SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 29

 

1. Info

To:    1: ādityās, mitra, varuṇa, viśvedevās;
2, 4-6: viśvedevās;
3: aditi, indra, maruts, mitra, varuṇa, viśvedevās;
7: varuṇa, viśvedevās
From:   somahūti bhārgava śaunaka or kūrma gārtsamada
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 5); triṣṭup (2, 6, 7); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.029.01   (Mandala. Sukta. Rik)

2.7.11.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धृत॑व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ ।

शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा॑ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ॥

Samhita Devanagari Nonaccented

धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः ।

शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः ॥

Samhita Transcription Accented

dhṛ́tavratā ā́dityā íṣirā āré mátkarta rahasū́rivā́gaḥ ǀ

śṛṇvató vo váruṇa mítra dévā bhadrásya vidvā́m̐ ávase huve vaḥ ǁ

Samhita Transcription Nonaccented

dhṛtavratā ādityā iṣirā āre matkarta rahasūrivāgaḥ ǀ

śṛṇvato vo varuṇa mitra devā bhadrasya vidvām̐ avase huve vaḥ ǁ

Padapatha Devanagari Accented

धृत॑ऽव्रताः । आदि॑त्याः । इषि॑राः । आ॒रे । मत् । क॒र्त॒ । र॒ह॒सूःऽइ॑व । आगः॑ ।

शृ॒ण्व॒तः । वः॒ । वरु॑ण । मित्र॑ । देवाः॑ । भ॒द्रस्य॑ । वि॒द्वान् । अव॑से । हु॒वे॒ । वः॒ ॥

Padapatha Devanagari Nonaccented

धृतऽव्रताः । आदित्याः । इषिराः । आरे । मत् । कर्त । रहसूःऽइव । आगः ।

शृण्वतः । वः । वरुण । मित्र । देवाः । भद्रस्य । विद्वान् । अवसे । हुवे । वः ॥

Padapatha Transcription Accented

dhṛ́ta-vratāḥ ǀ ā́dityāḥ ǀ íṣirāḥ ǀ āré ǀ mát ǀ karta ǀ rahasū́ḥ-iva ǀ ā́gaḥ ǀ

śṛṇvatáḥ ǀ vaḥ ǀ váruṇa ǀ mítra ǀ dévāḥ ǀ bhadrásya ǀ vidvā́n ǀ ávase ǀ huve ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

dhṛta-vratāḥ ǀ ādityāḥ ǀ iṣirāḥ ǀ āre ǀ mat ǀ karta ǀ rahasūḥ-iva ǀ āgaḥ ǀ

śṛṇvataḥ ǀ vaḥ ǀ varuṇa ǀ mitra ǀ devāḥ ǀ bhadrasya ǀ vidvān ǀ avase ǀ huve ǀ vaḥ ǁ

02.029.02   (Mandala. Sukta. Rik)

2.7.11.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं दे॑वाः॒ प्रम॑तिर्यू॒यमोजो॑ यू॒यं द्वेषां॑सि सनु॒तर्यु॑योत ।

अ॒भि॒क्ष॒त्तारो॑ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ॥

Samhita Devanagari Nonaccented

यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत ।

अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥

Samhita Transcription Accented

yūyám devāḥ prámatiryūyámójo yūyám dvéṣāṃsi sanutáryuyota ǀ

abhikṣattā́ro abhí ca kṣámadhvamadyā́ ca no mṛḷáyatāparám ca ǁ

Samhita Transcription Nonaccented

yūyam devāḥ pramatiryūyamojo yūyam dveṣāṃsi sanutaryuyota ǀ

abhikṣattāro abhi ca kṣamadhvamadyā ca no mṛḷayatāparam ca ǁ

Padapatha Devanagari Accented

यू॒यम् । दे॒वाः॒ । प्रऽम॑तिः । यू॒यम् । ओजः॑ । यू॒यम् । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ ।

अ॒भि॒ऽक्ष॒त्तारः॑ । अ॒भि । च॒ । क्षम॑ध्वम् । अ॒द्य । च॒ । नः॒ । मृ॒ळय॑त । अ॒प॒रम् । च॒ ॥

