SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 30

 

1. Info

To:    1: indra, savitṛ;
2, 3, 5, 7, 10: indra;
4: indra, bṛhaspati;
6: indra, soma;
8: sarasvatī (a), indra (b);
9: bṛhaspati;
11: maruts
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (4-7, 9); bhurikpaṅkti (1, 3); nicṛttriṣṭup (2, 8); virāṭtrisṭup (10); bhuriktriṣṭup (11)

2nd set of styles: triṣṭubh (1-10); jagatī (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.030.01   (Mandala. Sukta. Rik)

2.7.12.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इंद्रा॑याहि॒घ्ने न र॑मंत॒ आपः॑ ।

अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसां ॥

Samhita Devanagari Nonaccented

ऋतं देवाय कृण्वते सवित्र इंद्रायाहिघ्ने न रमंत आपः ।

अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसां ॥

Samhita Transcription Accented

ṛtám devā́ya kṛṇvaté savitrá índrāyāhighné ná ramanta ā́paḥ ǀ

áharaharyātyaktúrapā́m kíyātyā́ prathamáḥ sárga āsām ǁ

Samhita Transcription Nonaccented

ṛtam devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ ǀ

aharaharyātyakturapām kiyātyā prathamaḥ sarga āsām ǁ

Padapatha Devanagari Accented

ऋ॒तम् । दे॒वाय॑ । कृ॒ण्व॒ते । स॒वि॒त्रे । इन्द्रा॑य । अ॒हि॒ऽघ्ने । न । र॒म॒न्ते॒ । आपः॑ ।

अहः॑ऽअहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय॑ति । आ । प्र॒थ॒मः । सर्गः॑ । आ॒सा॒म् ॥

Padapatha Devanagari Nonaccented

ऋतम् । देवाय । कृण्वते । सवित्रे । इन्द्राय । अहिऽघ्ने । न । रमन्ते । आपः ।

अहःऽअहः । याति । अक्तुः । अपाम् । कियति । आ । प्रथमः । सर्गः । आसाम् ॥

Padapatha Transcription Accented

ṛtám ǀ devā́ya ǀ kṛṇvaté ǀ savitré ǀ índrāya ǀ ahi-ghné ǀ ná ǀ ramante ǀ ā́paḥ ǀ

áhaḥ-ahaḥ ǀ yāti ǀ aktúḥ ǀ apā́m ǀ kíyati ǀ ā́ ǀ prathamáḥ ǀ sárgaḥ ǀ āsām ǁ

Padapatha Transcription Nonaccented

ṛtam ǀ devāya ǀ kṛṇvate ǀ savitre ǀ indrāya ǀ ahi-ghne ǀ na ǀ ramante ǀ āpaḥ ǀ

ahaḥ-ahaḥ ǀ yāti ǀ aktuḥ ǀ apām ǀ kiyati ǀ ā ǀ prathamaḥ ǀ sargaḥ ǀ āsām ǁ

02.030.02   (Mandala. Sukta. Rik)

2.7.12.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच ।

प॒थो रदं॑ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो यं॒त्यर्थं॑ ॥

Samhita Devanagari Nonaccented

यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।

पथो रदंतीरनु जोषमस्मै दिवेदिवे धुनयो यंत्यर्थं ॥

Samhita Transcription Accented

yó vṛtrā́ya sínamátrā́bhariṣyatprá tám jánitrī vidúṣa uvāca ǀ

pathó rádantīránu jóṣamasmai divédive dhúnayo yantyártham ǁ

Samhita Transcription Nonaccented

yo vṛtrāya sinamatrābhariṣyatpra tam janitrī viduṣa uvāca ǀ

patho radantīranu joṣamasmai divedive dhunayo yantyartham ǁ

Padapatha Devanagari Accented

यः । वृ॒त्राय॑ । सिन॑म् । अत्र॑ । अभ॑रिष्यत् । प्र । तम् । जनि॑त्री । वि॒दुषे॑ । उ॒वा॒च॒ ।

