SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 31

 

1. Info

To:    1: mitra, varuṇa;
2-4, 6, 7: viśvedevās;
5: divaḥ, pṛthivī
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: jagatī (1, 2, 4); virāṭjagatī (3); nicṛjjagatī (5); triṣṭup (6); paṅktiḥ (7)

2nd set of styles: jagatī (1-6); triṣṭubh (7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.031.01   (Mandala. Sukta. Rik)

2.7.14.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माकं॑ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।

प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी॑वंतो वन॒र्षदः॑ ॥

Samhita Devanagari Nonaccented

अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा ।

प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवंतो वनर्षदः ॥

Samhita Transcription Accented

asmā́kam mitrāvaruṇāvatam ráthamādityái rudráirvásubhiḥ sacābhúvā ǀ

prá yádváyo ná páptanvásmanaspári śravasyávo hṛ́ṣīvanto vanarṣádaḥ ǁ

Samhita Transcription Nonaccented

asmākam mitrāvaruṇāvatam rathamādityai rudrairvasubhiḥ sacābhuvā ǀ

pra yadvayo na paptanvasmanaspari śravasyavo hṛṣīvanto vanarṣadaḥ ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । मि॒त्रा॒व॒रु॒णा॒ । अ॒व॒त॒म् । रथ॑म् । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।

प्र । यत् । वयः॑ । न । पप्त॑न् । वस्म॑नः । परि॑ । श्र॒व॒स्यवः॑ । हृषी॑ऽवन्तः । व॒न॒ऽसदः॑ ॥

Padapatha Devanagari Nonaccented

अस्माकम् । मित्रावरुणा । अवतम् । रथम् । आदित्यैः । रुद्रैः । वसुऽभिः । सचाऽभुवा ।

प्र । यत् । वयः । न । पप्तन् । वस्मनः । परि । श्रवस्यवः । हृषीऽवन्तः । वनऽसदः ॥

Padapatha Transcription Accented

asmā́kam ǀ mitrāvaruṇā ǀ avatam ǀ rátham ǀ ādityáiḥ ǀ rudráiḥ ǀ vásu-bhiḥ ǀ sacā-bhúvā ǀ

prá ǀ yát ǀ váyaḥ ǀ ná ǀ páptan ǀ vásmanaḥ ǀ pári ǀ śravasyávaḥ ǀ hṛ́ṣī-vantaḥ ǀ vana-sádaḥ ǁ

Padapatha Transcription Nonaccented

asmākam ǀ mitrāvaruṇā ǀ avatam ǀ ratham ǀ ādityaiḥ ǀ rudraiḥ ǀ vasu-bhiḥ ǀ sacā-bhuvā ǀ

pra ǀ yat ǀ vayaḥ ǀ na ǀ paptan ǀ vasmanaḥ ǀ pari ǀ śravasyavaḥ ǀ hṛṣī-vantaḥ ǀ vana-sadaḥ ǁ

02.031.02   (Mandala. Sukta. Rik)

2.7.14.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं॑ देवासो अ॒भि वि॒क्षु वा॑ज॒युं ।

यदा॒शवः॒ पद्या॑भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जंघ॑नंत पा॒णिभिः॑ ॥

Samhita Devanagari Nonaccented

अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुं ।

यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जंघनंत पाणिभिः ॥

Samhita Transcription Accented

ádha smā na údavatā sajoṣaso rátham devāso abhí vikṣú vājayúm ǀ

yádāśávaḥ pádyābhistítrato rájaḥ pṛthivyā́ḥ sā́nau jáṅghananta pāṇíbhiḥ ǁ

Samhita Transcription Nonaccented

adha smā na udavatā sajoṣaso ratham devāso abhi vikṣu vājayum ǀ

yadāśavaḥ padyābhistitrato rajaḥ pṛthivyāḥ sānau jaṅghananta pāṇibhiḥ ǁ

Padapatha Devanagari Accented

अध॑ । स्म॒ । नः॒ । उत् । अ॒व॒त॒ । स॒ऽजो॒ष॒सः॒ । रथ॑म् । दे॒वा॒सः॒ । अ॒भि । वि॒क्षु । वा॒ज॒ऽयुम् ।

यत् । आ॒शवः॑ । पद्या॑भिः । तित्र॑तः । रजः॑ । पृ॒थि॒व्याः । सानौ॑ । जङ्घ॑नन्त । पा॒णिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

