SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 28

 

1. Info

To:    varuṇa
From:   somahūti bhārgava śaunaka or kūrma gārtsamada
Metres:   1st set of styles: nicṛttriṣṭup (1, 3, 4, 6); triṣṭup (5, 7, 11); bhurikpaṅkti (2, 10); virāṭtrisṭup (8); bhuriktriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.028.01   (Mandala. Sukta. Rik)

2.7.09.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं क॒वेरा॑दि॒त्यस्य॑ स्व॒राजो॒ विश्वा॑नि॒ सांत्य॒भ्य॑स्तु म॒ह्ना ।

अति॒ यो मं॒द्रो य॒जथा॑य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः॑ ॥

Samhita Devanagari Nonaccented

इदं कवेरादित्यस्य स्वराजो विश्वानि सांत्यभ्यस्तु मह्ना ।

अति यो मंद्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥

Samhita Transcription Accented

idám kavérādityásya svarā́jo víśvāni sā́ntyabhyástu mahnā́ ǀ

áti yó mandró yajáthāya deváḥ sukīrtím bhikṣe váruṇasya bhū́reḥ ǁ

Samhita Transcription Nonaccented

idam kaverādityasya svarājo viśvāni sāntyabhyastu mahnā ǀ

ati yo mandro yajathāya devaḥ sukīrtim bhikṣe varuṇasya bhūreḥ ǁ

Padapatha Devanagari Accented

इ॒दम् । क॒वेः । आ॒दि॒त्यस्य॑ । स्व॒ऽराजः॑ । विश्वा॑नि । सन्ति॑ । अ॒भि । अ॒स्तु॒ । म॒ह्ना ।

अति॑ । यः । म॒न्द्रः । य॒जथा॑य । दे॒वः । सु॒ऽकी॒र्तिम् । भि॒क्षे॒ । वरु॑णस्य । भूरेः॑ ॥

Padapatha Devanagari Nonaccented

इदम् । कवेः । आदित्यस्य । स्वऽराजः । विश्वानि । सन्ति । अभि । अस्तु । मह्ना ।

अति । यः । मन्द्रः । यजथाय । देवः । सुऽकीर्तिम् । भिक्षे । वरुणस्य । भूरेः ॥

Padapatha Transcription Accented

idám ǀ kavéḥ ǀ ādityásya ǀ sva-rā́jaḥ ǀ víśvāni ǀ sánti ǀ abhí ǀ astu ǀ mahnā́ ǀ

áti ǀ yáḥ ǀ mandráḥ ǀ yajáthāya ǀ deváḥ ǀ su-kīrtím ǀ bhikṣe ǀ váruṇasya ǀ bhū́reḥ ǁ

Padapatha Transcription Nonaccented

idam ǀ kaveḥ ǀ ādityasya ǀ sva-rājaḥ ǀ viśvāni ǀ santi ǀ abhi ǀ astu ǀ mahnā ǀ

ati ǀ yaḥ ǀ mandraḥ ǀ yajathāya ǀ devaḥ ǀ su-kīrtim ǀ bhikṣe ǀ varuṇasya ǀ bhūreḥ ǁ

02.028.02   (Mandala. Sukta. Rik)

2.7.09.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ व्र॒ते सु॒भगा॑सः स्याम स्वा॒ध्यो॑ वरुण तुष्टु॒वांसः॑ ।

उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ॥

Samhita Devanagari Nonaccented

तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।

उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥

Samhita Transcription Accented

táva vraté subhágāsaḥ syāma svādhyó varuṇa tuṣṭuvā́ṃsaḥ ǀ

upā́yana uṣásām gómatīnāmagnáyo ná járamāṇā ánu dyū́n ǁ

Samhita Transcription Nonaccented

tava vrate subhagāsaḥ syāma svādhyo varuṇa tuṣṭuvāṃsaḥ ǀ

upāyana uṣasām gomatīnāmagnayo na jaramāṇā anu dyūn ǁ

Padapatha Devanagari Accented

तव॑ । व्र॒ते । सु॒ऽभगा॑सः । स्या॒म॒ । सु॒ऽआ॒ध्यः॑ । व॒रु॒ण॒ । तु॒स्तु॒ऽवांसः॑ ।

उ॒प॒ऽअय॑ने । उ॒षसा॑म् । गोऽम॑तीनाम् । अ॒ग्नयः॑ । न । जर॑माणाः । अनु॑ । द्यून् ॥

Padapatha Devanagari Nonaccented

तव । व्रते । सुऽभगासः । स्याम । सुऽआध्यः । वरुण । तुस्तुऽवांसः ।

उपऽअयने । उषसाम् । गोऽमतीनाम् । अग्नयः । न । जरमाणाः । अनु । द्यून् ॥

Padapatha Transcription Accented

táva ǀ vraté ǀ su-bhágāsaḥ ǀ syāma ǀ su-ādhyáḥ ǀ varuṇa ǀ tustu-vā́ṃsaḥ ǀ

upa-áyane ǀ uṣásām ǀ gó-matīnām ǀ agnáyaḥ ǀ ná ǀ járamāṇāḥ ǀ ánu ǀ dyū́n ǁ

Padapatha Transcription Nonaccented

tava ǀ vrate ǀ su-bhagāsaḥ ǀ syāma ǀ su-ādhyaḥ ǀ varuṇa ǀ tustu-vāṃsaḥ ǀ

upa-ayane ǀ uṣasām ǀ go-matīnām ǀ agnayaḥ ǀ na ǀ jaramāṇāḥ ǀ anu ǀ dyūn ǁ

02.028.03   (Mandala. Sukta. Rik)

2.7.09.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म॑न्नुरु॒शंस॑स्य वरुण प्रणेतः ।

यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या॑य देवाः ॥

Samhita Devanagari Nonaccented

तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः ।

यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥

Samhita Transcription Accented

táva syāma puruvī́rasya śármannuruśáṃsasya varuṇa praṇetaḥ ǀ

yūyám naḥ putrā aditeradabdhā abhí kṣamadhvam yújyāya devāḥ ǁ

Samhita Transcription Nonaccented

tava syāma puruvīrasya śarmannuruśaṃsasya varuṇa praṇetaḥ ǀ

yūyam naḥ putrā aditeradabdhā abhi kṣamadhvam yujyāya devāḥ ǁ

Padapatha Devanagari Accented

अव॑ । स्या॒म॒ । पु॒रु॒ऽवीर॑स्य । शर्म॑न् । उ॒रु॒ऽशंस॑स्य । व॒रु॒ण॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः ।

यू॒यम् । नः॒ । पु॒त्राः॒ । अ॒दि॒तेः॒ । अ॒द॒ब्धाः॒ । अ॒भि । क्ष॒म॒ध्व॒म् । युज्या॑य । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

अव । स्याम । पुरुऽवीरस्य । शर्मन् । उरुऽशंसस्य । वरुण । प्रनेतरिति प्रऽनेतः ।

यूयम् । नः । पुत्राः । अदितेः । अदब्धाः । अभि । क्षमध्वम् । युज्याय । देवाः ॥

Padapatha Transcription Accented

áva ǀ syāma ǀ puru-vī́rasya ǀ śárman ǀ uru-śáṃsasya ǀ varuṇa ǀ pranetaríti pra-netaḥ ǀ

yūyám ǀ naḥ ǀ putrāḥ ǀ aditeḥ ǀ adabdhāḥ ǀ abhí ǀ kṣamadhvam ǀ yújyāya ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

ava ǀ syāma ǀ puru-vīrasya ǀ śarman ǀ uru-śaṃsasya ǀ varuṇa ǀ pranetariti pra-netaḥ ǀ

yūyam ǀ naḥ ǀ putrāḥ ǀ aditeḥ ǀ adabdhāḥ ǀ abhi ǀ kṣamadhvam ǀ yujyāya ǀ devāḥ ǁ

02.028.04   (Mandala. Sukta. Rik)