प॒थः । रद॑न्तीः । अनु॑ । जोष॑म् । अ॒स्मै॒ । दि॒वेऽदि॑वे । धुन॑यः । य॒न्ति॒ । अर्थ॑म् ॥

Padapatha Devanagari Nonaccented

यः । वृत्राय । सिनम् । अत्र । अभरिष्यत् । प्र । तम् । जनित्री । विदुषे । उवाच ।

पथः । रदन्तीः । अनु । जोषम् । अस्मै । दिवेऽदिवे । धुनयः । यन्ति । अर्थम् ॥

Padapatha Transcription Accented

yáḥ ǀ vṛtrā́ya ǀ sínam ǀ átra ǀ ábhariṣyat ǀ prá ǀ tám ǀ jánitrī ǀ vidúṣe ǀ uvāca ǀ

patháḥ ǀ rádantīḥ ǀ ánu ǀ jóṣam ǀ asmai ǀ divé-dive ǀ dhúnayaḥ ǀ yanti ǀ ártham ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ vṛtrāya ǀ sinam ǀ atra ǀ abhariṣyat ǀ pra ǀ tam ǀ janitrī ǀ viduṣe ǀ uvāca ǀ

pathaḥ ǀ radantīḥ ǀ anu ǀ joṣam ǀ asmai ǀ dive-dive ǀ dhunayaḥ ǀ yanti ǀ artham ǁ

02.030.03   (Mandala. Sukta. Rik)

2.7.12.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो ह्यस्था॒दध्यं॒तरि॒क्षेऽधा॑ वृ॒त्राय॒ प्र व॒धं ज॑भार ।

मिहं॒ वसा॑न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिंद्रः॑ ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो ह्यस्थादध्यंतरिक्षेऽधा वृत्राय प्र वधं जभार ।

मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिंद्रः ॥

Samhita Transcription Accented

ūrdhvó hyásthādádhyantárikṣé’dhā vṛtrā́ya prá vadhám jabhāra ǀ

míham vásāna úpa hī́mádudrottigmā́yudho ajayacchátrumíndraḥ ǁ

Samhita Transcription Nonaccented

ūrdhvo hyasthādadhyantarikṣe’dhā vṛtrāya pra vadham jabhāra ǀ

miham vasāna upa hīmadudrottigmāyudho ajayacchatrumindraḥ ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । हि । अस्था॑त् । अधि॑ । अ॒न्तरि॑क्षे । अध॑ । वृ॒त्राय॑ । प्र । व॒धम् । ज॒भा॒र॒ ।

मिह॑म् । वसा॑नः । उप॑ । हि । ई॒म् । अदु॑द्रोत् । ति॒ग्मऽआ॑युधः । अ॒ज॒य॒त् । शत्रु॑म् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । हि । अस्थात् । अधि । अन्तरिक्षे । अध । वृत्राय । प्र । वधम् । जभार ।

मिहम् । वसानः । उप । हि । ईम् । अदुद्रोत् । तिग्मऽआयुधः । अजयत् । शत्रुम् । इन्द्रः ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ hí ǀ ásthāt ǀ ádhi ǀ antárikṣe ǀ ádha ǀ vṛtrā́ya ǀ prá ǀ vadhám ǀ jabhāra ǀ

míham ǀ vásānaḥ ǀ úpa ǀ hí ǀ īm ǀ ádudrot ǀ tigmá-āyudhaḥ ǀ ajayat ǀ śátrum ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ hi ǀ asthāt ǀ adhi ǀ antarikṣe ǀ adha ǀ vṛtrāya ǀ pra ǀ vadham ǀ jabhāra ǀ

miham ǀ vasānaḥ ǀ upa ǀ hi ǀ īm ǀ adudrot ǀ tigma-āyudhaḥ ǀ ajayat ǀ śatrum ǀ indraḥ ǁ

02.030.04   (Mandala. Sukta. Rik)

2.7.12.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते॒ तपु॒षाश्ने॑व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् ।

