SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 33

 

1. Info

To:    rudra
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛttriṣṭup (1, 5, 9, 13-15); virāṭtrisṭup (3, 6, 10, 11); paṅktiḥ (2, 7); triṣṭup (4, 8); bhurikpaṅkti (12)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.033.01   (Mandala. Sukta. Rik)

2.7.16.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ ते॑ पितर्मरुतां सु॒म्नमे॑तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो॑ युयोथाः ।

अ॒भि नो॑ वी॒रो अर्व॑ति क्षमेत॒ प्र जा॑येमहि रुद्र प्र॒जाभिः॑ ॥

Samhita Devanagari Nonaccented

आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।

अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥

Samhita Transcription Accented

ā́ te pitarmarutām sumnámetu mā́ naḥ sū́ryasya saṃdṛ́śo yuyothāḥ ǀ

abhí no vīró árvati kṣameta prá jāyemahi rudra prajā́bhiḥ ǁ

Samhita Transcription Nonaccented

ā te pitarmarutām sumnametu mā naḥ sūryasya saṃdṛśo yuyothāḥ ǀ

abhi no vīro arvati kṣameta pra jāyemahi rudra prajābhiḥ ǁ

Padapatha Devanagari Accented

आ । ते॒ । पि॒तः॒ । म॒रु॒ता॒म् । सु॒म्नम् । ए॒तु॒ । मा । नः॒ । सूर्य॑स्य । स॒म्ऽदृशः॑ । यु॒यो॒थाः॒ ।

अ॒भि । नः॒ । वी॒रः । अर्व॑ति । क्ष॒मे॒त॒ । प्र । जा॒ये॒म॒हि॒ । रु॒द्र॒ । प्र॒ऽजाभिः॑ ॥

Padapatha Devanagari Nonaccented

आ । ते । पितः । मरुताम् । सुम्नम् । एतु । मा । नः । सूर्यस्य । सम्ऽदृशः । युयोथाः ।

अभि । नः । वीरः । अर्वति । क्षमेत । प्र । जायेमहि । रुद्र । प्रऽजाभिः ॥

Padapatha Transcription Accented

ā́ ǀ te ǀ pitaḥ ǀ marutām ǀ sumnám ǀ etu ǀ mā́ ǀ naḥ ǀ sū́ryasya ǀ sam-dṛ́śaḥ ǀ yuyothāḥ ǀ

abhí ǀ naḥ ǀ vīráḥ ǀ árvati ǀ kṣameta ǀ prá ǀ jāyemahi ǀ rudra ǀ pra-jā́bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ te ǀ pitaḥ ǀ marutām ǀ sumnam ǀ etu ǀ mā ǀ naḥ ǀ sūryasya ǀ sam-dṛśaḥ ǀ yuyothāḥ ǀ

abhi ǀ naḥ ǀ vīraḥ ǀ arvati ǀ kṣameta ǀ pra ǀ jāyemahi ǀ rudra ǀ pra-jābhiḥ ǁ

02.033.02   (Mandala. Sukta. Rik)

2.7.16.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा॑ अशीय भेष॒जेभिः॑ ।

व्य१॒॑स्मद्द्वेषो॑ वित॒रं व्यंहो॒ व्यमी॑वाश्चातयस्वा॒ विषू॑चीः ॥

Samhita Devanagari Nonaccented

त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।

व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥

Samhita Transcription Accented

tvā́dattebhī rudra śáṃtamebhiḥ śatám hímā aśīya bheṣajébhiḥ ǀ

vyásmáddvéṣo vitarám vyáṃho vyámīvāścātayasvā víṣūcīḥ ǁ

Samhita Transcription Nonaccented

tvādattebhī rudra śaṃtamebhiḥ śatam himā aśīya bheṣajebhiḥ ǀ

vyasmaddveṣo vitaram vyaṃho vyamīvāścātayasvā viṣūcīḥ ǁ

Padapatha Devanagari Accented

त्वाऽद॑त्तेभिः । रु॒द्र॒ । शम्ऽत॑मेभिः । श॒तम् । हिमाः॑ । अ॒शी॒य॒ । भे॒ष॒जेभिः॑ ।

वि । अ॒स्मत् । द्वेषः॑ । वि॒ऽत॒रम् । वि । अंहः॑ । वि । अमी॑वाः । चा॒त॒य॒स्व॒ । विषू॑चीः ॥

Padapatha Devanagari Nonaccented

त्वाऽदत्तेभिः । रुद्र । शम्ऽतमेभिः । शतम् । हिमाः । अशीय । भेषजेभिः ।

वि । अस्मत् । द्वेषः । विऽतरम् । वि । अंहः । वि । अमीवाः । चातयस्व । विषूचीः ॥

Padapatha Transcription Accented

tvā́-dattebhiḥ ǀ rudra ǀ śám-tamebhiḥ ǀ śatám ǀ hímāḥ ǀ aśīya ǀ bheṣajébhiḥ ǀ

ví ǀ asmát ǀ dvéṣaḥ ǀ vi-tarám ǀ ví ǀ áṃhaḥ ǀ ví ǀ ámīvāḥ ǀ cātayasva ǀ víṣūcīḥ ǁ

