SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 32

 

1. Info

To:    1: divaḥ, pṛthivī;
2, 3: indra or tvaṣṭṛ;
4, 5: rākā;
6, 7: sinīvālī;
8: indrāṇī, rākā, varuṇānī, sarasvatī, sinīvālī
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāḍjagatī (4, 5); jagatī (1); triṣṭup (2); nicṛjjagatī (3); anuṣṭup (6); virāḍanuṣṭup (7); nicrṛdanuṣṭup (8)

2nd set of styles: jagatī (1-5); anuṣṭubh (6-8)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.032.01   (Mandala. Sukta. Rik)

2.7.15.01    (Ashtaka. Adhyaya. Varga. Rik)

02.03.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य मे॑ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा॑सतः ।

ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां॑ म॒हो द॑धे ॥

Samhita Devanagari Nonaccented

अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः ।

ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥

Samhita Transcription Accented

asyá me dyāvāpṛthivī ṛtāyató bhūtámavitrī́ vácasaḥ síṣāsataḥ ǀ

yáyorā́yuḥ pratarám té idám purá úpastute vasūyúrvām mahó dadhe ǁ

Samhita Transcription Nonaccented

asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ ǀ

yayorāyuḥ prataram te idam pura upastute vasūyurvām maho dadhe ǁ

Padapatha Devanagari Accented

अ॒स्य । मे॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । ऋ॒त॒ऽय॒तः । भू॒तम् । अ॒वि॒त्री इति॑ । वच॑सः । सिसा॑सतः ।

ययोः॑ । आयुः॑ । प्र॒ऽत॒रम् । ते इति॑ । इ॒दम् । पु॒रः । उप॑स्तुते॒ इत्युप॑ऽस्तुते । व॒सु॒ऽयुः । वा॒ । म॒हः । द॒धे॒ ॥

Padapatha Devanagari Nonaccented

अस्य । मे । द्यावापृथिवी इति । ऋतऽयतः । भूतम् । अवित्री इति । वचसः । सिसासतः ।

ययोः । आयुः । प्रऽतरम् । ते इति । इदम् । पुरः । उपस्तुते इत्युपऽस्तुते । वसुऽयुः । वा । महः । दधे ॥

Padapatha Transcription Accented

asyá ǀ me ǀ dyāvāpṛthivī íti ǀ ṛta-yatáḥ ǀ bhūtám ǀ avitrī́ íti ǀ vácasaḥ ǀ sísāsataḥ ǀ

yáyoḥ ǀ ā́yuḥ ǀ pra-tarám ǀ té íti ǀ idám ǀ puráḥ ǀ úpastute ítyúpa-stute ǀ vasu-yúḥ ǀ vā ǀ maháḥ ǀ dadhe ǁ

Padapatha Transcription Nonaccented

asya ǀ me ǀ dyāvāpṛthivī iti ǀ ṛta-yataḥ ǀ bhūtam ǀ avitrī iti ǀ vacasaḥ ǀ sisāsataḥ ǀ

yayoḥ ǀ āyuḥ ǀ pra-taram ǀ te iti ǀ idam ǀ puraḥ ǀ upastute ityupa-stute ǀ vasu-yuḥ ǀ vā ǀ mahaḥ ǀ dadhe ǁ

02.032.02   (Mandala. Sukta. Rik)

2.7.15.02    (Ashtaka. Adhyaya. Varga. Rik)

02.03.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॒ गुह्या॒ रिप॑ आ॒योरहं॑दभ॒न्मा न॑ आ॒भ्यो री॑रधो दु॒च्छुना॑भ्यः ।

मा नो॒ वि यौः॑ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे॑महे ॥

Samhita Devanagari Nonaccented

मा नो गुह्या रिप आयोरहंदभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः ।

मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥

Samhita Transcription Accented

mā́ no gúhyā rípa āyóráhandabhanmā́ na ābhyó rīradho ducchúnābhyaḥ ǀ

mā́ no ví yauḥ sakhyā́ viddhí tásya naḥ sumnāyatā́ mánasā táttvemahe ǁ

Samhita Transcription Nonaccented

mā no guhyā ripa āyorahandabhanmā na ābhyo rīradho ducchunābhyaḥ ǀ

mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tattvemahe ǁ

Padapatha Devanagari Accented

मा । नः॒ । गुह्याः॑ । रिपः॑ । आ॒योः । अह॑न् । द॒भ॒न् । मा । नः॒ । आ॒भ्यः । री॒र॒धः॒ । दु॒च्छुना॑भ्यः ।

मा । नः॒ । वि । यौः॒ । स॒ख्या । वि॒द्धि । तस्य॑ । नः॒ । सु॒म्न॒ऽय॒ता । मन॑सा । तत् । त्वा॒ । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । गुह्याः । रिपः । आयोः । अहन् । दभन् । मा । नः । आभ्यः । रीरधः । दुच्छुनाभ्यः ।

मा । नः । वि । यौः । सख्या । विद्धि । तस्य । नः । सुम्नऽयता । मनसा । तत् । त्वा । ईमहे ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ gúhyāḥ ǀ rípaḥ ǀ āyóḥ ǀ áhan ǀ dabhan ǀ mā́ ǀ naḥ ǀ ābhyáḥ ǀ rīradhaḥ ǀ ducchúnābhyaḥ ǀ

mā́ ǀ naḥ ǀ ví ǀ yauḥ ǀ sakhyā́ ǀ viddhí ǀ tásya ǀ naḥ ǀ sumna-yatā́ ǀ mánasā ǀ tát ǀ tvā ǀ īmahe ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ guhyāḥ ǀ ripaḥ ǀ āyoḥ ǀ ahan ǀ dabhan ǀ mā ǀ naḥ ǀ ābhyaḥ ǀ rīradhaḥ ǀ ducchunābhyaḥ ǀ

mā ǀ naḥ ǀ vi ǀ yauḥ ǀ sakhyā ǀ viddhi ǀ tasya ǀ naḥ ǀ sumna-yatā ǀ manasā ǀ tat ǀ tvā ǀ īmahe ǁ

02.032.03   (Mandala. Sukta. Rik)

2.7.15.03    (Ashtaka. Adhyaya. Varga. Rik)

02.03.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहे॑ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा॑नां धे॒नुं पि॒प्युषी॑मस॒श्चतं॑ ।

पद्या॑भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा॑ ॥

Samhita Devanagari Nonaccented

अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतं ।

पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥

Samhita Transcription Accented

áheḷatā mánasā śruṣṭímā́ vaha dúhānām dhenúm pipyúṣīmasaścátam ǀ

pádyābhirāśúm vácasā ca vājínam tvā́m hinomi puruhūta viśváhā ǁ

Samhita Transcription Nonaccented

aheḷatā manasā śruṣṭimā vaha duhānām dhenum pipyuṣīmasaścatam ǀ

padyābhirāśum vacasā ca vājinam tvām hinomi puruhūta viśvahā ǁ

Padapatha Devanagari Accented

अहे॑ळता । मन॑सा । श्रु॒ष्टिम् । आ । व॒ह॒ । दुहा॑नाम् । धे॒नुम् । पि॒प्युषी॑म् । अ॒स॒श्चत॑म् ।

पद्या॑भिः । आ॒शुम् । वच॑सा । च॒ । वा॒जिन॑म् । त्वाम् । हि॒नो॒मि॒ । पु॒रु॒ऽहू॒त॒ । वि॒श्वहा॑ ॥

Padapatha Devanagari Nonaccented

अहेळता । मनसा । श्रुष्टिम् । आ । वह । दुहानाम् । धेनुम् । पिप्युषीम् । असश्चतम् ।