यथा॑ ज॒घंथ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिंद्र ॥

Samhita Devanagari Nonaccented

बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।

यथा जघंथ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिंद्र ॥

Samhita Transcription Accented

bṛ́haspate tápuṣā́śneva vidhya vṛ́kadvaraso ásurasya vīrā́n ǀ

yáthā jaghántha dhṛṣatā́ purā́ cidevā́ jahi śátrumasmā́kamindra ǁ

Samhita Transcription Nonaccented

bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān ǀ

yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra ǁ

Padapatha Devanagari Accented

बृह॑स्पते । तपु॑षा । अश्ना॑ऽइव । वि॒ध्य॒ । वृक॑ऽद्वरसः । असु॑रस्य । वी॒रान् ।

यथा॑ । ज॒घन्थ॑ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु॑म् । अ॒स्माक॑म् । इ॒न्द्र॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पते । तपुषा । अश्नाऽइव । विध्य । वृकऽद्वरसः । असुरस्य । वीरान् ।

यथा । जघन्थ । धृषता । पुरा । चित् । एव । जहि । शत्रुम् । अस्माकम् । इन्द्र ॥

Padapatha Transcription Accented

bṛ́haspate ǀ tápuṣā ǀ áśnā-iva ǀ vidhya ǀ vṛ́ka-dvarasaḥ ǀ ásurasya ǀ vīrā́n ǀ

yáthā ǀ jaghántha ǀ dhṛṣatā́ ǀ purā́ ǀ cit ǀ evá ǀ jahi ǀ śátrum ǀ asmā́kam ǀ indra ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ tapuṣā ǀ aśnā-iva ǀ vidhya ǀ vṛka-dvarasaḥ ǀ asurasya ǀ vīrān ǀ

yathā ǀ jaghantha ǀ dhṛṣatā ǀ purā ǀ cit ǀ eva ǀ jahi ǀ śatrum ǀ asmākam ǀ indra ǁ

02.030.05   (Mandala. Sukta. Rik)

2.7.12.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ क्षिप दि॒वो अश्मा॑नमु॒च्चा येन॒ शत्रुं॑ मंदसा॒नो नि॒जूर्वाः॑ ।

तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे॑र॒स्माँ अ॒र्धं कृ॑णुतादिंद्र॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मंदसानो निजूर्वाः ।

तोकस्य सातौ तनयस्य भूरेरस्माँ अर्धं कृणुतादिंद्र गोनां ॥

Samhita Transcription Accented

áva kṣipa divó áśmānamuccā́ yéna śátrum mandasānó nijū́rvāḥ ǀ

tokásya sātáu tánayasya bhū́rerasmā́m̐ ardhám kṛṇutādindra gónām ǁ

Samhita Transcription Nonaccented

ava kṣipa divo aśmānamuccā yena śatrum mandasāno nijūrvāḥ ǀ

tokasya sātau tanayasya bhūrerasmām̐ ardham kṛṇutādindra gonām ǁ

Padapatha Devanagari Accented

अव॑ । क्षि॒प॒ । दि॒वः । अश्मा॑नम् । उ॒च्चा । येन॑ । शत्रु॑म् । म॒न्द॒सा॒नः । नि॒ऽजूर्वाः॑ ।

तो॒कस्य॑ । सा॒तौ । तन॑यस्य । भूरेः॑ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना॑म् ॥

Padapatha Devanagari Nonaccented

अव । क्षिप । दिवः । अश्मानम् । उच्चा । येन । शत्रुम् । मन्दसानः । निऽजूर्वाः ।

तोकस्य । सातौ । तनयस्य । भूरेः । अस्मान् । अर्धम् । कृणुतात् । इन्द्र । गोनाम् ॥

Padapatha Transcription Accented

áva ǀ kṣipa ǀ diváḥ ǀ áśmānam ǀ uccā́ ǀ yéna ǀ śátrum ǀ mandasānáḥ ǀ ni-jū́rvāḥ ǀ

tokásya ǀ sātáu ǀ tánayasya ǀ bhū́reḥ ǀ asmā́n ǀ ardhám ǀ kṛṇutāt ǀ indra ǀ gónām ǁ