Padapatha Transcription Nonaccented

tvā-dattebhiḥ ǀ rudra ǀ śam-tamebhiḥ ǀ śatam ǀ himāḥ ǀ aśīya ǀ bheṣajebhiḥ ǀ

vi ǀ asmat ǀ dveṣaḥ ǀ vi-taram ǀ vi ǀ aṃhaḥ ǀ vi ǀ amīvāḥ ǀ cātayasva ǀ viṣūcīḥ ǁ

02.033.03   (Mandala. Sukta. Rik)

2.7.16.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रेष्ठो॑ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां॑ वज्रबाहो ।

पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा॑ अ॒भी॑ती॒ रप॑सो युयोधि ॥

Samhita Devanagari Nonaccented

श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।

पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥

Samhita Transcription Accented

śréṣṭho jātásya rudra śriyā́si tavástamastavásām vajrabāho ǀ

párṣi ṇaḥ pārámáṃhasaḥ svastí víśvā abhī́tī rápaso yuyodhi ǁ

Samhita Transcription Nonaccented

śreṣṭho jātasya rudra śriyāsi tavastamastavasām vajrabāho ǀ

parṣi ṇaḥ pāramaṃhasaḥ svasti viśvā abhītī rapaso yuyodhi ǁ

Padapatha Devanagari Accented

श्रेष्ठः॑ । जा॒तस्य॑ । रु॒द्र॒ । श्रि॒या । अ॒सि॒ । त॒वःऽत॑मः । त॒वसा॑म् । व॒ज्र॒बा॒हो॒ इति॑ वज्रऽबाहो ।

पर्षि॑ । नः॒ । पा॒रम् । अंह॑सः । स्व॒स्ति । विश्वाः॑ । अ॒भिऽइ॑तीः । रप॑सः । यु॒यो॒धि॒ ॥

Padapatha Devanagari Nonaccented

श्रेष्ठः । जातस्य । रुद्र । श्रिया । असि । तवःऽतमः । तवसाम् । वज्रबाहो इति वज्रऽबाहो ।

पर्षि । नः । पारम् । अंहसः । स्वस्ति । विश्वाः । अभिऽइतीः । रपसः । युयोधि ॥

Padapatha Transcription Accented

śréṣṭhaḥ ǀ jātásya ǀ rudra ǀ śriyā́ ǀ asi ǀ taváḥ-tamaḥ ǀ tavásām ǀ vajrabāho íti vajra-bāho ǀ

párṣi ǀ naḥ ǀ pārám ǀ áṃhasaḥ ǀ svastí ǀ víśvāḥ ǀ abhí-itīḥ ǀ rápasaḥ ǀ yuyodhi ǁ

Padapatha Transcription Nonaccented

śreṣṭhaḥ ǀ jātasya ǀ rudra ǀ śriyā ǀ asi ǀ tavaḥ-tamaḥ ǀ tavasām ǀ vajrabāho iti vajra-bāho ǀ

parṣi ǀ naḥ ǀ pāram ǀ aṃhasaḥ ǀ svasti ǀ viśvāḥ ǀ abhi-itīḥ ǀ rapasaḥ ǀ yuyodhi ǁ

02.033.04   (Mandala. Sukta. Rik)

2.7.16.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा त्वा॑ रुद्र चुक्रुधामा॒ नमो॑भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू॑ती ।

उन्नो॑ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां॑ शृणोमि ॥

Samhita Devanagari Nonaccented

मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती ।

उन्नो वीराँ अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥

Samhita Transcription Accented

mā́ tvā rudra cukrudhāmā námobhirmā́ dúṣṭutī vṛṣabha mā́ sáhūtī ǀ

únno vīrā́m̐ arpaya bheṣajébhirbhiṣáktamam tvā bhiṣájām śṛṇomi ǁ

Samhita Transcription Nonaccented

mā tvā rudra cukrudhāmā namobhirmā duṣṭutī vṛṣabha mā sahūtī ǀ

unno vīrām̐ arpaya bheṣajebhirbhiṣaktamam tvā bhiṣajām śṛṇomi ǁ

Padapatha Devanagari Accented

मा । त्वा॒ । रु॒द्र॒ । चु॒क्रु॒धा॒म॒ । नमः॑ऽभिः । मा । दुःऽस्तु॑ती । वृ॒ष॒भ॒ । मा । सऽहू॑ती ।