अध । स्म । नः । उत् । अवत । सऽजोषसः । रथम् । देवासः । अभि । विक्षु । वाजऽयुम् ।

यत् । आशवः । पद्याभिः । तित्रतः । रजः । पृथिव्याः । सानौ । जङ्घनन्त । पाणिऽभिः ॥

Padapatha Transcription Accented

ádha ǀ sma ǀ naḥ ǀ út ǀ avata ǀ sa-joṣasaḥ ǀ rátham ǀ devāsaḥ ǀ abhí ǀ vikṣú ǀ vāja-yúm ǀ

yát ǀ āśávaḥ ǀ pádyābhiḥ ǀ títrataḥ ǀ rájaḥ ǀ pṛthivyā́ḥ ǀ sā́nau ǀ jáṅghananta ǀ pāṇí-bhiḥ ǁ

Padapatha Transcription Nonaccented

adha ǀ sma ǀ naḥ ǀ ut ǀ avata ǀ sa-joṣasaḥ ǀ ratham ǀ devāsaḥ ǀ abhi ǀ vikṣu ǀ vāja-yum ǀ

yat ǀ āśavaḥ ǀ padyābhiḥ ǀ titrataḥ ǀ rajaḥ ǀ pṛthivyāḥ ǀ sānau ǀ jaṅghananta ǀ pāṇi-bhiḥ ǁ

02.031.03   (Mandala. Sukta. Rik)

2.7.14.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य न॒ इंद्रो॑ वि॒श्वच॑र्षणिर्दि॒वः शर्धे॑न॒ मारु॑तेन सु॒क्रतुः॑ ।

अनु॒ नु स्था॑त्यवृ॒काभि॑रू॒तिभी॒ रथं॑ म॒हे स॒नये॒ वाज॑सातये ॥

Samhita Devanagari Nonaccented

उत स्य न इंद्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः ।

अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥

Samhita Transcription Accented

utá syá na índro viśvácarṣaṇirdiváḥ śárdhena mā́rutena sukrátuḥ ǀ

ánu nú sthātyavṛkā́bhirūtíbhī rátham mahé sanáye vā́jasātaye ǁ

Samhita Transcription Nonaccented

uta sya na indro viśvacarṣaṇirdivaḥ śardhena mārutena sukratuḥ ǀ

anu nu sthātyavṛkābhirūtibhī ratham mahe sanaye vājasātaye ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । नः॒ । इन्द्रः॑ । वि॒श्वऽच॑र्षणिः । दि॒वः । शर्धे॑न । मारु॑तेन । सु॒ऽक्रतुः॑ ।

अनु॑ । नु । स्था॒ति॒ । अ॒वृ॒काभिः॑ । ऊ॒तिऽभिः॑ । रथ॑म् । म॒हे । स॒नये॑ । वाज॑ऽसातये ॥

Padapatha Devanagari Nonaccented

उत । स्यः । नः । इन्द्रः । विश्वऽचर्षणिः । दिवः । शर्धेन । मारुतेन । सुऽक्रतुः ।

अनु । नु । स्थाति । अवृकाभिः । ऊतिऽभिः । रथम् । महे । सनये । वाजऽसातये ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ naḥ ǀ índraḥ ǀ viśvá-carṣaṇiḥ ǀ diváḥ ǀ śárdhena ǀ mā́rutena ǀ su-krátuḥ ǀ

ánu ǀ nú ǀ sthāti ǀ avṛkā́bhiḥ ǀ ūtí-bhiḥ ǀ rátham ǀ mahé ǀ sanáye ǀ vā́ja-sātaye ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ naḥ ǀ indraḥ ǀ viśva-carṣaṇiḥ ǀ divaḥ ǀ śardhena ǀ mārutena ǀ su-kratuḥ ǀ

anu ǀ nu ǀ sthāti ǀ avṛkābhiḥ ǀ ūti-bhiḥ ǀ ratham ǀ mahe ǀ sanaye ǀ vāja-sātaye ǁ

02.031.04   (Mandala. Sukta. Rik)

2.7.14.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा॑ जूजुव॒द्रथं॑ ।

इळा॒ भगो॑ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं॑धिर॒श्विना॒वधा॒ पती॑ ॥

Samhita Devanagari Nonaccented

उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथं ।

इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिरश्विनावधा पती ॥

Samhita Transcription Accented

utá syá devó bhúvanasya sakṣáṇistváṣṭā gnā́bhiḥ sajóṣā jūjuvadrátham ǀ

íḷā bhágo bṛhaddivótá ródasī pūṣā́ púraṃdhiraśvínāvádhā pátī ǁ

Samhita Transcription Nonaccented

uta sya devo bhuvanasya sakṣaṇistvaṣṭā gnābhiḥ sajoṣā jūjuvadratham ǀ

iḷā bhago bṛhaddivota rodasī pūṣā puraṃdhiraśvināvadhā patī ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । दे॒वः । भुव॑नस्य । स॒क्षणिः॑ । त्वष्टा॑ । ग्नाभिः॑ । स॒ऽजोषाः॑ । जू॒जु॒व॒त् । रथ॑म् ।