Padapatha Transcription Nonaccented

ava ǀ kṣipa ǀ divaḥ ǀ aśmānam ǀ uccā ǀ yena ǀ śatrum ǀ mandasānaḥ ǀ ni-jūrvāḥ ǀ

tokasya ǀ sātau ǀ tanayasya ǀ bhūreḥ ǀ asmān ǀ ardham ǀ kṛṇutāt ǀ indra ǀ gonām ǁ

02.030.06   (Mandala. Sukta. Rik)

2.7.13.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र हि क्रतुं॑ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ ।

इंद्रा॑सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे॑ कृणुतमु लो॒कं ॥

Samhita Devanagari Nonaccented

प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।

इंद्रासोमा युवमस्माँ अविष्टमस्मिन्भयस्थे कृणुतमु लोकं ॥

Samhita Transcription Accented

prá hí krátum vṛhátho yám vanuthó radhrásya stho yájamānasya codáu ǀ

índrāsomā yuvámasmā́m̐ aviṣṭamasmínbhayásthe kṛṇutamu lokám ǁ

Samhita Transcription Nonaccented

pra hi kratum vṛhatho yam vanutho radhrasya stho yajamānasya codau ǀ

indrāsomā yuvamasmām̐ aviṣṭamasminbhayasthe kṛṇutamu lokam ǁ

Padapatha Devanagari Accented

प्र । हि । क्रतु॑म् । वृ॒हथः॑ । यम् । व॒नु॒थः । र॒ध्रस्य॑ । स्थः॒ । यज॑मानस्य । चो॒दौ ।

इन्द्रा॑सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒यऽस्थे॑ । कृ॒णु॒त॒म् । ऊं॒ इति॑ । लो॒कम् ॥

Padapatha Devanagari Nonaccented

प्र । हि । क्रतुम् । वृहथः । यम् । वनुथः । रध्रस्य । स्थः । यजमानस्य । चोदौ ।

इन्द्रासोमा । युवम् । अस्मान् । अविष्टम् । अस्मिन् । भयऽस्थे । कृणुतम् । ऊं इति । लोकम् ॥

Padapatha Transcription Accented

prá ǀ hí ǀ krátum ǀ vṛháthaḥ ǀ yám ǀ vanutháḥ ǀ radhrásya ǀ sthaḥ ǀ yájamānasya ǀ codáu ǀ

índrāsomā ǀ yuvám ǀ asmā́n ǀ aviṣṭam ǀ asmín ǀ bhayá-sthe ǀ kṛṇutam ǀ ūṃ íti ǀ lokám ǁ

Padapatha Transcription Nonaccented

pra ǀ hi ǀ kratum ǀ vṛhathaḥ ǀ yam ǀ vanuthaḥ ǀ radhrasya ǀ sthaḥ ǀ yajamānasya ǀ codau ǀ

indrāsomā ǀ yuvam ǀ asmān ǀ aviṣṭam ǀ asmin ǀ bhaya-sthe ǀ kṛṇutam ǀ ūṃ iti ǀ lokam ǁ

02.030.07   (Mandala. Sukta. Rik)

2.7.13.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न मा॑ तम॒न्न श्र॑म॒न्नोत तं॑द्र॒न्न वो॑चाम॒ मा सु॑नो॒तेति॒ सोमं॑ ।

यो मे॑ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा॑ सु॒न्वंत॒मुप॒ गोभि॒राय॑त् ॥

Samhita Devanagari Nonaccented

न मा तमन्न श्रमन्नोत तंद्रन्न वोचाम मा सुनोतेति सोमं ।

यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वंतमुप गोभिरायत् ॥

Samhita Transcription Accented

ná mā tamanná śramannótá tandranná vocāma mā́ sunotéti sómam ǀ

yó me pṛṇā́dyó dádadyó nibódhādyó mā sunvántamúpa góbhirā́yat ǁ

Samhita Transcription Nonaccented

na mā tamanna śramannota tandranna vocāma mā sunoteti somam ǀ

yo me pṛṇādyo dadadyo nibodhādyo mā sunvantamupa gobhirāyat ǁ

Padapatha Devanagari Accented

न । मा॒ । त॒म॒त् । न । श्र॒म॒त् । न । उ॒त । त॒न्द्र॒त् । न । वो॒चा॒म॒ । मा । सु॒नो॒त॒ । इति॑ । सोम॑म् ।