उत् । नः॒ । वी॒रान् । अ॒र्प॒य॒ । भे॒ष॒जेभिः॑ । भि॒षक्ऽत॑मम् । त्वा॒ । भि॒षजा॑म् । शृ॒णो॒मि॒ ॥

Padapatha Devanagari Nonaccented

मा । त्वा । रुद्र । चुक्रुधाम । नमःऽभिः । मा । दुःऽस्तुती । वृषभ । मा । सऽहूती ।

उत् । नः । वीरान् । अर्पय । भेषजेभिः । भिषक्ऽतमम् । त्वा । भिषजाम् । शृणोमि ॥

Padapatha Transcription Accented

mā́ ǀ tvā ǀ rudra ǀ cukrudhāma ǀ námaḥ-bhiḥ ǀ mā́ ǀ dúḥ-stutī ǀ vṛṣabha ǀ mā́ ǀ sá-hūtī ǀ

út ǀ naḥ ǀ vīrā́n ǀ arpaya ǀ bheṣajébhiḥ ǀ bhiṣák-tamam ǀ tvā ǀ bhiṣájām ǀ śṛṇomi ǁ

Padapatha Transcription Nonaccented

mā ǀ tvā ǀ rudra ǀ cukrudhāma ǀ namaḥ-bhiḥ ǀ mā ǀ duḥ-stutī ǀ vṛṣabha ǀ mā ǀ sa-hūtī ǀ

ut ǀ naḥ ǀ vīrān ǀ arpaya ǀ bheṣajebhiḥ ǀ bhiṣak-tamam ǀ tvā ǀ bhiṣajām ǀ śṛṇomi ǁ

02.033.05   (Mandala. Sukta. Rik)

2.7.16.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हवी॑मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे॑भी रु॒द्रं दि॑षीय ।

ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो॑ अ॒स्यै ब॒भ्रुः सु॒शिप्रो॑ रीरधन्म॒नायै॑ ॥

Samhita Devanagari Nonaccented

हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।

ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥

Samhita Transcription Accented

hávīmabhirhávate yó havírbhiráva stómebhī rudrám diṣīya ǀ

ṛdūdáraḥ suhávo mā́ no asyái babhrúḥ suśípro rīradhanmanā́yai ǁ

Samhita Transcription Nonaccented

havīmabhirhavate yo havirbhirava stomebhī rudram diṣīya ǀ

ṛdūdaraḥ suhavo mā no asyai babhruḥ suśipro rīradhanmanāyai ǁ

Padapatha Devanagari Accented

हवी॑मऽभिः । हव॑ते । यः । ह॒विःऽभिः॑ । अव॑ । स्तोमे॑भिः । रु॒द्रम् । दि॒षी॒य॒ ।

ऋ॒दू॒दरः॑ । सु॒ऽहवः॑ । मा । नः॒ । अ॒स्यै । ब॒भ्रुः । सु॒ऽशिप्रः॑ । री॒र॒ध॒त् । म॒नायै॑ ॥

Padapatha Devanagari Nonaccented

हवीमऽभिः । हवते । यः । हविःऽभिः । अव । स्तोमेभिः । रुद्रम् । दिषीय ।

ऋदूदरः । सुऽहवः । मा । नः । अस्यै । बभ्रुः । सुऽशिप्रः । रीरधत् । मनायै ॥

Padapatha Transcription Accented

hávīma-bhiḥ ǀ hávate ǀ yáḥ ǀ havíḥ-bhiḥ ǀ áva ǀ stómebhiḥ ǀ rudrám ǀ diṣīya ǀ

ṛdūdáraḥ ǀ su-hávaḥ ǀ mā́ ǀ naḥ ǀ asyái ǀ babhrúḥ ǀ su-śípraḥ ǀ rīradhat ǀ manā́yai ǁ

Padapatha Transcription Nonaccented

havīma-bhiḥ ǀ havate ǀ yaḥ ǀ haviḥ-bhiḥ ǀ ava ǀ stomebhiḥ ǀ rudram ǀ diṣīya ǀ

ṛdūdaraḥ ǀ su-havaḥ ǀ mā ǀ naḥ ǀ asyai ǀ babhruḥ ǀ su-śipraḥ ǀ rīradhat ǀ manāyai ǁ

02.033.06   (Mandala. Sukta. Rik)

2.7.17.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उन्मा॑ ममंद वृष॒भो म॒रुत्वां॒त्वक्षी॑यसा॒ वय॑सा॒ नाध॑मानं ।

