SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 34

 

1. Info

To:    maruts
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāḍjagatī (2, 10-13); jagatī (4-7, 14); nicṛjjagatī (1, 3, 8, 9); nicṛttriṣṭup (15)

2nd set of styles: jagatī (1-14); triṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.034.01   (Mandala. Sukta. Rik)

2.7.19.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धा॒रा॒व॒रा म॒रुतो॑ धृ॒ष्ण्वो॑जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ ।

अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धमं॑तो॒ अप॒ गा अ॑वृण्वत ॥

Samhita Devanagari Nonaccented

धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।

अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमंतो अप गा अवृण्वत ॥

Samhita Transcription Accented

dhārāvarā́ marúto dhṛṣṇvójaso mṛgā́ ná bhīmā́stáviṣībhirarcínaḥ ǀ

agnáyo ná śuśucānā́ ṛjīṣíṇo bhṛ́mim dhámanto ápa gā́ avṛṇvata ǁ

Samhita Transcription Nonaccented

dhārāvarā maruto dhṛṣṇvojaso mṛgā na bhīmāstaviṣībhirarcinaḥ ǀ

agnayo na śuśucānā ṛjīṣiṇo bhṛmim dhamanto apa gā avṛṇvata ǁ

Padapatha Devanagari Accented

धा॒रा॒व॒राः । म॒रुतः॑ । धृ॒ष्णुऽओ॑जसः । मृ॒गाः । न । भी॒माः । तवि॑षीभिः । अ॒र्चिनः॑ ।

अ॒ग्नयः॑ । न । शु॒शु॒चा॒नाः । ऋ॒जी॒षिणः॑ । भृमि॑म् । धम॑न्तः । अप॑ । गाः । अ॒वृ॒ण्व॒त॒ ॥

Padapatha Devanagari Nonaccented

धारावराः । मरुतः । धृष्णुऽओजसः । मृगाः । न । भीमाः । तविषीभिः । अर्चिनः ।

अग्नयः । न । शुशुचानाः । ऋजीषिणः । भृमिम् । धमन्तः । अप । गाः । अवृण्वत ॥

Padapatha Transcription Accented

dhārāvarā́ḥ ǀ marútaḥ ǀ dhṛṣṇú-ojasaḥ ǀ mṛgā́ḥ ǀ ná ǀ bhīmā́ḥ ǀ táviṣībhiḥ ǀ arcínaḥ ǀ

agnáyaḥ ǀ ná ǀ śuśucānā́ḥ ǀ ṛjīṣíṇaḥ ǀ bhṛ́mim ǀ dhámantaḥ ǀ ápa ǀ gā́ḥ ǀ avṛṇvata ǁ

Padapatha Transcription Nonaccented

dhārāvarāḥ ǀ marutaḥ ǀ dhṛṣṇu-ojasaḥ ǀ mṛgāḥ ǀ na ǀ bhīmāḥ ǀ taviṣībhiḥ ǀ arcinaḥ ǀ

agnayaḥ ǀ na ǀ śuśucānāḥ ǀ ṛjīṣiṇaḥ ǀ bhṛmim ǀ dhamantaḥ ǀ apa ǀ gāḥ ǀ avṛṇvata ǁ

02.034.02   (Mandala. Sukta. Rik)

2.7.19.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावो॒ न स्तृभि॑श्चितयंत खा॒दिनो॒ व्य१॒॑भ्रिया॒ न द्यु॑तयंत वृ॒ष्टयः॑ ।

रु॒द्रो यद्वो॑ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः॑ शु॒क्र ऊध॑नि ॥

Samhita Devanagari Nonaccented

द्यावो न स्तृभिश्चितयंत खादिनो व्यभ्रिया न द्युतयंत वृष्टयः ।

रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥

Samhita Transcription Accented

dyā́vo ná stṛ́bhiścitayanta khādíno vyábhríyā ná dyutayanta vṛṣṭáyaḥ ǀ

rudró yádvo maruto rukmavakṣaso vṛ́ṣā́jani pṛ́śnyāḥ śukrá ū́dhani ǁ

Samhita Transcription Nonaccented

dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayanta vṛṣṭayaḥ ǀ

rudro yadvo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani ǁ

Padapatha Devanagari Accented

द्यावः॑ । न । स्तृऽभिः॑ । चि॒त॒य॒न्त॒ । खा॒दिनः॑ । वि । अ॒भ्रियाः॑ । न । द्यु॒त॒य॒न्त॒ । वृ॒ष्टयः॑ ।