2.7.09.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सी॑मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिंध॑वो॒ वरु॑णस्य यंति ।

न श्रा॑म्यंति॒ न वि मु॑चंत्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ॥

Samhita Devanagari Nonaccented

प्र सीमादित्यो असृजद्विधर्ताँ ऋतं सिंधवो वरुणस्य यंति ।

न श्राम्यंति न वि मुचंत्येते वयो न पप्तू रघुया परिज्मन् ॥

Samhita Transcription Accented

prá sīmādityó asṛjadvidhartā́m̐ ṛtám síndhavo váruṇasya yanti ǀ

ná śrāmyanti ná ví mucantyeté váyo ná paptū raghuyā́ párijman ǁ

Samhita Transcription Nonaccented

pra sīmādityo asṛjadvidhartām̐ ṛtam sindhavo varuṇasya yanti ǀ

na śrāmyanti na vi mucantyete vayo na paptū raghuyā parijman ǁ

Padapatha Devanagari Accented

प्र । सी॒म् । आ॒दि॒त्यः । अ॒सृ॒ज॒त् । वि॒ऽध॒र्ता । ऋ॒तम् । सिन्ध॑वः । वरु॑णस्य । य॒न्ति॒ ।

न । श्रा॒म्य॒न्ति॒ । न । वि । मु॒च॒न्ति॒ । ए॒ते । वयः॑ । न । प॒प्तुः॒ । र॒घु॒ऽया । परि॑ऽज्मन् ॥

Padapatha Devanagari Nonaccented

प्र । सीम् । आदित्यः । असृजत् । विऽधर्ता । ऋतम् । सिन्धवः । वरुणस्य । यन्ति ।

न । श्राम्यन्ति । न । वि । मुचन्ति । एते । वयः । न । पप्तुः । रघुऽया । परिऽज्मन् ॥

Padapatha Transcription Accented

prá ǀ sīm ǀ ādityáḥ ǀ asṛjat ǀ vi-dhartā́ ǀ ṛtám ǀ síndhavaḥ ǀ váruṇasya ǀ yanti ǀ

ná ǀ śrāmyanti ǀ ná ǀ ví ǀ mucanti ǀ eté ǀ váyaḥ ǀ ná ǀ paptuḥ ǀ raghu-yā́ ǀ pári-jman ǁ

Padapatha Transcription Nonaccented

pra ǀ sīm ǀ ādityaḥ ǀ asṛjat ǀ vi-dhartā ǀ ṛtam ǀ sindhavaḥ ǀ varuṇasya ǀ yanti ǀ

na ǀ śrāmyanti ǀ na ǀ vi ǀ mucanti ǀ ete ǀ vayaḥ ǀ na ǀ paptuḥ ǀ raghu-yā ǀ pari-jman ǁ

02.028.05   (Mandala. Sukta. Rik)

2.7.09.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ ।

मा तंतु॑श्छेदि॒ वय॑तो॒ धियं॑ मे॒ मा मात्रा॑ शार्य॒पसः॑ पु॒र ऋ॒तोः ॥

Samhita Devanagari Nonaccented

वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य ।

मा तंतुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥

Samhita Transcription Accented

ví mácchrathāya raśanā́mivā́ga ṛdhyā́ma te varuṇa khā́mṛtásya ǀ

mā́ tántuśchedi váyato dhíyam me mā́ mā́trā śāryapásaḥ purá ṛtóḥ ǁ

Samhita Transcription Nonaccented

vi macchrathāya raśanāmivāga ṛdhyāma te varuṇa khāmṛtasya ǀ

mā tantuśchedi vayato dhiyam me mā mātrā śāryapasaḥ pura ṛtoḥ ǁ

Padapatha Devanagari Accented

वि । मत् । श्र॒थ॒य॒ । र॒श॒नाम्ऽइ॑व । आगः॑ । ऋ॒ध्याम॑ । ते॒ । व॒रु॒ण॒ । खाम् । ऋ॒तस्य॑ ।