घृणी॑व छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नं ॥

Samhita Devanagari Nonaccented

उन्मा ममंद वृषभो मरुत्वांत्वक्षीयसा वयसा नाधमानं ।

घृणीव छायामरपा अशीया विवासेयं रुद्रस्य सुम्नं ॥

Samhita Transcription Accented

únmā mamanda vṛṣabhó marútvāntvákṣīyasā váyasā nā́dhamānam ǀ

ghṛ́ṇīva chāyā́marapā́ aśīyā́ vivāseyam rudrásya sumnám ǁ

Samhita Transcription Nonaccented

unmā mamanda vṛṣabho marutvāntvakṣīyasā vayasā nādhamānam ǀ

ghṛṇīva chāyāmarapā aśīyā vivāseyam rudrasya sumnam ǁ

Padapatha Devanagari Accented

उत् । मा॒ । म॒म॒न्द॒ । वृ॒ष॒भः । म॒रुत्वा॑न् । त्वक्षी॑यसा । वय॑सा । नाध॑मानम् ।

घृणि॑ऽइव । छा॒याम् । अ॒र॒पाः । अ॒शी॒य॒ । आ । वि॒वा॒से॒य॒म् । रु॒द्रस्य॑ । सु॒म्नम् ॥

Padapatha Devanagari Nonaccented

उत् । मा । ममन्द । वृषभः । मरुत्वान् । त्वक्षीयसा । वयसा । नाधमानम् ।

घृणिऽइव । छायाम् । अरपाः । अशीय । आ । विवासेयम् । रुद्रस्य । सुम्नम् ॥

Padapatha Transcription Accented

út ǀ mā ǀ mamanda ǀ vṛṣabháḥ ǀ marútvān ǀ tvákṣīyasā ǀ váyasā ǀ nā́dhamānam ǀ

ghṛ́ṇi-iva ǀ chāyā́m ǀ arapā́ḥ ǀ aśīya ǀ ā́ ǀ vivāseyam ǀ rudrásya ǀ sumnám ǁ

Padapatha Transcription Nonaccented

ut ǀ mā ǀ mamanda ǀ vṛṣabhaḥ ǀ marutvān ǀ tvakṣīyasā ǀ vayasā ǀ nādhamānam ǀ

ghṛṇi-iva ǀ chāyām ǀ arapāḥ ǀ aśīya ǀ ā ǀ vivāseyam ǀ rudrasya ǀ sumnam ǁ

02.033.07   (Mandala. Sukta. Rik)

2.7.17.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्व१॒॑स्य ते॑ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला॑षः ।

अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा॑ वृषभ चक्षमीथाः ॥

Samhita Devanagari Nonaccented

क्वस्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।

अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥

Samhita Transcription Accented

kvásyá te rudra mṛḷayā́kurhásto yó ásti bheṣajó jálāṣaḥ ǀ

apabhartā́ rápaso dáivyasyābhī́ nú mā vṛṣabha cakṣamīthāḥ ǁ

Samhita Transcription Nonaccented

kvasya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ ǀ

apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ ǁ

Padapatha Devanagari Accented

क्व॑ । स्यः । ते॒ । रु॒द्र॒ । मृ॒ळ॒याकुः॑ । हस्तः॑ । यः । अस्ति॑ । भे॒ष॒जः । जला॑षः ।

अ॒प॒ऽभ॒र्ता । रप॑सः । दैव्य॑स्य । अ॒भि । नु । मा॒ । वृ॒ष॒भ॒ । च॒क्ष॒मी॒थाः॒ ॥

Padapatha Devanagari Nonaccented

क्व । स्यः । ते । रुद्र । मृळयाकुः । हस्तः । यः । अस्ति । भेषजः । जलाषः ।

अपऽभर्ता । रपसः । दैव्यस्य । अभि । नु । मा । वृषभ । चक्षमीथाः ॥

Padapatha Transcription Accented

kvá ǀ syáḥ ǀ te ǀ rudra ǀ mṛḷayā́kuḥ ǀ hástaḥ ǀ yáḥ ǀ ásti ǀ bheṣajáḥ ǀ jálāṣaḥ ǀ

apa-bhartā́ ǀ rápasaḥ ǀ dáivyasya ǀ abhí ǀ nú ǀ mā ǀ vṛṣabha ǀ cakṣamīthāḥ ǁ

Padapatha Transcription Nonaccented

kva ǀ syaḥ ǀ te ǀ rudra ǀ mṛḷayākuḥ ǀ hastaḥ ǀ yaḥ ǀ asti ǀ bheṣajaḥ ǀ jalāṣaḥ ǀ

apa-bhartā ǀ rapasaḥ ǀ daivyasya ǀ abhi ǀ nu ǀ mā ǀ vṛṣabha ǀ cakṣamīthāḥ ǁ

02.033.08   (Mandala. Sukta. Rik)

2.7.17.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ब॒भ्रवे॑ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी॑रयामि ।

न॒म॒स्या क॑ल्मली॒किनं॒ नमो॑भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ॥