Padapatha Devanagari Nonaccented

यूयम् । देवाः । प्रऽमतिः । यूयम् । ओजः । यूयम् । द्वेषांसि । सनुतः । युयोत ।

अभिऽक्षत्तारः । अभि । च । क्षमध्वम् । अद्य । च । नः । मृळयत । अपरम् । च ॥

Padapatha Transcription Accented

yūyám ǀ devāḥ ǀ prá-matiḥ ǀ yūyám ǀ ójaḥ ǀ yūyám ǀ dvéṣāṃsi ǀ sanutáḥ ǀ yuyota ǀ

abhi-kṣattā́raḥ ǀ abhí ǀ ca ǀ kṣámadhvam ǀ adyá ǀ ca ǀ naḥ ǀ mṛḷáyata ǀ aparám ǀ ca ǁ

Padapatha Transcription Nonaccented

yūyam ǀ devāḥ ǀ pra-matiḥ ǀ yūyam ǀ ojaḥ ǀ yūyam ǀ dveṣāṃsi ǀ sanutaḥ ǀ yuyota ǀ

abhi-kṣattāraḥ ǀ abhi ǀ ca ǀ kṣamadhvam ǀ adya ǀ ca ǀ naḥ ǀ mṛḷayata ǀ aparam ǀ ca ǁ

02.029.03   (Mandala. Sukta. Rik)

2.7.11.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने॑न वसव॒ आप्ये॑न ।

यू॒यं नो॑ मित्रावरुणादिते च स्व॒स्तिमिं॑द्रामरुतो दधात ॥

Samhita Devanagari Nonaccented

किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।

यूयं नो मित्रावरुणादिते च स्वस्तिमिंद्रामरुतो दधात ॥

Samhita Transcription Accented

kímū nú vaḥ kṛṇavāmā́pareṇa kím sánena vasava ā́pyena ǀ

yūyám no mitrāvaruṇādite ca svastímindrāmaruto dadhāta ǁ

Samhita Transcription Nonaccented

kimū nu vaḥ kṛṇavāmāpareṇa kim sanena vasava āpyena ǀ

yūyam no mitrāvaruṇādite ca svastimindrāmaruto dadhāta ǁ

Padapatha Devanagari Accented

किम् । ऊं॒ इति॑ । नु । वः॒ । कृ॒ण॒वा॒म॒ । अप॑रेण । किम् । सने॑न । व॒स॒वः॒ । आप्ये॑न ।

यू॒यम् । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । अ॒दि॒ते॒ । च॒ । स्व॒स्तिम् । इ॒न्द्रा॒म॒रु॒तः॒ । द॒धा॒त॒ ॥

Padapatha Devanagari Nonaccented

किम् । ऊं इति । नु । वः । कृणवाम । अपरेण । किम् । सनेन । वसवः । आप्येन ।

यूयम् । नः । मित्रावरुणा । अदिते । च । स्वस्तिम् । इन्द्रामरुतः । दधात ॥

Padapatha Transcription Accented

kím ǀ ūṃ íti ǀ nú ǀ vaḥ ǀ kṛṇavāma ǀ ápareṇa ǀ kím ǀ sánena ǀ vasavaḥ ǀ ā́pyena ǀ

yūyám ǀ naḥ ǀ mitrāvaruṇā ǀ adite ǀ ca ǀ svastím ǀ indrāmarutaḥ ǀ dadhāta ǁ

Padapatha Transcription Nonaccented

kim ǀ ūṃ iti ǀ nu ǀ vaḥ ǀ kṛṇavāma ǀ apareṇa ǀ kim ǀ sanena ǀ vasavaḥ ǀ āpyena ǀ

yūyam ǀ naḥ ǀ mitrāvaruṇā ǀ adite ǀ ca ǀ svastim ǀ indrāmarutaḥ ǀ dadhāta ǁ

02.029.04   (Mandala. Sukta. Rik)

2.7.11.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒ये दे॑वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्यं॑ ।

मा वो॒ रथो॑ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ॥

Samhita Devanagari Nonaccented

हये देवा यूयमिदापयः स्थ ते मृळत नाधमानाय मह्यं ।

मा वो रथो मध्यमवाळृते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥

Samhita Transcription Accented

hayé devā yūyámídāpáyaḥ stha té mṛḷata nā́dhamānāya máhyam ǀ

mā́ vo rátho madhyamavā́ḷṛté bhūnmā́ yuṣmā́vatsvāpíṣu śramiṣma ǁ

Samhita Transcription Nonaccented

haye devā yūyamidāpayaḥ stha te mṛḷata nādhamānāya mahyam ǀ

mā vo ratho madhyamavāḷṛte bhūnmā yuṣmāvatsvāpiṣu śramiṣma ǁ

Padapatha Devanagari Accented

ह॒ये । दे॒वाः॒ । यू॒यम् । इत् । आ॒पयः॑ । स्थ॒ । ते । मृ॒ळ॒त॒ । नाध॑मानाय । मह्य॑म् ।