रु॒द्रः । यत् । वः॒ । म॒रु॒तः॒ । रु॒क्म॒ऽव॒क्ष॒सः॒ । वृषा॑ । अज॑नि । पृश्न्याः॑ । शु॒क्रे । ऊध॑नि ॥

Padapatha Devanagari Nonaccented

द्यावः । न । स्तृऽभिः । चितयन्त । खादिनः । वि । अभ्रियाः । न । द्युतयन्त । वृष्टयः ।

रुद्रः । यत् । वः । मरुतः । रुक्मऽवक्षसः । वृषा । अजनि । पृश्न्याः । शुक्रे । ऊधनि ॥

Padapatha Transcription Accented

dyā́vaḥ ǀ ná ǀ stṛ́-bhiḥ ǀ citayanta ǀ khādínaḥ ǀ ví ǀ abhríyāḥ ǀ ná ǀ dyutayanta ǀ vṛṣṭáyaḥ ǀ

rudráḥ ǀ yát ǀ vaḥ ǀ marutaḥ ǀ rukma-vakṣasaḥ ǀ vṛ́ṣā ǀ ájani ǀ pṛ́śnyāḥ ǀ śukré ǀ ū́dhani ǁ

Padapatha Transcription Nonaccented

dyāvaḥ ǀ na ǀ stṛ-bhiḥ ǀ citayanta ǀ khādinaḥ ǀ vi ǀ abhriyāḥ ǀ na ǀ dyutayanta ǀ vṛṣṭayaḥ ǀ

rudraḥ ǀ yat ǀ vaḥ ǀ marutaḥ ǀ rukma-vakṣasaḥ ǀ vṛṣā ǀ ajani ǀ pṛśnyāḥ ǀ śukre ǀ ūdhani ǁ

02.034.03   (Mandala. Sukta. Rik)

2.7.19.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒क्षंते॒ अश्वाँ॒ अत्याँ॑ इवा॒जिषु॑ न॒दस्य॒ कर्णै॑स्तुरयंत आ॒शुभिः॑ ।

हिर॑ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या॑थ॒ पृष॑तीभिः समन्यवः ॥

Samhita Devanagari Nonaccented

उक्षंते अश्वाँ अत्याँ इवाजिषु नदस्य कर्णैस्तुरयंत आशुभिः ।

हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥

Samhita Transcription Accented

ukṣánte áśvām̐ átyām̐ ivājíṣu nadásya kárṇaisturayanta āśúbhiḥ ǀ

híraṇyaśiprā maruto dávidhvataḥ pṛkṣám yātha pṛ́ṣatībhiḥ samanyavaḥ ǁ

Samhita Transcription Nonaccented

ukṣante aśvām̐ atyām̐ ivājiṣu nadasya karṇaisturayanta āśubhiḥ ǀ

hiraṇyaśiprā maruto davidhvataḥ pṛkṣam yātha pṛṣatībhiḥ samanyavaḥ ǁ

Padapatha Devanagari Accented

उ॒क्षन्ते॑ । अश्वा॑न् । अत्या॑न्ऽइव । आ॒जिषु॑ । न॒दस्य॑ । कर्णैः॑ । तु॒र॒य॒न्ते॒ । आ॒शुऽभिः॑ ।

हिर॑ण्यऽशिप्राः । म॒रु॒तः॒ । दवि॑ध्वतः । पृ॒क्षम् । या॒थ॒ । पृष॑तीभिः । स॒ऽम॒न्य॒वः॒ ॥

Padapatha Devanagari Nonaccented

उक्षन्ते । अश्वान् । अत्यान्ऽइव । आजिषु । नदस्य । कर्णैः । तुरयन्ते । आशुऽभिः ।

हिरण्यऽशिप्राः । मरुतः । दविध्वतः । पृक्षम् । याथ । पृषतीभिः । सऽमन्यवः ॥

Padapatha Transcription Accented

ukṣánte ǀ áśvān ǀ átyān-iva ǀ ājíṣu ǀ nadásya ǀ kárṇaiḥ ǀ turayante ǀ āśú-bhiḥ ǀ

híraṇya-śiprāḥ ǀ marutaḥ ǀ dávidhvataḥ ǀ pṛkṣám ǀ yātha ǀ pṛ́ṣatībhiḥ ǀ sa-manyavaḥ ǁ