यः । मे॒ । पृ॒णात् । यः । दद॑त् । यः । नि॒ऽबोधा॑त् । यः । मा॒ । सु॒न्वन्त॑म् । उप॑ । गोभिः॑ । आ । अय॑त् ॥

Padapatha Devanagari Nonaccented

न । मा । तमत् । न । श्रमत् । न । उत । तन्द्रत् । न । वोचाम । मा । सुनोत । इति । सोमम् ।

यः । मे । पृणात् । यः । ददत् । यः । निऽबोधात् । यः । मा । सुन्वन्तम् । उप । गोभिः । आ । अयत् ॥

Padapatha Transcription Accented

ná ǀ mā ǀ tamat ǀ ná ǀ śramat ǀ ná ǀ utá ǀ tandrat ǀ ná ǀ vocāma ǀ mā́ ǀ sunota ǀ íti ǀ sómam ǀ

yáḥ ǀ me ǀ pṛṇā́t ǀ yáḥ ǀ dádat ǀ yáḥ ǀ ni-bódhāt ǀ yáḥ ǀ mā ǀ sunvántam ǀ úpa ǀ góbhiḥ ǀ ā́ ǀ áyat ǁ

Padapatha Transcription Nonaccented

na ǀ mā ǀ tamat ǀ na ǀ śramat ǀ na ǀ uta ǀ tandrat ǀ na ǀ vocāma ǀ mā ǀ sunota ǀ iti ǀ somam ǀ

yaḥ ǀ me ǀ pṛṇāt ǀ yaḥ ǀ dadat ǀ yaḥ ǀ ni-bodhāt ǀ yaḥ ǀ mā ǀ sunvantam ǀ upa ǀ gobhiḥ ǀ ā ǀ ayat ǁ

02.030.08   (Mandala. Sukta. Rik)

2.7.13.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे॑षि॒ शत्रू॑न् ।

त्यं चि॒च्छर्धं॑तं तविषी॒यमा॑ण॒मिंद्रो॑ हंति वृष॒भं शंडि॑कानां ॥

Samhita Devanagari Nonaccented

सरस्वति त्वमस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।

त्यं चिच्छर्धंतं तविषीयमाणमिंद्रो हंति वृषभं शंडिकानां ॥

Samhita Transcription Accented

sárasvati tvámasmā́m̐ aviḍḍhi marútvatī dhṛṣatī́ jeṣi śátrūn ǀ

tyám cicchárdhantam taviṣīyámāṇamíndro hanti vṛṣabhám śáṇḍikānām ǁ

Samhita Transcription Nonaccented

sarasvati tvamasmām̐ aviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn ǀ

tyam cicchardhantam taviṣīyamāṇamindro hanti vṛṣabham śaṇḍikānām ǁ

Padapatha Devanagari Accented

सर॑स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व॑ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू॑न् ।

त्यम् । चि॒त् । शर्ध॑न्तम् । त॒वि॒षी॒ऽयमा॑णम् । इन्द्रः॑ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि॑कानाम् ॥

Padapatha Devanagari Nonaccented

सरस्वति । त्वम् । अस्मान् । अविड्ढि । मरुत्वती । धृषती । जेषि । शत्रून् ।

त्यम् । चित् । शर्धन्तम् । तविषीऽयमाणम् । इन्द्रः । हन्ति । वृषभम् । शण्डिकानाम् ॥

Padapatha Transcription Accented

sárasvati ǀ tvám ǀ asmā́n ǀ aviḍḍhi ǀ marútvatī ǀ dhṛṣatī́ ǀ jeṣi ǀ śátrūn ǀ

tyám ǀ cit ǀ śárdhantam ǀ taviṣī-yámāṇam ǀ índraḥ ǀ hanti ǀ vṛṣabhám ǀ śáṇḍikānām ǁ