मा । वः॒ । रथः॑ । म॒ध्य॒म॒ऽवाट् । ऋ॒ते । भू॒त् । मा । यु॒ष्माव॑त्ऽसु । आ॒पिषु॑ । श्र॒मि॒ष्म॒ ॥

Padapatha Devanagari Nonaccented

हये । देवाः । यूयम् । इत् । आपयः । स्थ । ते । मृळत । नाधमानाय । मह्यम् ।

मा । वः । रथः । मध्यमऽवाट् । ऋते । भूत् । मा । युष्मावत्ऽसु । आपिषु । श्रमिष्म ॥

Padapatha Transcription Accented

hayé ǀ devāḥ ǀ yūyám ǀ ít ǀ āpáyaḥ ǀ stha ǀ té ǀ mṛḷata ǀ nā́dhamānāya ǀ máhyam ǀ

mā́ ǀ vaḥ ǀ ráthaḥ ǀ madhyama-vā́ṭ ǀ ṛté ǀ bhūt ǀ mā́ ǀ yuṣmā́vat-su ǀ āpíṣu ǀ śramiṣma ǁ

Padapatha Transcription Nonaccented

haye ǀ devāḥ ǀ yūyam ǀ it ǀ āpayaḥ ǀ stha ǀ te ǀ mṛḷata ǀ nādhamānāya ǀ mahyam ǀ

mā ǀ vaḥ ǀ rathaḥ ǀ madhyama-vāṭ ǀ ṛte ǀ bhūt ǀ mā ǀ yuṣmāvat-su ǀ āpiṣu ǀ śramiṣma ǁ

02.029.05   (Mandala. Sukta. Rik)

2.7.11.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र व॒ एको॑ मिमय॒ भूर्यागो॒ यन्मा॑ पि॒तेव॑ कित॒वं श॑शा॒स ।

आ॒रे पाशा॑ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ॥

Samhita Devanagari Nonaccented

प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास ।

आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥

Samhita Transcription Accented

prá va éko mimaya bhū́ryā́go yánmā pitéva kitavám śaśāsá ǀ

āré pā́śā āré aghā́ni devā mā́ mā́dhi putré vímiva grabhīṣṭa ǁ

Samhita Transcription Nonaccented

pra va eko mimaya bhūryāgo yanmā piteva kitavam śaśāsa ǀ

āre pāśā āre aghāni devā mā mādhi putre vimiva grabhīṣṭa ǁ

Padapatha Devanagari Accented

प्र । वः॒ । एकः॑ । मि॒म॒य॒ । भूरि॑ । आगः॑ । यत् । मा॒ । पि॒ताऽइ॑व । कि॒त॒वम् । श॒शा॒स ।

आ॒रे । पाशाः॑ । आ॒रे । अ॒घानि॑ । दे॒वाः॒ । मा । मा॒ । अधि॑ । पु॒त्रे । विम्ऽइ॑व । ग्र॒भी॒ष्ट॒ ॥

Padapatha Devanagari Nonaccented

प्र । वः । एकः । मिमय । भूरि । आगः । यत् । मा । पिताऽइव । कितवम् । शशास ।

आरे । पाशाः । आरे । अघानि । देवाः । मा । मा । अधि । पुत्रे । विम्ऽइव । ग्रभीष्ट ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ ékaḥ ǀ mimaya ǀ bhū́ri ǀ ā́gaḥ ǀ yát ǀ mā ǀ pitā́-iva ǀ kitavám ǀ śaśāsá ǀ

āré ǀ pā́śāḥ ǀ āré ǀ aghā́ni ǀ devāḥ ǀ mā́ ǀ mā ǀ ádhi ǀ putré ǀ vím-iva ǀ grabhīṣṭa ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ ekaḥ ǀ mimaya ǀ bhūri ǀ āgaḥ ǀ yat ǀ mā ǀ pitā-iva ǀ kitavam ǀ śaśāsa ǀ

āre ǀ pāśāḥ ǀ āre ǀ aghāni ǀ devāḥ ǀ mā ǀ mā ǀ adhi ǀ putre ǀ vim-iva ǀ grabhīṣṭa ǁ

02.029.06   (Mandala. Sukta. Rik)

2.7.11.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वांचो॑ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयं ।

त्राध्वं॑ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं॑ क॒र्ताद॑व॒पदो॑ यजत्राः ॥