इळा॑ । भगः॑ । बृ॒ह॒त्ऽदि॒वा । उ॒त । रोद॑सी॒ इति॑ । पू॒षा । पुर॑म्ऽधिः । अ॒श्विनौ॑ । अध॑ । पती॒ इति॑ ॥

Padapatha Devanagari Nonaccented

उत । स्यः । देवः । भुवनस्य । सक्षणिः । त्वष्टा । ग्नाभिः । सऽजोषाः । जूजुवत् । रथम् ।

इळा । भगः । बृहत्ऽदिवा । उत । रोदसी इति । पूषा । पुरम्ऽधिः । अश्विनौ । अध । पती इति ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ deváḥ ǀ bhúvanasya ǀ sakṣáṇiḥ ǀ tváṣṭā ǀ gnā́bhiḥ ǀ sa-jóṣāḥ ǀ jūjuvat ǀ rátham ǀ

íḷā ǀ bhágaḥ ǀ bṛhat-divā́ ǀ utá ǀ ródasī íti ǀ pūṣā́ ǀ púram-dhiḥ ǀ aśvínau ǀ ádha ǀ pátī íti ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ devaḥ ǀ bhuvanasya ǀ sakṣaṇiḥ ǀ tvaṣṭā ǀ gnābhiḥ ǀ sa-joṣāḥ ǀ jūjuvat ǀ ratham ǀ

iḷā ǀ bhagaḥ ǀ bṛhat-divā ǀ uta ǀ rodasī iti ǀ pūṣā ǀ puram-dhiḥ ǀ aśvinau ǀ adha ǀ patī iti ǁ

02.031.05   (Mandala. Sukta. Rik)

2.7.14.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्ये दे॒वी सु॒भगे॑ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा॑ ।

स्तु॒षे यद्वां॑ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे॑ ॥

Samhita Devanagari Nonaccented

उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा ।

स्तुषे यद्वां पृथिवि नव्यसा वचः स्थातुश्च वयस्त्रिवया उपस्तिरे ॥

Samhita Transcription Accented

utá tyé devī́ subháge mithūdṛ́śoṣā́sānáktā jágatāmapījúvā ǀ

stuṣé yádvām pṛthivi návyasā vácaḥ sthātúśca váyastrívayā upastíre ǁ

Samhita Transcription Nonaccented

uta tye devī subhage mithūdṛśoṣāsānaktā jagatāmapījuvā ǀ

stuṣe yadvām pṛthivi navyasā vacaḥ sthātuśca vayastrivayā upastire ǁ

Padapatha Devanagari Accented

उ॒त । त्ये इति॑ । दे॒वी इति॑ । सु॒भगे॒ इति॑ सु॒ऽभगे॑ । मि॒थु॒ऽदृशा॑ । उ॒षसा॒नक्ता॑ । जग॑ताम् । अ॒पि॒ऽजुवा॑ ।

स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य॑सा । वचः॑ । स्था॒तुः । च॒ । वयः॑ । त्रिऽव॑याः । उ॒प॒ऽस्तिरे॑ ॥

Padapatha Devanagari Nonaccented

उत । त्ये इति । देवी इति । सुभगे इति सुऽभगे । मिथुऽदृशा । उषसानक्ता । जगताम् । अपिऽजुवा ।

स्तुषे । यत् । वाम् । पृथिवि । नव्यसा । वचः । स्थातुः । च । वयः । त्रिऽवयाः । उपऽस्तिरे ॥

Padapatha Transcription Accented

utá ǀ tyé íti ǀ devī́ íti ǀ subháge íti su-bháge ǀ mithu-dṛ́śā ǀ uṣásānáktā ǀ jágatām ǀ api-júvā ǀ

stuṣé ǀ yát ǀ vām ǀ pṛthivi ǀ návyasā ǀ vácaḥ ǀ sthātúḥ ǀ ca ǀ váyaḥ ǀ trí-vayāḥ ǀ upa-stíre ǁ

Padapatha Transcription Nonaccented

uta ǀ tye iti ǀ devī iti ǀ subhage iti su-bhage ǀ mithu-dṛśā ǀ uṣasānaktā ǀ jagatām ǀ api-juvā ǀ

stuṣe ǀ yat ǀ vām ǀ pṛthivi ǀ navyasā ǀ vacaḥ ǀ sthātuḥ ǀ ca ǀ vayaḥ ǀ tri-vayāḥ ǀ upa-stire ǁ

02.031.06   (Mandala. Sukta. Rik)

2.7.14.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त वः॒ शंस॑मु॒शिजा॑मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॒॑ऽज एक॑पादु॒त ।

त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो॑ दधे॒ऽपां नपा॑दाशु॒हेमा॑ धि॒या शमि॑ ॥