Samhita Devanagari Nonaccented

प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।

नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥

Samhita Transcription Accented

prá babhráve vṛṣabhā́ya śvitīcé mahó mahī́m suṣṭutímīrayāmi ǀ

namasyā́ kalmalīkínam námobhirgṛṇīmási tveṣám rudrásya nā́ma ǁ

Samhita Transcription Nonaccented

pra babhrave vṛṣabhāya śvitīce maho mahīm suṣṭutimīrayāmi ǀ

namasyā kalmalīkinam namobhirgṛṇīmasi tveṣam rudrasya nāma ǁ

Padapatha Devanagari Accented

प्र । ब॒भ्रवे॑ । वृ॒ष॒भाय॑ । श्वि॒ती॒चे । म॒हः । म॒हीम् । सु॒ऽस्तु॒तिम् । ई॒र॒या॒मि॒ ।

न॒म॒स्य । क॒ल्म॒ली॒किन॑म् । नमः॑ऽभिः । गृ॒णी॒मसि॑ । त्वे॒षम् । रु॒द्रस्य॑ । नाम॑ ॥

Padapatha Devanagari Nonaccented

प्र । बभ्रवे । वृषभाय । श्वितीचे । महः । महीम् । सुऽस्तुतिम् । ईरयामि ।

नमस्य । कल्मलीकिनम् । नमःऽभिः । गृणीमसि । त्वेषम् । रुद्रस्य । नाम ॥

Padapatha Transcription Accented

prá ǀ babhráve ǀ vṛṣabhā́ya ǀ śvitīcé ǀ maháḥ ǀ mahī́m ǀ su-stutím ǀ īrayāmi ǀ

namasyá ǀ kalmalīkínam ǀ námaḥ-bhiḥ ǀ gṛṇīmási ǀ tveṣám ǀ rudrásya ǀ nā́ma ǁ

Padapatha Transcription Nonaccented

pra ǀ babhrave ǀ vṛṣabhāya ǀ śvitīce ǀ mahaḥ ǀ mahīm ǀ su-stutim ǀ īrayāmi ǀ

namasya ǀ kalmalīkinam ǀ namaḥ-bhiḥ ǀ gṛṇīmasi ǀ tveṣam ǀ rudrasya ǀ nāma ǁ

02.033.09   (Mandala. Sukta. Rik)

2.7.17.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्थि॒रेभि॒रंगैः॑ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर॑ण्यैः ।

ईशा॑नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्यं॑ ॥

Samhita Devanagari Nonaccented

स्थिरेभिरंगैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।

ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यं ॥

Samhita Transcription Accented

sthirébhiráṅgaiḥ pururū́pa ugró babhrúḥ śukrébhiḥ pipiśe híraṇyaiḥ ǀ

ī́śānādasyá bhúvanasya bhū́rerná vā́ u yoṣadrudrā́dasuryám ǁ

Samhita Transcription Nonaccented

sthirebhiraṅgaiḥ pururūpa ugro babhruḥ śukrebhiḥ pipiśe hiraṇyaiḥ ǀ

īśānādasya bhuvanasya bhūrerna vā u yoṣadrudrādasuryam ǁ

Padapatha Devanagari Accented

स्थि॒रेभिः॑ । अङ्गैः॑ । पु॒रु॒ऽरूपः॑ । उ॒ग्रः । ब॒भ्रुः । शु॒क्रेभिः॑ । पि॒पि॒शे॒ । हिर॑ण्यैः ।

ईशा॑नात् । अ॒स्य । भुव॑नस्य । भूरेः॑ । न । वै । ऊं॒ इति॑ । यो॒ष॒त् । रु॒द्रात् । अ॒सु॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

स्थिरेभिः । अङ्गैः । पुरुऽरूपः । उग्रः । बभ्रुः । शुक्रेभिः । पिपिशे । हिरण्यैः ।

ईशानात् । अस्य । भुवनस्य । भूरेः । न । वै । ऊं इति । योषत् । रुद्रात् । असुर्यम् ॥

Padapatha Transcription Accented

sthirébhiḥ ǀ áṅgaiḥ ǀ puru-rū́paḥ ǀ ugráḥ ǀ babhrúḥ ǀ śukrébhiḥ ǀ pipiśe ǀ híraṇyaiḥ ǀ

ī́śānāt ǀ asyá ǀ bhúvanasya ǀ bhū́reḥ ǀ ná ǀ vái ǀ ūṃ íti ǀ yoṣat ǀ rudrā́t ǀ asuryám ǁ

Padapatha Transcription Nonaccented

sthirebhiḥ ǀ aṅgaiḥ ǀ puru-rūpaḥ ǀ ugraḥ ǀ babhruḥ ǀ śukrebhiḥ ǀ pipiśe ǀ hiraṇyaiḥ ǀ

īśānāt ǀ asya ǀ bhuvanasya ǀ bhūreḥ ǀ na ǀ vai ǀ ūṃ iti ǀ yoṣat ǀ rudrāt ǀ asuryam ǁ