Padapatha Transcription Nonaccented

ukṣante ǀ aśvān ǀ atyān-iva ǀ ājiṣu ǀ nadasya ǀ karṇaiḥ ǀ turayante ǀ āśu-bhiḥ ǀ

hiraṇya-śiprāḥ ǀ marutaḥ ǀ davidhvataḥ ǀ pṛkṣam ǀ yātha ǀ pṛṣatībhiḥ ǀ sa-manyavaḥ ǁ

02.034.04   (Mandala. Sukta. Rik)

2.7.19.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा॑नवः ।

पृष॑दश्वासो अनव॒भ्ररा॑धस ऋजि॒प्यासो॒ न व॒युने॑षु धू॒र्षदः॑ ॥

Samhita Devanagari Nonaccented

पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।

पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥

Samhita Transcription Accented

pṛkṣé tā́ víśvā bhúvanā vavakṣire mitrā́ya vā sádamā́ jīrádānavaḥ ǀ

pṛ́ṣadaśvāso anavabhrárādhasa ṛjipyā́so ná vayúneṣu dhūrṣádaḥ ǁ

Samhita Transcription Nonaccented

pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ ǀ

pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣadaḥ ǁ

Padapatha Devanagari Accented

पृ॒क्षे । ता । विश्वा॑ । भुव॑ना । व॒व॒क्षि॒रे॒ । मि॒त्राय॑ । वा॒ । सद॑म् । आ । जी॒रऽदा॑नवः ।

पृष॑त्ऽअश्वासः । अ॒न॒व॒भ्रऽरा॑धसः । ऋ॒जि॒प्यासः॑ । न । व॒युने॑षु । धूः॒ऽसदः॑ ॥

Padapatha Devanagari Nonaccented

पृक्षे । ता । विश्वा । भुवना । ववक्षिरे । मित्राय । वा । सदम् । आ । जीरऽदानवः ।

पृषत्ऽअश्वासः । अनवभ्रऽराधसः । ऋजिप्यासः । न । वयुनेषु । धूःऽसदः ॥

Padapatha Transcription Accented

pṛkṣé ǀ tā́ ǀ víśvā ǀ bhúvanā ǀ vavakṣire ǀ mitrā́ya ǀ vā ǀ sádam ǀ ā́ ǀ jīrá-dānavaḥ ǀ

pṛ́ṣat-aśvāsaḥ ǀ anavabhrá-rādhasaḥ ǀ ṛjipyā́saḥ ǀ ná ǀ vayúneṣu ǀ dhūḥ-sádaḥ ǁ

Padapatha Transcription Nonaccented

pṛkṣe ǀ tā ǀ viśvā ǀ bhuvanā ǀ vavakṣire ǀ mitrāya ǀ vā ǀ sadam ǀ ā ǀ jīra-dānavaḥ ǀ

pṛṣat-aśvāsaḥ ǀ anavabhra-rādhasaḥ ǀ ṛjipyāsaḥ ǀ na ǀ vayuneṣu ǀ dhūḥ-sadaḥ ǁ

02.034.05   (Mandala. Sukta. Rik)

2.7.19.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंध॑न्वभिर्धे॒नुभी॑ र॒प्शदू॑धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः ।

आ हं॒सासो॒ न स्वस॑राणि गंतन॒ मधो॒र्मदा॑य मरुतः समन्यवः ॥

Samhita Devanagari Nonaccented

इंधन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।

आ हंसासो न स्वसराणि गंतन मधोर्मदाय मरुतः समन्यवः ॥

Samhita Transcription Accented

índhanvabhirdhenúbhī rapśádūdhabhiradhvasmábhiḥ pathíbhirbhrājadṛṣṭayaḥ ǀ

ā́ haṃsā́so ná svásarāṇi gantana mádhormádāya marutaḥ samanyavaḥ ǁ

Samhita Transcription Nonaccented

indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭayaḥ ǀ

ā haṃsāso na svasarāṇi gantana madhormadāya marutaḥ samanyavaḥ ǁ

Padapatha Devanagari Accented

इन्ध॑न्वऽभिः । धे॒नुऽभिः॑ । र॒प्शदू॑धऽभिः । अ॒ध्व॒स्मऽभिः॑ । प॒थिऽभिः॑ । भ्रा॒ज॒त्ऽऋ॒ष्ट॒यः॒ ।