मा । तन्तुः॑ । छे॒दि॒ । वय॑तः । धिय॑म् । मे॒ । मा । मात्रा॑ । शा॒रि॒ । अ॒पसः॑ । पु॒रा । ऋ॒तोः ॥

Padapatha Devanagari Nonaccented

वि । मत् । श्रथय । रशनाम्ऽइव । आगः । ऋध्याम । ते । वरुण । खाम् । ऋतस्य ।

मा । तन्तुः । छेदि । वयतः । धियम् । मे । मा । मात्रा । शारि । अपसः । पुरा । ऋतोः ॥

Padapatha Transcription Accented

ví ǀ mát ǀ śrathaya ǀ raśanā́m-iva ǀ ā́gaḥ ǀ ṛdhyā́ma ǀ te ǀ varuṇa ǀ khā́m ǀ ṛtásya ǀ

mā́ ǀ tántuḥ ǀ chedi ǀ váyataḥ ǀ dhíyam ǀ me ǀ mā́ ǀ mā́trā ǀ śāri ǀ apásaḥ ǀ purā́ ǀ ṛtóḥ ǁ

Padapatha Transcription Nonaccented

vi ǀ mat ǀ śrathaya ǀ raśanām-iva ǀ āgaḥ ǀ ṛdhyāma ǀ te ǀ varuṇa ǀ khām ǀ ṛtasya ǀ

mā ǀ tantuḥ ǀ chedi ǀ vayataḥ ǀ dhiyam ǀ me ǀ mā ǀ mātrā ǀ śāri ǀ apasaḥ ǀ purā ǀ ṛtoḥ ǁ

02.028.06   (Mandala. Sukta. Rik)

2.7.10.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय ।

दामे॑व व॒त्साद्वि मु॑मु॒ग्ध्यंहो॑ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे॑ ॥

Samhita Devanagari Nonaccented

अपो सु म्यक्ष वरुण भियसं मत्सम्राळृतावोऽनु मा गृभाय ।

दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥

Samhita Transcription Accented

ápo sú myakṣa varuṇa bhiyásam mátsámrāḷṛ́tāvó’nu mā gṛbhāya ǀ

dā́meva vatsā́dví mumugdhyáṃho nahí tvádāré nimíṣaścanéśe ǁ

Samhita Transcription Nonaccented

apo su myakṣa varuṇa bhiyasam matsamrāḷṛtāvo’nu mā gṛbhāya ǀ

dāmeva vatsādvi mumugdhyaṃho nahi tvadāre nimiṣaścaneśe ǁ

Padapatha Devanagari Accented

अपो॒ इति॑ । सु । म्य॒क्ष॒ । व॒रु॒ण॒ । भि॒यस॑म् । मत् । सम्ऽरा॑ट् । ऋत॑ऽवः । अनु॑ । मा॒ । गृ॒भा॒य॒ ।

दाम॑ऽइव । व॒त्सात् । वि । मु॒मु॒ग्धि॒ । अंहः॑ । न॒हि । त्वत् । आ॒रे । नि॒ऽमिषः॑ । च॒न । ईशे॑ ॥

Padapatha Devanagari Nonaccented

अपो इति । सु । म्यक्ष । वरुण । भियसम् । मत् । सम्ऽराट् । ऋतऽवः । अनु । मा । गृभाय ।

दामऽइव । वत्सात् । वि । मुमुग्धि । अंहः । नहि । त्वत् । आरे । निऽमिषः । चन । ईशे ॥

Padapatha Transcription Accented

ápo íti ǀ sú ǀ myakṣa ǀ varuṇa ǀ bhiyásam ǀ mát ǀ sám-rāṭ ǀ ṛ́ta-vaḥ ǀ ánu ǀ mā ǀ gṛbhāya ǀ

dā́ma-iva ǀ vatsā́t ǀ ví ǀ mumugdhi ǀ áṃhaḥ ǀ nahí ǀ tvát ǀ āré ǀ ni-míṣaḥ ǀ caná ǀ ī́śe ǁ