02.033.10   (Mandala. Sukta. Rik)

2.7.17.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अर्ह॑न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पं ।

अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी॑यो रुद्र॒ त्वद॑स्ति ॥

Samhita Devanagari Nonaccented

अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपं ।

अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥

Samhita Transcription Accented

árhanbibharṣi sā́yakāni dhánvā́rhanniṣkám yajatám viśvárūpam ǀ

árhannidám dayase víśvamábhvam ná vā́ ójīyo rudra tvádasti ǁ

Samhita Transcription Nonaccented

arhanbibharṣi sāyakāni dhanvārhanniṣkam yajatam viśvarūpam ǀ

arhannidam dayase viśvamabhvam na vā ojīyo rudra tvadasti ǁ

Padapatha Devanagari Accented

अर्ह॑न् । बि॒भ॒र्षि॒ । साय॑कानि । धन्व॑ । अर्ह॑न् । नि॒ष्कम् । य॒ज॒तम् । वि॒श्वऽरू॑पम् ।

अर्ह॑न् । इ॒दम् । द॒य॒से॒ । विश्व॑म् । अभ्व॑म् । न । वै । ओजी॑यः । रु॒द्र॒ । त्वत् । अ॒स्ति॒ ॥

Padapatha Devanagari Nonaccented

अर्हन् । बिभर्षि । सायकानि । धन्व । अर्हन् । निष्कम् । यजतम् । विश्वऽरूपम् ।

अर्हन् । इदम् । दयसे । विश्वम् । अभ्वम् । न । वै । ओजीयः । रुद्र । त्वत् । अस्ति ॥

Padapatha Transcription Accented

árhan ǀ bibharṣi ǀ sā́yakāni ǀ dhánva ǀ árhan ǀ niṣkám ǀ yajatám ǀ viśvá-rūpam ǀ

árhan ǀ idám ǀ dayase ǀ víśvam ǀ ábhvam ǀ ná ǀ vái ǀ ójīyaḥ ǀ rudra ǀ tvát ǀ asti ǁ

Padapatha Transcription Nonaccented

arhan ǀ bibharṣi ǀ sāyakāni ǀ dhanva ǀ arhan ǀ niṣkam ǀ yajatam ǀ viśva-rūpam ǀ

arhan ǀ idam ǀ dayase ǀ viśvam ǀ abhvam ǀ na ǀ vai ǀ ojīyaḥ ǀ rudra ǀ tvat ǀ asti ǁ

02.033.11   (Mandala. Sukta. Rik)

2.7.18.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रं ।

मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो॒ऽन्यं ते॑ अ॒स्मन्नि व॑पंतु॒ सेनाः॑ ॥

Samhita Devanagari Nonaccented

स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रं ।

मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपंतु सेनाः ॥

Samhita Transcription Accented

stuhí śrutám gartasádam yúvānam mṛgám ná bhīmámupahatnúmugrám ǀ

mṛḷā́ jaritré rudra stávāno’nyám te asmánní vapantu sénāḥ ǁ

Samhita Transcription Nonaccented

stuhi śrutam gartasadam yuvānam mṛgam na bhīmamupahatnumugram ǀ

mṛḷā jaritre rudra stavāno’nyam te asmanni vapantu senāḥ ǁ

Padapatha Devanagari Accented

स्तु॒हि । श्रु॒तम् । ग॒र्त॒ऽसद॑म् । युवा॑नम् । मृ॒गम् । न । भी॒मम् । उ॒प॒ऽह॒त्नुम् । उ॒ग्रम् ।

मृ॒ळ । ज॒रि॒त्रे । रु॒द्र॒ । स्तवा॑नः । अ॒न्यम् । ते॒ । अ॒स्मत् । नि । व॒प॒न्तु॒ । सेनाः॑ ॥

Padapatha Devanagari Nonaccented

स्तुहि । श्रुतम् । गर्तऽसदम् । युवानम् । मृगम् । न । भीमम् । उपऽहत्नुम् । उग्रम् ।

मृळ । जरित्रे । रुद्र । स्तवानः । अन्यम् । ते । अस्मत् । नि । वपन्तु । सेनाः ॥

Padapatha Transcription Accented

stuhí ǀ śrutám ǀ garta-sádam ǀ yúvānam ǀ mṛgám ǀ ná ǀ bhīmám ǀ upa-hatnúm ǀ ugrám ǀ

mṛḷá ǀ jaritré ǀ rudra ǀ stávānaḥ ǀ anyám ǀ te ǀ asmát ǀ ní ǀ vapantu ǀ sénāḥ ǁ

Padapatha Transcription Nonaccented

stuhi ǀ śrutam ǀ garta-sadam ǀ yuvānam ǀ mṛgam ǀ na ǀ bhīmam ǀ upa-hatnum ǀ ugram ǀ

mṛḷa ǀ jaritre ǀ rudra ǀ stavānaḥ ǀ anyam ǀ te ǀ asmat ǀ ni ǀ vapantu ǀ senāḥ ǁ

02.033.12   (Mandala. Sukta. Rik)

