ pīpayataḥ ǀ samīcī iti sam-īcī ǀ divaḥ ǀ vṛṣṭim ǀ su-bhagaḥ ǀ nāma ǀ puṣyan ǀ

ubhā ǀ kṣayau ǀ ā-jayan ǀ yāti ǀ pṛt-su ǀ ubhau ǀ ardhau ǀ bhavataḥ ǀ sādhū iti ǀ asmai ǁ

02.027.16   (Mandala. Sukta. Rik)

2.7.08.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वो॑ मा॒या अ॑भि॒द्रुहे॑ यजत्राः॒ पाशा॑ आदित्या रि॒पवे॒ विचृ॑त्ताः ।

अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म॑न्त्स्याम ॥

Samhita Devanagari Nonaccented

या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।

अश्वीव ताँ अति येषं रथेनारिष्टा उरावा शर्मन्त्स्याम ॥

Samhita Transcription Accented

yā́ vo māyā́ abhidrúhe yajatrāḥ pā́śā ādityā ripáve vícṛttāḥ ǀ

aśvī́va tā́m̐ áti yeṣam ráthenā́riṣṭā urā́vā́ śármantsyāma ǁ

Samhita Transcription Nonaccented

yā vo māyā abhidruhe yajatrāḥ pāśā ādityā ripave vicṛttāḥ ǀ

aśvīva tām̐ ati yeṣam rathenāriṣṭā urāvā śarmantsyāma ǁ

Padapatha Devanagari Accented

याः । वः॒ । मा॒याः । अ॒भि॒ऽद्रुहे॑ । य॒ज॒त्राः॒ । पाशाः॑ । आ॒दि॒त्याः॒ । रि॒पवे॑ । विऽचृ॑त्ताः ।

अ॒श्वीऽइ॑व । तान् । अति॑ । ये॒ष॒म् । रथे॑न । अरि॑ष्टाः । उ॒रौ । आ । शर्म॑न् । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

याः । वः । मायाः । अभिऽद्रुहे । यजत्राः । पाशाः । आदित्याः । रिपवे । विऽचृत्ताः ।

अश्वीऽइव । तान् । अति । येषम् । रथेन । अरिष्टाः । उरौ । आ । शर्मन् । स्याम ॥

Padapatha Transcription Accented

yā́ḥ ǀ vaḥ ǀ māyā́ḥ ǀ abhi-drúhe ǀ yajatrāḥ ǀ pā́śāḥ ǀ ādityāḥ ǀ ripáve ǀ ví-cṛttāḥ ǀ

aśvī́-iva ǀ tā́n ǀ áti ǀ yeṣam ǀ ráthena ǀ áriṣṭāḥ ǀ uráu ǀ ā́ ǀ śárman ǀ syāma ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ vaḥ ǀ māyāḥ ǀ abhi-druhe ǀ yajatrāḥ ǀ pāśāḥ ǀ ādityāḥ ǀ ripave ǀ vi-cṛttāḥ ǀ

aśvī-iva ǀ tān ǀ ati ǀ yeṣam ǀ rathena ǀ ariṣṭāḥ ǀ urau ǀ ā ǀ śarman ǀ syāma ǁ

02.027.17   (Mandala. Sukta. Rik)

2.7.08.07    (Ashtaka. Adhyaya. Varga. Rik)

02.03.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।

मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।

मा रायो राजन्त्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidam śū́namāpéḥ ǀ

mā́ rāyó rājantsuyámādáva sthām bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

māham maghono varuṇa priyasya bhūridāvna ā vidam śūnamāpeḥ ǀ

mā rāyo rājantsuyamādava sthām bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।

मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।

मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

mā́ ǀ ahám ǀ maghónaḥ ǀ varuṇa ǀ priyásya ǀ bhūri-dā́vnaḥ ǀ ā́ ǀ vidam ǀ śū́nam ǀ āpéḥ ǀ

mā́ ǀ rāyáḥ ǀ rājan ǀ su-yámāt ǀ áva ǀ sthām ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ aham ǀ maghonaḥ ǀ varuṇa ǀ priyasya ǀ bhūri-dāvnaḥ ǀ ā ǀ vidam ǀ śūnam ǀ āpeḥ ǀ

mā ǀ rāyaḥ ǀ rājan ǀ su-yamāt ǀ ava ǀ sthām ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