आ । हं॒सासः॑ । न । स्वस॑राणि । ग॒न्त॒न॒ । मधोः॑ । मदा॑य । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ ॥

Padapatha Devanagari Nonaccented

इन्धन्वऽभिः । धेनुऽभिः । रप्शदूधऽभिः । अध्वस्मऽभिः । पथिऽभिः । भ्राजत्ऽऋष्टयः ।

आ । हंसासः । न । स्वसराणि । गन्तन । मधोः । मदाय । मरुतः । सऽमन्यवः ॥

Padapatha Transcription Accented

índhanva-bhiḥ ǀ dhenú-bhiḥ ǀ rapśádūdha-bhiḥ ǀ adhvasmá-bhiḥ ǀ pathí-bhiḥ ǀ bhrājat-ṛṣṭayaḥ ǀ

ā́ ǀ haṃsā́saḥ ǀ ná ǀ svásarāṇi ǀ gantana ǀ mádhoḥ ǀ mádāya ǀ marutaḥ ǀ sa-manyavaḥ ǁ

Padapatha Transcription Nonaccented

indhanva-bhiḥ ǀ dhenu-bhiḥ ǀ rapśadūdha-bhiḥ ǀ adhvasma-bhiḥ ǀ pathi-bhiḥ ǀ bhrājat-ṛṣṭayaḥ ǀ

ā ǀ haṃsāsaḥ ǀ na ǀ svasarāṇi ǀ gantana ǀ madhoḥ ǀ madāya ǀ marutaḥ ǀ sa-manyavaḥ ǁ

02.034.06   (Mandala. Sukta. Rik)

2.7.20.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॒ ब्रह्मा॑णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गंतन ।

अश्वा॑मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं॑ जरि॒त्रे वाज॑पेशसं ॥

Samhita Devanagari Nonaccented

आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गंतन ।

अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसं ॥

Samhita Transcription Accented

ā́ no bráhmāṇi marutaḥ samanyavo narā́m ná śáṃsaḥ sávanāni gantana ǀ

áśvāmiva pipyata dhenúmū́dhani kártā dhíyam jaritré vā́japeśasam ǁ

Samhita Transcription Nonaccented

ā no brahmāṇi marutaḥ samanyavo narām na śaṃsaḥ savanāni gantana ǀ

aśvāmiva pipyata dhenumūdhani kartā dhiyam jaritre vājapeśasam ǁ

Padapatha Devanagari Accented

आ । नः॒ । ब्रह्मा॑णि । म॒रु॒तः॒ । स॒ऽम॒न्य॒वः॒ । न॒राम् । न । शंसः॑ । सव॑नानि । ग॒न्त॒न॒ ।

अश्वा॑म्ऽइव । पि॒प्य॒त॒ । धे॒नुम् । ऊध॑नि । कर्ता॑ । धिय॑म् । ज॒रि॒त्रे । वाज॑ऽपेशसम् ॥

Padapatha Devanagari Nonaccented

आ । नः । ब्रह्माणि । मरुतः । सऽमन्यवः । नराम् । न । शंसः । सवनानि । गन्तन ।

अश्वाम्ऽइव । पिप्यत । धेनुम् । ऊधनि । कर्ता । धियम् । जरित्रे । वाजऽपेशसम् ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ bráhmāṇi ǀ marutaḥ ǀ sa-manyavaḥ ǀ narā́m ǀ ná ǀ śáṃsaḥ ǀ sávanāni ǀ gantana ǀ

áśvām-iva ǀ pipyata ǀ dhenúm ǀ ū́dhani ǀ kártā ǀ dhíyam ǀ jaritré ǀ vā́ja-peśasam ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ brahmāṇi ǀ marutaḥ ǀ sa-manyavaḥ ǀ narām ǀ na ǀ śaṃsaḥ ǀ savanāni ǀ gantana ǀ

aśvām-iva ǀ pipyata ǀ dhenum ǀ ūdhani ǀ kartā ǀ dhiyam ǀ jaritre ǀ vāja-peśasam ǁ