Padapatha Transcription Nonaccented

sarasvati ǀ tvam ǀ asmān ǀ aviḍḍhi ǀ marutvatī ǀ dhṛṣatī ǀ jeṣi ǀ śatrūn ǀ

tyam ǀ cit ǀ śardhantam ǀ taviṣī-yamāṇam ǀ indraḥ ǀ hanti ǀ vṛṣabham ǀ śaṇḍikānām ǁ

02.030.09   (Mandala. Sukta. Rik)

2.7.13.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नः॒ सनु॑त्य उ॒त वा॑ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य ।

बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रूं॑द्रु॒हे रीषं॑तं॒ परि॑ धेहि राजन् ॥

Samhita Devanagari Nonaccented

यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।

बृहस्पत आयुधैर्जेषि शत्रूंद्रुहे रीषंतं परि धेहि राजन् ॥

Samhita Transcription Accented

yó naḥ sánutya utá vā jighatnúrabhikhyā́ya tám tigiténa vidhya ǀ

bṛ́haspata ā́yudhairjeṣi śátrūndruhé rī́ṣantam pári dhehi rājan ǁ

Samhita Transcription Nonaccented

yo naḥ sanutya uta vā jighatnurabhikhyāya tam tigitena vidhya ǀ

bṛhaspata āyudhairjeṣi śatrūndruhe rīṣantam pari dhehi rājan ǁ

Padapatha Devanagari Accented

यः । नः॒ । सनु॑त्यः । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒ऽख्याय॑ । तम् । ति॒गि॒तेन॑ । वि॒ध्य॒ ।

बृह॑स्पते । आयु॑धैः । जे॒षि॒ । शत्रू॑न् । द्रु॒हे । रिष॑न्तम् । परि॑ । धे॒हि॒ । रा॒ज॒न् ॥

Padapatha Devanagari Nonaccented

यः । नः । सनुत्यः । उत । वा । जिघत्नुः । अभिऽख्याय । तम् । तिगितेन । विध्य ।

बृहस्पते । आयुधैः । जेषि । शत्रून् । द्रुहे । रिषन्तम् । परि । धेहि । राजन् ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ sánutyaḥ ǀ utá ǀ vā ǀ jighatnúḥ ǀ abhi-khyā́ya ǀ tám ǀ tigiténa ǀ vidhya ǀ

bṛ́haspate ǀ ā́yudhaiḥ ǀ jeṣi ǀ śátrūn ǀ druhé ǀ ríṣantam ǀ pári ǀ dhehi ǀ rājan ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ sanutyaḥ ǀ uta ǀ vā ǀ jighatnuḥ ǀ abhi-khyāya ǀ tam ǀ tigitena ǀ vidhya ǀ

bṛhaspate ǀ āyudhaiḥ ǀ jeṣi ǀ śatrūn ǀ druhe ǀ riṣantam ǀ pari ǀ dhehi ǀ rājan ǁ

02.030.10   (Mandala. Sukta. Rik)

2.7.13.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माके॑भिः॒ सत्व॑भिः शूर॒ शूरै॑र्वी॒र्या॑ कृधि॒ यानि॑ ते॒ कर्त्वा॑नि ।

ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू॑नि ॥

Samhita Devanagari Nonaccented

अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।

ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥

Samhita Transcription Accented

asmā́kebhiḥ sátvabhiḥ śūra śū́rairvīryā́ kṛdhi yā́ni te kártvāni ǀ

jyógabhūvannánudhūpitāso hatvī́ téṣāmā́ bharā no vásūni ǁ

Samhita Transcription Nonaccented

asmākebhiḥ satvabhiḥ śūra śūrairvīryā kṛdhi yāni te kartvāni ǀ

jyogabhūvannanudhūpitāso hatvī teṣāmā bharā no vasūni ǁ

Padapatha Devanagari Accented

अ॒स्माके॑भिः । सत्व॑ऽभिः । शू॒र॒ । शूरैः॑ । वी॒र्या॑ । कृ॒धि॒ । यानि॑ । ते॒ । कर्त्वा॑नि ।