Samhita Devanagari Nonaccented

अर्वांचो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयं ।

त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥

Samhita Transcription Accented

arvā́ñco adyā́ bhavatā yajatrā ā́ vo hā́rdi bháyamāno vyayeyam ǀ

trā́dhvam no devā nijúro vṛ́kasya trā́dhvam kartā́davapádo yajatrāḥ ǁ

Samhita Transcription Nonaccented

arvāñco adyā bhavatā yajatrā ā vo hārdi bhayamāno vyayeyam ǀ

trādhvam no devā nijuro vṛkasya trādhvam kartādavapado yajatrāḥ ǁ

Padapatha Devanagari Accented

अ॒र्वाञ्चः॑ । अ॒द्य । भ॒व॒त॒ । य॒ज॒त्राः॒ । आ । वः॒ । हार्दि॑ । भय॑मानः । व्य॒ये॒य॒म् ।

त्राध्व॑म् । नः॒ । दे॒वाः॒ । नि॒ऽजुरः॑ । वृक॑स्य । त्राध्व॑म् । क॒र्तात् । अ॒व॒ऽपदः॑ । य॒ज॒त्राः॒ ॥

Padapatha Devanagari Nonaccented

अर्वाञ्चः । अद्य । भवत । यजत्राः । आ । वः । हार्दि । भयमानः । व्ययेयम् ।

त्राध्वम् । नः । देवाः । निऽजुरः । वृकस्य । त्राध्वम् । कर्तात् । अवऽपदः । यजत्राः ॥

Padapatha Transcription Accented

arvā́ñcaḥ ǀ adyá ǀ bhavata ǀ yajatrāḥ ǀ ā́ ǀ vaḥ ǀ hā́rdi ǀ bháyamānaḥ ǀ vyayeyam ǀ

trā́dhvam ǀ naḥ ǀ devāḥ ǀ ni-júraḥ ǀ vṛ́kasya ǀ trā́dhvam ǀ kartā́t ǀ ava-pádaḥ ǀ yajatrāḥ ǁ

Padapatha Transcription Nonaccented

arvāñcaḥ ǀ adya ǀ bhavata ǀ yajatrāḥ ǀ ā ǀ vaḥ ǀ hārdi ǀ bhayamānaḥ ǀ vyayeyam ǀ

trādhvam ǀ naḥ ǀ devāḥ ǀ ni-juraḥ ǀ vṛkasya ǀ trādhvam ǀ kartāt ǀ ava-padaḥ ǀ yajatrāḥ ǁ

02.029.07   (Mandala. Sukta. Rik)

2.7.11.07    (Ashtaka. Adhyaya. Varga. Rik)

02.03.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

माहं म॒घोनो॑ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः ।

मा रा॒यो रा॑जन्त्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।

मा रायो राजन्त्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

mā́hám maghóno varuṇa priyásya bhūridā́vna ā́ vidam śū́namāpéḥ ǀ

mā́ rāyó rājantsuyámādáva sthām bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

māham maghono varuṇa priyasya bhūridāvna ā vidam śūnamāpeḥ ǀ

mā rāyo rājantsuyamādava sthām bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

मा । अ॒हम् । म॒घोनः॑ । व॒रु॒ण॒ । प्रि॒यस्य॑ । भू॒रि॒ऽदाव्नः॑ । आ । वि॒द॒म् । शून॑म् । आ॒पेः ।

मा । रा॒यः । रा॒ज॒न् । सु॒ऽयमा॑त् । अव॑ । स्था॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

मा । अहम् । मघोनः । वरुण । प्रियस्य । भूरिऽदाव्नः । आ । विदम् । शूनम् । आपेः ।

मा । रायः । राजन् । सुऽयमात् । अव । स्थाम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

mā́ ǀ ahám ǀ maghónaḥ ǀ varuṇa ǀ priyásya ǀ bhūri-dā́vnaḥ ǀ ā́ ǀ vidam ǀ śū́nam ǀ āpéḥ ǀ

mā́ ǀ rāyáḥ ǀ rājan ǀ su-yámāt ǀ áva ǀ sthām ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

mā ǀ aham ǀ maghonaḥ ǀ varuṇa ǀ priyasya ǀ bhūri-dāvnaḥ ǀ ā ǀ vidam ǀ śūnam ǀ āpeḥ ǀ

mā ǀ rāyaḥ ǀ rājan ǀ su-yamāt ǀ ava ǀ sthām ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