Padapatha Transcription Nonaccented

apo iti ǀ su ǀ myakṣa ǀ varuṇa ǀ bhiyasam ǀ mat ǀ sam-rāṭ ǀ ṛta-vaḥ ǀ anu ǀ mā ǀ gṛbhāya ǀ

dāma-iva ǀ vatsāt ǀ vi ǀ mumugdhi ǀ aṃhaḥ ǀ nahi ǀ tvat ǀ āre ǀ ni-miṣaḥ ǀ cana ǀ īśe ǁ

02.028.07   (Mandala. Sukta. Rik)

2.7.10.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वंत॑मसुर भ्री॒णंति॑ ।

मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे॑ नः ॥

Samhita Devanagari Nonaccented

मा नो वधैर्वरुण ये त इष्टावेनः कृण्वंतमसुर भ्रीणंति ।

मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥

Samhita Transcription Accented

mā́ no vadháirvaruṇa yé ta iṣṭā́vénaḥ kṛṇvántamasura bhrīṇánti ǀ

mā́ jyótiṣaḥ pravasathā́ni ganma ví ṣū́ mṛ́dhaḥ śiśratho jīváse naḥ ǁ

Samhita Transcription Nonaccented

mā no vadhairvaruṇa ye ta iṣṭāvenaḥ kṛṇvantamasura bhrīṇanti ǀ

mā jyotiṣaḥ pravasathāni ganma vi ṣū mṛdhaḥ śiśratho jīvase naḥ ǁ

Padapatha Devanagari Accented

मा । नः॒ । व॒धैः । व॒रु॒ण॒ । ये । ते॒ । इ॒ष्टौ । एनः॑ । कृ॒ण्वन्त॑म् । अ॒सु॒र॒ । भ्री॒णन्ति॑ ।

मा । ज्योति॑षः । प्र॒ऽव॒स॒थानि॑ । ग॒न्म॒ । वि । सु । मृधः॑ । शि॒श्र॒थः॒ । जी॒वसे॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । वधैः । वरुण । ये । ते । इष्टौ । एनः । कृण्वन्तम् । असुर । भ्रीणन्ति ।

मा । ज्योतिषः । प्रऽवसथानि । गन्म । वि । सु । मृधः । शिश्रथः । जीवसे । नः ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ vadháiḥ ǀ varuṇa ǀ yé ǀ te ǀ iṣṭáu ǀ énaḥ ǀ kṛṇvántam ǀ asura ǀ bhrīṇánti ǀ

mā́ ǀ jyótiṣaḥ ǀ pra-vasathā́ni ǀ ganma ǀ ví ǀ sú ǀ mṛ́dhaḥ ǀ śiśrathaḥ ǀ jīváse ǀ naḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ vadhaiḥ ǀ varuṇa ǀ ye ǀ te ǀ iṣṭau ǀ enaḥ ǀ kṛṇvantam ǀ asura ǀ bhrīṇanti ǀ

mā ǀ jyotiṣaḥ ǀ pra-vasathāni ǀ ganma ǀ vi ǀ su ǀ mṛdhaḥ ǀ śiśrathaḥ ǀ jīvase ǀ naḥ ǁ

02.028.08   (Mandala. Sukta. Rik)

2.7.10.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नमः॑ पु॒रा ते॑ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम ।

त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ॥

Samhita Devanagari Nonaccented

नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम ।

त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥

Samhita Transcription Accented

námaḥ purā́ te varuṇotá nūnámutā́parám tuvijāta bravāma ǀ

tvé hí kam párvate ná śritā́nyápracyutāni dūḷabha vratā́ni ǁ

Samhita Transcription Nonaccented

namaḥ purā te varuṇota nūnamutāparam tuvijāta bravāma ǀ

tve hi kam parvate na śritānyapracyutāni dūḷabha vratāni ǁ

Padapatha Devanagari Accented

नमः॑ । पु॒रा । ते॒ । व॒रु॒ण॒ । उ॒त । नू॒नम् । उ॒त । अ॒प॒रम् । तु॒वि॒ऽजा॒त॒ । ब्र॒वा॒म॒ ।