पद्याभिः । आशुम् । वचसा । च । वाजिनम् । त्वाम् । हिनोमि । पुरुऽहूत । विश्वहा ॥

Padapatha Transcription Accented

áheḷatā ǀ mánasā ǀ śruṣṭím ǀ ā́ ǀ vaha ǀ dúhānām ǀ dhenúm ǀ pipyúṣīm ǀ asaścátam ǀ

pádyābhiḥ ǀ āśúm ǀ vácasā ǀ ca ǀ vājínam ǀ tvā́m ǀ hinomi ǀ puru-hūta ǀ viśváhā ǁ

Padapatha Transcription Nonaccented

aheḷatā ǀ manasā ǀ śruṣṭim ǀ ā ǀ vaha ǀ duhānām ǀ dhenum ǀ pipyuṣīm ǀ asaścatam ǀ

padyābhiḥ ǀ āśum ǀ vacasā ǀ ca ǀ vājinam ǀ tvām ǀ hinomi ǀ puru-hūta ǀ viśvahā ǁ

02.032.04   (Mandala. Sukta. Rik)

2.7.15.04    (Ashtaka. Adhyaya. Varga. Rik)

02.03.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रा॒काम॒हं सु॒हवां॑ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना॑ ।

सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा॑तु वी॒रं श॒तदा॑यमु॒क्थ्यं॑ ॥

Samhita Devanagari Nonaccented

राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।

सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यं ॥

Samhita Transcription Accented

rākā́mahám suhávām suṣṭutī́ huve śṛṇótu naḥ subhágā bódhatu tmánā ǀ

sī́vyatvápaḥ sūcyā́cchidyamānayā dádātu vīrám śatádāyamukthyám ǁ

Samhita Transcription Nonaccented

rākāmaham suhavām suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā ǀ

sīvyatvapaḥ sūcyācchidyamānayā dadātu vīram śatadāyamukthyam ǁ

Padapatha Devanagari Accented

रा॒काम् । अ॒हम् । सु॒ऽहवा॑म् । सु॒ऽस्तु॒ती । हु॒वे॒ । शृ॒णोतु॑ । नः॒ । सु॒ऽभगा॑ । बोध॑तु । त्मना॑ ।

सीव्य॑तु । अपः॑ । सू॒च्या । अच्छि॑द्यमानया । ददा॑तु । वी॒रम् । श॒तऽदा॑यम् । उ॒क्थ्य॑म् ॥

Padapatha Devanagari Nonaccented

राकाम् । अहम् । सुऽहवाम् । सुऽस्तुती । हुवे । शृणोतु । नः । सुऽभगा । बोधतु । त्मना ।

सीव्यतु । अपः । सूच्या । अच्छिद्यमानया । ददातु । वीरम् । शतऽदायम् । उक्थ्यम् ॥

Padapatha Transcription Accented

rākā́m ǀ ahám ǀ su-hávām ǀ su-stutī́ ǀ huve ǀ śṛṇótu ǀ naḥ ǀ su-bhágā ǀ bódhatu ǀ tmánā ǀ

sī́vyatu ǀ ápaḥ ǀ sūcyā́ ǀ ácchidyamānayā ǀ dádātu ǀ vīrám ǀ śatá-dāyam ǀ ukthyám ǁ

Padapatha Transcription Nonaccented

rākām ǀ aham ǀ su-havām ǀ su-stutī ǀ huve ǀ śṛṇotu ǀ naḥ ǀ su-bhagā ǀ bodhatu ǀ tmanā ǀ

sīvyatu ǀ apaḥ ǀ sūcyā ǀ acchidyamānayā ǀ dadātu ǀ vīram ǀ śata-dāyam ǀ ukthyam ǁ

02.032.05   (Mandala. Sukta. Rik)

2.7.15.05    (Ashtaka. Adhyaya. Varga. Rik)

02.03.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यास्ते॑ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा॑सि दा॒शुषे॒ वसू॑नि ।

ताभि॑र्नो अ॒द्य सु॒मना॑ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा॑णा ॥