Samhita Devanagari Nonaccented

उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत ।

त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥

Samhita Transcription Accented

utá vaḥ śáṃsamuśíjāmiva śmasyáhirbudhnyó’já ékapādutá ǀ

tritá ṛbhukṣā́ḥ savitā́ cáno dadhe’pā́m nápādāśuhémā dhiyā́ śámi ǁ

Samhita Transcription Nonaccented

uta vaḥ śaṃsamuśijāmiva śmasyahirbudhnyo’ja ekapāduta ǀ

trita ṛbhukṣāḥ savitā cano dadhe’pām napādāśuhemā dhiyā śami ǁ

Padapatha Devanagari Accented

उ॒त । वः॒ । शंस॑म् । उ॒शिजा॑म्ऽइव । श्म॒सि॒ । अहिः॑ । बु॒ध्न्यः॑ । अ॒जः । एक॑ऽपात् । उ॒त ।

त्रि॒तः । ऋ॒भु॒क्षाः । स॒वि॒ता । चनः॑ । द॒धे॒ । अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । धि॒या । शमि॑ ॥

Padapatha Devanagari Nonaccented

उत । वः । शंसम् । उशिजाम्ऽइव । श्मसि । अहिः । बुध्न्यः । अजः । एकऽपात् । उत ।

त्रितः । ऋभुक्षाः । सविता । चनः । दधे । अपाम् । नपात् । आशुऽहेमा । धिया । शमि ॥

Padapatha Transcription Accented

utá ǀ vaḥ ǀ śáṃsam ǀ uśíjām-iva ǀ śmasi ǀ áhiḥ ǀ budhnyáḥ ǀ ajáḥ ǀ éka-pāt ǀ utá ǀ

tritáḥ ǀ ṛbhukṣā́ḥ ǀ savitā́ ǀ cánaḥ ǀ dadhe ǀ apā́m ǀ nápāt ǀ āśu-hémā ǀ dhiyā́ ǀ śámi ǁ

Padapatha Transcription Nonaccented

uta ǀ vaḥ ǀ śaṃsam ǀ uśijām-iva ǀ śmasi ǀ ahiḥ ǀ budhnyaḥ ǀ ajaḥ ǀ eka-pāt ǀ uta ǀ

tritaḥ ǀ ṛbhukṣāḥ ǀ savitā ǀ canaḥ ǀ dadhe ǀ apām ǀ napāt ǀ āśu-hemā ǀ dhiyā ǀ śami ǁ

02.031.07   (Mandala. Sukta. Rik)

2.7.14.07    (Ashtaka. Adhyaya. Varga. Rik)

02.03.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ता वो॑ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सं ।

श्र॒व॒स्यवो॒ वाजं॑ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ॥

Samhita Devanagari Nonaccented

एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सं ।

श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥

Samhita Transcription Accented

etā́ vo vaśmyúdyatā yajatrā átakṣannāyávo návyase sám ǀ

śravasyávo vā́jam cakānā́ḥ sáptirná ráthyo áha dhītímaśyāḥ ǁ

Samhita Transcription Nonaccented

etā vo vaśmyudyatā yajatrā atakṣannāyavo navyase sam ǀ

śravasyavo vājam cakānāḥ saptirna rathyo aha dhītimaśyāḥ ǁ

Padapatha Devanagari Accented

ए॒ता । वः॒ । व॒श्मि॒ । उत्ऽय॑ता । य॒ज॒त्राः॒ । अत॑क्षन् । आ॒यवः॑ । नव्य॑से । सम् ।

श्र॒व॒स्यवः॑ । वाज॑म् । च॒का॒नाः । सप्तिः॑ । न । रथ्यः॑ । अह॑ । धी॒तिम् । अ॒श्याः॒ ॥

Padapatha Devanagari Nonaccented

एता । वः । वश्मि । उत्ऽयता । यजत्राः । अतक्षन् । आयवः । नव्यसे । सम् ।

श्रवस्यवः । वाजम् । चकानाः । सप्तिः । न । रथ्यः । अह । धीतिम् । अश्याः ॥

Padapatha Transcription Accented

etā́ ǀ vaḥ ǀ vaśmi ǀ út-yatā ǀ yajatrāḥ ǀ átakṣan ǀ āyávaḥ ǀ návyase ǀ sám ǀ

śravasyávaḥ ǀ vā́jam ǀ cakānā́ḥ ǀ sáptiḥ ǀ ná ǀ ráthyaḥ ǀ áha ǀ dhītím ǀ aśyāḥ ǁ

Padapatha Transcription Nonaccented

etā ǀ vaḥ ǀ vaśmi ǀ ut-yatā ǀ yajatrāḥ ǀ atakṣan ǀ āyavaḥ ǀ navyase ǀ sam ǀ

śravasyavaḥ ǀ vājam ǀ cakānāḥ ǀ saptiḥ ǀ na ǀ rathyaḥ ǀ aha ǀ dhītim ǀ aśyāḥ ǁ