2.7.18.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कु॒मा॒रश्चि॑त्पि॒तरं॒ वंद॑मानं॒ प्रति॑ नानाम रुद्रोप॒यंतं॑ ।

भूरे॑र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे॑ष॒जा रा॑स्य॒स्मे ॥

Samhita Devanagari Nonaccented

कुमारश्चित्पितरं वंदमानं प्रति नानाम रुद्रोपयंतं ।

भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥

Samhita Transcription Accented

kumāráścitpitáram vándamānam práti nānāma rudropayántam ǀ

bhū́rerdātā́ram sátpatim gṛṇīṣe stutástvám bheṣajā́ rāsyasmé ǁ

Samhita Transcription Nonaccented

kumāraścitpitaram vandamānam prati nānāma rudropayantam ǀ

bhūrerdātāram satpatim gṛṇīṣe stutastvam bheṣajā rāsyasme ǁ

Padapatha Devanagari Accented

कु॒मा॒रः । चि॒त् । पि॒तर॑म् । वन्द॑मानम् । प्रति॑ । न॒ना॒म॒ । रु॒द्र॒ । उ॒प॒ऽयन्त॑म् ।

भूरेः॑ । दा॒तार॑म् । सत्ऽप॑तिम् । गृ॒णी॒षे॒ । स्तु॒तः । त्वम् । भे॒ष॒जा । रा॒सि॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

कुमारः । चित् । पितरम् । वन्दमानम् । प्रति । ननाम । रुद्र । उपऽयन्तम् ।

भूरेः । दातारम् । सत्ऽपतिम् । गृणीषे । स्तुतः । त्वम् । भेषजा । रासि । अस्मे इति ॥

Padapatha Transcription Accented

kumāráḥ ǀ cit ǀ pitáram ǀ vándamānam ǀ práti ǀ nanāma ǀ rudra ǀ upa-yántam ǀ

bhū́reḥ ǀ dātā́ram ǀ sát-patim ǀ gṛṇīṣe ǀ stutáḥ ǀ tvám ǀ bheṣajā́ ǀ rāsi ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

kumāraḥ ǀ cit ǀ pitaram ǀ vandamānam ǀ prati ǀ nanāma ǀ rudra ǀ upa-yantam ǀ

bhūreḥ ǀ dātāram ǀ sat-patim ǀ gṛṇīṣe ǀ stutaḥ ǀ tvam ǀ bheṣajā ǀ rāsi ǀ asme iti ǁ

02.033.13   (Mandala. Sukta. Rik)

2.7.18.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वो॑ भेष॒जा म॑रुतः॒ शुची॑नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु ।

यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ॥

Samhita Devanagari Nonaccented

या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु ।

यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥

Samhita Transcription Accented

yā́ vo bheṣajā́ marutaḥ śúcīni yā́ śáṃtamā vṛṣaṇo yā́ mayobhú ǀ

yā́ni mánurávṛṇītā pitā́ nastā́ śám ca yóśca rudrásya vaśmi ǁ

Samhita Transcription Nonaccented

yā vo bheṣajā marutaḥ śucīni yā śaṃtamā vṛṣaṇo yā mayobhu ǀ

yāni manuravṛṇītā pitā nastā śam ca yośca rudrasya vaśmi ǁ

Padapatha Devanagari Accented

या । वः॒ । भे॒ष॒जा । म॒रु॒तः॒ । शुची॑नि । या । शम्ऽत॑मा । वृ॒ष॒णः॒ । या । म॒यः॒ऽभु ।

यानि॑ । मनुः॑ । अवृ॑णीत । पि॒ता । नः॒ । ता । शम् । च॒ । योः । च॒ । रु॒द्रस्य॑ । व॒श्मि॒ ॥

Padapatha Devanagari Nonaccented

या । वः । भेषजा । मरुतः । शुचीनि । या । शम्ऽतमा । वृषणः । या । मयःऽभु ।

यानि । मनुः । अवृणीत । पिता । नः । ता । शम् । च । योः । च । रुद्रस्य । वश्मि ॥

Padapatha Transcription Accented

yā́ ǀ vaḥ ǀ bheṣajā́ ǀ marutaḥ ǀ śúcīni ǀ yā́ ǀ śám-tamā ǀ vṛṣaṇaḥ ǀ yā́ ǀ mayaḥ-bhú ǀ

yā́ni ǀ mánuḥ ǀ ávṛṇīta ǀ pitā́ ǀ naḥ ǀ tā́ ǀ śám ǀ ca ǀ yóḥ ǀ ca ǀ rudrásya ǀ vaśmi ǁ