Samhita Devanagari Nonaccented

यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।

ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥

Samhita Transcription Accented

yā́ste rāke sumatáyaḥ supéśaso yā́bhirdádāsi dāśúṣe vásūni ǀ

tā́bhirno adyá sumánā upā́gahi sahasrapoṣám subhage rárāṇā ǁ

Samhita Transcription Nonaccented

yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni ǀ

tābhirno adya sumanā upāgahi sahasrapoṣam subhage rarāṇā ǁ

Padapatha Devanagari Accented

याः । ते॒ । रा॒के॒ । सु॒ऽम॒तयः॑ । सु॒ऽपेश॑सः । याभिः॑ । ददा॑सि । दा॒शुषे॑ । वसू॑नि ।

ताभिः॑ । नः॒ । अ॒द्य । सु॒ऽमनाः॑ । उ॒प॒ऽआग॑हि । स॒ह॒स्र॒ऽपो॒षम् । सु॒ऽभ॒गे॒ । ररा॑णा ॥

Padapatha Devanagari Nonaccented

याः । ते । राके । सुऽमतयः । सुऽपेशसः । याभिः । ददासि । दाशुषे । वसूनि ।

ताभिः । नः । अद्य । सुऽमनाः । उपऽआगहि । सहस्रऽपोषम् । सुऽभगे । रराणा ॥

Padapatha Transcription Accented

yā́ḥ ǀ te ǀ rāke ǀ su-matáyaḥ ǀ su-péśasaḥ ǀ yā́bhiḥ ǀ dádāsi ǀ dāśúṣe ǀ vásūni ǀ

tā́bhiḥ ǀ naḥ ǀ adyá ǀ su-mánāḥ ǀ upa-ā́gahi ǀ sahasra-poṣám ǀ su-bhage ǀ rárāṇā ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ te ǀ rāke ǀ su-matayaḥ ǀ su-peśasaḥ ǀ yābhiḥ ǀ dadāsi ǀ dāśuṣe ǀ vasūni ǀ

tābhiḥ ǀ naḥ ǀ adya ǀ su-manāḥ ǀ upa-āgahi ǀ sahasra-poṣam ǀ su-bhage ǀ rarāṇā ǁ

02.032.06   (Mandala. Sukta. Rik)

2.7.15.06    (Ashtaka. Adhyaya. Varga. Rik)

02.03.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।

जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि दिदिड्ढि नः ॥

Samhita Devanagari Nonaccented

सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।

जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥

Samhita Transcription Accented

sínīvāli pṛ́thuṣṭuke yā́ devā́nāmási svásā ǀ

juṣásva havyámā́hutam prajā́m devi didiḍḍhi naḥ ǁ

Samhita Transcription Nonaccented

sinīvāli pṛthuṣṭuke yā devānāmasi svasā ǀ

juṣasva havyamāhutam prajām devi didiḍḍhi naḥ ǁ

Padapatha Devanagari Accented

सिनी॑वालि । पृथु॑ऽस्तुके । या । दे॒वाना॑म् । असि॑ । स्वसा॑ ।

जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

सिनीवालि । पृथुऽस्तुके । या । देवानाम् । असि । स्वसा ।

जुषस्व । हव्यम् । आऽहुतम् । प्रऽजाम् । देवि । दिदिड्ढि । नः ॥

Padapatha Transcription Accented

sínīvāli ǀ pṛ́thu-stuke ǀ yā́ ǀ devā́nām ǀ ási ǀ svásā ǀ

juṣásva ǀ havyám ǀ ā́-hutam ǀ pra-jā́m ǀ devi ǀ didiḍḍhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

sinīvāli ǀ pṛthu-stuke ǀ yā ǀ devānām ǀ asi ǀ svasā ǀ

juṣasva ǀ havyam ǀ ā-hutam ǀ pra-jām ǀ devi ǀ didiḍḍhi ǀ naḥ ǁ

02.032.07   (Mandala. Sukta. Rik)

2.7.15.07    (Ashtaka. Adhyaya. Varga. Rik)