त्वे इति॑ । हि । क॒म् । पर्व॑ते । न । श्रि॒तानि॑ । अप्र॑ऽच्युतानि । दुः॒ऽद॒भ॒ । व्र॒तानि॑ ॥

Padapatha Devanagari Nonaccented

नमः । पुरा । ते । वरुण । उत । नूनम् । उत । अपरम् । तुविऽजात । ब्रवाम ।

त्वे इति । हि । कम् । पर्वते । न । श्रितानि । अप्रऽच्युतानि । दुःऽदभ । व्रतानि ॥

Padapatha Transcription Accented

námaḥ ǀ purā́ ǀ te ǀ varuṇa ǀ utá ǀ nūnám ǀ utá ǀ aparám ǀ tuvi-jāta ǀ bravāma ǀ

tvé íti ǀ hí ǀ kam ǀ párvate ǀ ná ǀ śritā́ni ǀ ápra-cyutāni ǀ duḥ-dabha ǀ vratā́ni ǁ

Padapatha Transcription Nonaccented

namaḥ ǀ purā ǀ te ǀ varuṇa ǀ uta ǀ nūnam ǀ uta ǀ aparam ǀ tuvi-jāta ǀ bravāma ǀ

tve iti ǀ hi ǀ kam ǀ parvate ǀ na ǀ śritāni ǀ apra-cyutāni ǀ duḥ-dabha ǀ vratāni ǁ

02.028.09   (Mandala. Sukta. Rik)

2.7.10.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पर॑ ऋ॒णा सा॑वी॒रध॒ मत्कृ॑तानि॒ माहं रा॑जन्न॒न्यकृ॑तेन भोजं ।

अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो॑ जी॒वान्व॑रुण॒ तासु॑ शाधि ॥

Samhita Devanagari Nonaccented

पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजं ।

अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥

Samhita Transcription Accented

pára ṛṇā́ sāvīrádha mátkṛtāni mā́hám rājannanyákṛtena bhojam ǀ

ávyuṣṭā ínnú bhū́yasīruṣā́sa ā́ no jīvā́nvaruṇa tā́su śādhi ǁ

Samhita Transcription Nonaccented

para ṛṇā sāvīradha matkṛtāni māham rājannanyakṛtena bhojam ǀ

avyuṣṭā innu bhūyasīruṣāsa ā no jīvānvaruṇa tāsu śādhi ǁ

Padapatha Devanagari Accented

परा॑ । ऋ॒णा । सा॒वीः॒ । अध॑ । मत्ऽकृ॑तानि । मा । अ॒हम् । रा॒ज॒न् । अ॒न्यऽकृ॑तेन । भो॒ज॒म् ।

अवि॑ऽउष्टाः । इत् । नु । भूय॑सीः । उ॒षसः॑ । आ । नः॒ । जी॒वान् । व॒रु॒ण॒ । तासु॑ । शा॒धि॒ ॥

Padapatha Devanagari Nonaccented

परा । ऋणा । सावीः । अध । मत्ऽकृतानि । मा । अहम् । राजन् । अन्यऽकृतेन । भोजम् ।

अविऽउष्टाः । इत् । नु । भूयसीः । उषसः । आ । नः । जीवान् । वरुण । तासु । शाधि ॥

Padapatha Transcription Accented

párā ǀ ṛṇā́ ǀ sāvīḥ ǀ ádha ǀ mát-kṛtāni ǀ mā́ ǀ ahám ǀ rājan ǀ anyá-kṛtena ǀ bhojam ǀ

ávi-uṣṭāḥ ǀ ít ǀ nú ǀ bhū́yasīḥ ǀ uṣásaḥ ǀ ā́ ǀ naḥ ǀ jīvā́n ǀ varuṇa ǀ tā́su ǀ śādhi ǁ

Padapatha Transcription Nonaccented

parā ǀ ṛṇā ǀ sāvīḥ ǀ adha ǀ mat-kṛtāni ǀ mā ǀ aham ǀ rājan ǀ anya-kṛtena ǀ bhojam ǀ

avi-uṣṭāḥ ǀ it ǀ nu ǀ bhūyasīḥ ǀ uṣasaḥ ǀ ā ǀ naḥ ǀ jīvān ǀ varuṇa ǀ tāsu ǀ śādhi ǁ