Padapatha Transcription Nonaccented

yā ǀ vaḥ ǀ bheṣajā ǀ marutaḥ ǀ śucīni ǀ yā ǀ śam-tamā ǀ vṛṣaṇaḥ ǀ yā ǀ mayaḥ-bhu ǀ

yāni ǀ manuḥ ǀ avṛṇīta ǀ pitā ǀ naḥ ǀ tā ǀ śam ǀ ca ǀ yoḥ ǀ ca ǀ rudrasya ǀ vaśmi ǁ

02.033.14   (Mandala. Sukta. Rik)

2.7.18.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा॑त् ।

अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ॥

Samhita Devanagari Nonaccented

परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।

अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥

Samhita Transcription Accented

pári ṇo hetī́ rudrásya vṛjyāḥ pári tveṣásya durmatírmahī́ gāt ǀ

áva sthirā́ maghávadbhyastanuṣva mī́ḍhvastokā́ya tánayāya mṛḷa ǁ

Samhita Transcription Nonaccented

pari ṇo hetī rudrasya vṛjyāḥ pari tveṣasya durmatirmahī gāt ǀ

ava sthirā maghavadbhyastanuṣva mīḍhvastokāya tanayāya mṛḷa ǁ

Padapatha Devanagari Accented

परि॑ । नः॒ । हे॒तिः । रु॒द्रस्य॑ । वृ॒ज्याः॒ । परि॑ । त्वे॒षस्य॑ । दुः॒ऽम॒तिः । म॒ही । गा॒त् ।

अव॑ । स्थि॒रा । म॒घव॑त्ऽभ्यः । त॒नु॒ष्व॒ । मीढ्वः॑ । तो॒काय॑ । तन॑याय । मृ॒ळ॒ ॥

Padapatha Devanagari Nonaccented

परि । नः । हेतिः । रुद्रस्य । वृज्याः । परि । त्वेषस्य । दुःऽमतिः । मही । गात् ।

अव । स्थिरा । मघवत्ऽभ्यः । तनुष्व । मीढ्वः । तोकाय । तनयाय । मृळ ॥

Padapatha Transcription Accented

pári ǀ naḥ ǀ hetíḥ ǀ rudrásya ǀ vṛjyāḥ ǀ pári ǀ tveṣásya ǀ duḥ-matíḥ ǀ mahī́ ǀ gāt ǀ

áva ǀ sthirā́ ǀ maghávat-bhyaḥ ǀ tanuṣva ǀ mī́ḍhvaḥ ǀ tokā́ya ǀ tánayāya ǀ mṛḷa ǁ

Padapatha Transcription Nonaccented

pari ǀ naḥ ǀ hetiḥ ǀ rudrasya ǀ vṛjyāḥ ǀ pari ǀ tveṣasya ǀ duḥ-matiḥ ǀ mahī ǀ gāt ǀ

ava ǀ sthirā ǀ maghavat-bhyaḥ ǀ tanuṣva ǀ mīḍhvaḥ ǀ tokāya ǀ tanayāya ǀ mṛḷa ǁ

02.033.15   (Mandala. Sukta. Rik)

2.7.18.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा॑ देव॒ न हृ॑णी॒षे न हंसि॑ ।

ह॒व॒न॒श्रुन्नो॑ रुद्रे॒ह बो॑धि बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।

हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

evā́ babhro vṛṣabha cekitāna yáthā deva ná hṛṇīṣé ná háṃsi ǀ

havanaśrúnno rudrehá bodhi bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

evā babhro vṛṣabha cekitāna yathā deva na hṛṇīṣe na haṃsi ǀ

havanaśrunno rudreha bodhi bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

ए॒व । ब॒भ्रो॒ इति॑ । वृ॒ष॒भ॒ । चे॒कि॒ता॒न॒ । यथा॑ । दे॒व॒ । न । हृ॒णी॒षे । न । हंसि॑ ।

ह॒व॒न॒ऽश्रुत् । नः॒ । रु॒द्र॒ । इ॒ह । बो॒धि॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

एव । बभ्रो इति । वृषभ । चेकितान । यथा । देव । न । हृणीषे । न । हंसि ।

हवनऽश्रुत् । नः । रुद्र । इह । बोधि । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

evá ǀ babhro íti ǀ vṛṣabha ǀ cekitāna ǀ yáthā ǀ deva ǀ ná ǀ hṛṇīṣé ǀ ná ǀ háṃsi ǀ

havana-śrút ǀ naḥ ǀ rudra ǀ ihá ǀ bodhi ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ babhro iti ǀ vṛṣabha ǀ cekitāna ǀ yathā ǀ deva ǀ na ǀ hṛṇīṣe ǀ na ǀ haṃsi ǀ

havana-śrut ǀ naḥ ǀ rudra ǀ iha ǀ bodhi ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