02.03.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या सु॑बा॒हुः स्वं॑गु॒रिः सु॒षूमा॑ बहु॒सूव॑री ।

तस्यै॑ वि॒श्पत्न्यै॑ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ॥

Samhita Devanagari Nonaccented

या सुबाहुः स्वंगुरिः सुषूमा बहुसूवरी ।

तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥

Samhita Transcription Accented

yā́ subāhúḥ svaṅguríḥ suṣū́mā bahusū́varī ǀ

tásyai viśpátnyai havíḥ sinīvālyái juhotana ǁ

Samhita Transcription Nonaccented

yā subāhuḥ svaṅguriḥ suṣūmā bahusūvarī ǀ

tasyai viśpatnyai haviḥ sinīvālyai juhotana ǁ

Padapatha Devanagari Accented

या । सु॒ऽबा॒हुः । सु॒ऽअ॒ङ्गु॒रिः । सु॒ऽसूमा॑ । ब॒हु॒ऽसूव॑री ।

तस्यै॑ । वि॒श्पत्न्यै॑ । ह॒विः । सि॒नी॒वा॒ल्यै । जु॒हो॒त॒न॒ ॥

Padapatha Devanagari Nonaccented

या । सुऽबाहुः । सुऽअङ्गुरिः । सुऽसूमा । बहुऽसूवरी ।

तस्यै । विश्पत्न्यै । हविः । सिनीवाल्यै । जुहोतन ॥

Padapatha Transcription Accented

yā́ ǀ su-bāhúḥ ǀ su-aṅguríḥ ǀ su-sū́mā ǀ bahu-sū́varī ǀ

tásyai ǀ viśpátnyai ǀ havíḥ ǀ sinīvālyái ǀ juhotana ǁ

Padapatha Transcription Nonaccented

yā ǀ su-bāhuḥ ǀ su-aṅguriḥ ǀ su-sūmā ǀ bahu-sūvarī ǀ

tasyai ǀ viśpatnyai ǀ haviḥ ǀ sinīvālyai ǀ juhotana ǁ

02.032.08   (Mandala. Sukta. Rik)

2.7.15.08    (Ashtaka. Adhyaya. Varga. Rik)

02.03.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या गुं॒गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती ।

इं॒द्रा॒णीम॑ह्व ऊ॒तये॑ वरुणा॒नीं स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

या गुंगूर्या सिनीवाली या राका या सरस्वती ।

इंद्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥

Samhita Transcription Accented

yā́ guṅgū́ryā́ sinīvālī́ yā́ rākā́ yā́ sárasvatī ǀ

indrāṇī́mahva ūtáye varuṇānī́m svastáye ǁ

Samhita Transcription Nonaccented

yā guṅgūryā sinīvālī yā rākā yā sarasvatī ǀ

indrāṇīmahva ūtaye varuṇānīm svastaye ǁ

Padapatha Devanagari Accented

या । गु॒ङ्गूः । या । सि॒नी॒वा॒ली । या । रा॒का । या । सर॑स्वती ।

इ॒न्द्रा॒णीम् । अ॒ह्वे॒ । ऊ॒तये॑ । व॒रु॒णा॒नीम् । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

या । गुङ्गूः । या । सिनीवाली । या । राका । या । सरस्वती ।

इन्द्राणीम् । अह्वे । ऊतये । वरुणानीम् । स्वस्तये ॥

Padapatha Transcription Accented

yā́ ǀ guṅgū́ḥ ǀ yā́ ǀ sinīvālī́ ǀ yā́ ǀ rākā́ ǀ yā́ ǀ sárasvatī ǀ

indrāṇī́m ǀ ahve ǀ ūtáye ǀ varuṇānī́m ǀ svastáye ǁ

Padapatha Transcription Nonaccented

yā ǀ guṅgūḥ ǀ yā ǀ sinīvālī ǀ yā ǀ rākā ǀ yā ǀ sarasvatī ǀ

indrāṇīm ǀ ahve ǀ ūtaye ǀ varuṇānīm ǀ svastaye ǁ