02.028.10   (Mandala. Sukta. Rik)

2.7.10.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो मे॑ राज॒न्युज्यो॑ वा॒ सखा॑ वा॒ स्वप्ने॑ भ॒यं भी॒रवे॒ मह्य॒माह॑ ।

स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको॑ वा॒ त्वं तस्मा॑द्वरुण पाह्य॒स्मान् ॥

Samhita Devanagari Nonaccented

यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।

स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥

Samhita Transcription Accented

yó me rājanyújyo vā sákhā vā svápne bhayám bhīráve máhyamā́ha ǀ

stenó vā yó dípsati no vṛ́ko vā tvám tásmādvaruṇa pāhyasmā́n ǁ

Samhita Transcription Nonaccented

yo me rājanyujyo vā sakhā vā svapne bhayam bhīrave mahyamāha ǀ

steno vā yo dipsati no vṛko vā tvam tasmādvaruṇa pāhyasmān ǁ

Padapatha Devanagari Accented

यः । मे॒ । रा॒ज॒न् । युज्यः॑ । वा॒ । सखा॑ । वा॒ । स्वप्ने॑ । भ॒यम् । भी॒रवे॑ । मह्य॑म् । आह॑ ।

स्ते॒नः । वा॒ । यः । दिप्स॑ति । नः॒ । वृकः॑ । वा॒ । त्वम् । तस्मा॑त् । व॒रु॒ण॒ । पा॒हि॒ । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

यः । मे । राजन् । युज्यः । वा । सखा । वा । स्वप्ने । भयम् । भीरवे । मह्यम् । आह ।

स्तेनः । वा । यः । दिप्सति । नः । वृकः । वा । त्वम् । तस्मात् । वरुण । पाहि । अस्मान् ॥

Padapatha Transcription Accented

yáḥ ǀ me ǀ rājan ǀ yújyaḥ ǀ vā ǀ sákhā ǀ vā ǀ svápne ǀ bhayám ǀ bhīráve ǀ máhyam ǀ ā́ha ǀ

stenáḥ ǀ vā ǀ yáḥ ǀ dípsati ǀ naḥ ǀ vṛ́kaḥ ǀ vā ǀ tvám ǀ tásmāt ǀ varuṇa ǀ pāhi ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ me ǀ rājan ǀ yujyaḥ ǀ vā ǀ sakhā ǀ vā ǀ svapne ǀ bhayam ǀ bhīrave ǀ mahyam ǀ āha ǀ

stenaḥ ǀ vā ǀ yaḥ ǀ dipsati ǀ naḥ ǀ vṛkaḥ ǀ vā ǀ tvam ǀ tasmāt ǀ varuṇa ǀ pāhi ǀ asmān ǁ

02.028.11   (Mandala. Sukta. Rik)

2.7.10.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।

मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।

मा रायो राजन्त्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidam śū́namāpéḥ ǀ

mā́ rāyó rājantsuyámādáva sthām bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

māham maghono varuṇa priyasya bhūridāvna ā vidam śūnamāpeḥ ǀ

mā rāyo rājantsuyamādava sthām bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।

मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।

मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

mā́ ǀ ahám ǀ maghónaḥ ǀ varuṇa ǀ priyásya ǀ bhūri-dā́vnaḥ ǀ ā́ ǀ vidam ǀ śū́nam ǀ āpéḥ ǀ

mā́ ǀ rāyáḥ ǀ rājan ǀ su-yámāt ǀ áva ǀ sthām ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ aham ǀ maghonaḥ ǀ varuṇa ǀ priyasya ǀ bhūri-dāvnaḥ ǀ ā ǀ vidam ǀ śūnam ǀ āpeḥ ǀ

mā ǀ rāyaḥ ǀ rājan ǀ su-yamāt ǀ ava ǀ sthām ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