ज्योक् । अ॒भू॒व॒न् । अनु॑ऽधूपितासः । ह॒त्वी । तेषा॑म् । आ । भ॒र॒ । नः॒ । वसू॑नि ॥

Padapatha Devanagari Nonaccented

अस्माकेभिः । सत्वऽभिः । शूर । शूरैः । वीर्या । कृधि । यानि । ते । कर्त्वानि ।

ज्योक् । अभूवन् । अनुऽधूपितासः । हत्वी । तेषाम् । आ । भर । नः । वसूनि ॥

Padapatha Transcription Accented

asmā́kebhiḥ ǀ sátva-bhiḥ ǀ śūra ǀ śū́raiḥ ǀ vīryā́ ǀ kṛdhi ǀ yā́ni ǀ te ǀ kártvāni ǀ

jyók ǀ abhūvan ǀ ánu-dhūpitāsaḥ ǀ hatvī́ ǀ téṣām ǀ ā́ ǀ bhara ǀ naḥ ǀ vásūni ǁ

Padapatha Transcription Nonaccented

asmākebhiḥ ǀ satva-bhiḥ ǀ śūra ǀ śūraiḥ ǀ vīryā ǀ kṛdhi ǀ yāni ǀ te ǀ kartvāni ǀ

jyok ǀ abhūvan ǀ anu-dhūpitāsaḥ ǀ hatvī ǀ teṣām ǀ ā ǀ bhara ǀ naḥ ǀ vasūni ǁ

02.030.11   (Mandala. Sukta. Rik)

2.7.13.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जनं॑ ।

यथा॑ र॒यिं सर्व॑वीरं॒ नशा॑महा अपत्य॒साचं॒ श्रुत्यं॑ दि॒वेदि॑वे ॥

Samhita Devanagari Nonaccented

तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनं ।

यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥

Samhita Transcription Accented

tám vaḥ śárdham mā́rutam sumnayúrgirópa bruve námasā dáivyam jánam ǀ

yáthā rayím sárvavīram náśāmahā apatyasā́cam śrútyam divédive ǁ

Samhita Transcription Nonaccented

tam vaḥ śardham mārutam sumnayurgiropa bruve namasā daivyam janam ǀ

yathā rayim sarvavīram naśāmahā apatyasācam śrutyam divedive ǁ

Padapatha Devanagari Accented

तम् । वः॒ । शर्ध॑म् । मारु॑तम् । सु॒म्न॒ऽयुः । गि॒रा । उप॑ । ब्रु॒वे॒ । नम॑सा । दैव्य॑म् । जन॑म् ।

यथा॑ । र॒यिम् । सर्व॑ऽवीरम् । नशा॑महै । अ॒प॒त्य॒ऽसाच॑म् । श्रुत्य॑म् । दि॒वेऽदि॑वे ॥

Padapatha Devanagari Nonaccented

तम् । वः । शर्धम् । मारुतम् । सुम्नऽयुः । गिरा । उप । ब्रुवे । नमसा । दैव्यम् । जनम् ।

यथा । रयिम् । सर्वऽवीरम् । नशामहै । अपत्यऽसाचम् । श्रुत्यम् । दिवेऽदिवे ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ śárdham ǀ mā́rutam ǀ sumna-yúḥ ǀ girā́ ǀ úpa ǀ bruve ǀ námasā ǀ dáivyam ǀ jánam ǀ

yáthā ǀ rayím ǀ sárva-vīram ǀ náśāmahai ǀ apatya-sā́cam ǀ śrútyam ǀ divé-dive ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ śardham ǀ mārutam ǀ sumna-yuḥ ǀ girā ǀ upa ǀ bruve ǀ namasā ǀ daivyam ǀ janam ǀ

yathā ǀ rayim ǀ sarva-vīram ǀ naśāmahai ǀ apatya-sācam ǀ śrutyam ǀ dive-dive ǁ