02.034.07   (Mandala. Sukta. Rik)

2.7.20.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं नो॑ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे ।

इषं॑ स्तो॒तृभ्यो॑ वृ॒जने॑षु का॒रवे॑ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ॥

Samhita Devanagari Nonaccented

तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।

इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥

Samhita Transcription Accented

tám no dāta maruto vājínam rátha āpānám bráhma citáyaddivédive ǀ

íṣam stotṛ́bhyo vṛjáneṣu kāráve saním medhā́máriṣṭam duṣṭáram sáhaḥ ǁ

Samhita Transcription Nonaccented

tam no dāta maruto vājinam ratha āpānam brahma citayaddivedive ǀ

iṣam stotṛbhyo vṛjaneṣu kārave sanim medhāmariṣṭam duṣṭaram sahaḥ ǁ

Padapatha Devanagari Accented

तम् । नः॒ । दा॒त॒ । म॒रु॒तः॒ । वा॒जिन॑म् । रथे॑ । आ॒पा॒नम् । ब्रह्म॑ । चि॒तय॑त् । दि॒वेऽदि॑वे ।

इष॑म् । स्तो॒तृऽभ्यः॑ । वृ॒जने॑षु । का॒रवे॑ । स॒निम् । मे॒धाम् । अरि॑ष्टम् । दु॒स्तर॑म् । सहः॑ ॥

Padapatha Devanagari Nonaccented

तम् । नः । दात । मरुतः । वाजिनम् । रथे । आपानम् । ब्रह्म । चितयत् । दिवेऽदिवे ।

इषम् । स्तोतृऽभ्यः । वृजनेषु । कारवे । सनिम् । मेधाम् । अरिष्टम् । दुस्तरम् । सहः ॥

Padapatha Transcription Accented

tám ǀ naḥ ǀ dāta ǀ marutaḥ ǀ vājínam ǀ ráthe ǀ āpānám ǀ bráhma ǀ citáyat ǀ divé-dive ǀ

íṣam ǀ stotṛ́-bhyaḥ ǀ vṛjáneṣu ǀ kāráve ǀ saním ǀ medhā́m ǀ áriṣṭam ǀ dustáram ǀ sáhaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ naḥ ǀ dāta ǀ marutaḥ ǀ vājinam ǀ rathe ǀ āpānam ǀ brahma ǀ citayat ǀ dive-dive ǀ

iṣam ǀ stotṛ-bhyaḥ ǀ vṛjaneṣu ǀ kārave ǀ sanim ǀ medhām ǀ ariṣṭam ǀ dustaram ǀ sahaḥ ǁ

02.034.08   (Mandala. Sukta. Rik)

2.7.20.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्युं॒जते॑ म॒रुतो॑ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे॑षु॒ भग॒ आ सु॒दान॑वः ।

धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना॑य रा॒तह॑विषे म॒हीमिषं॑ ॥

Samhita Devanagari Nonaccented

यद्युंजते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।

धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषं ॥

Samhita Transcription Accented

yádyuñjáte marúto rukmávakṣasó’śvānrátheṣu bhága ā́ sudā́navaḥ ǀ

dhenúrná śíśve svásareṣu pinvate jánāya rātáhaviṣe mahī́míṣam ǁ

Samhita Transcription Nonaccented

yadyuñjate maruto rukmavakṣaso’śvānratheṣu bhaga ā sudānavaḥ ǀ

dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam ǁ

Padapatha Devanagari Accented

यत् । यु॒ञ्जते॑ । म॒रुतः॑ । रु॒क्मऽव॑क्षसः । अश्वा॑न् । रथे॑षु । भगे॑ । आ । सु॒ऽदान॑वः ।

धे॒नुः । न । शिश्वे॑ । स्वस॑रेषु । पि॒न्व॒ते॒ । जना॑य । रा॒तऽह॑विषे । म॒हीम् । इष॑म् ॥

Padapatha Devanagari Nonaccented

यत् । युञ्जते । मरुतः । रुक्मऽवक्षसः । अश्वान् । रथेषु । भगे । आ । सुऽदानवः ।

धेनुः । न । शिश्वे । स्वसरेषु । पिन्वते । जनाय । रातऽहविषे । महीम् । इषम् ॥

Padapatha Transcription Accented

yát ǀ yuñjáte ǀ marútaḥ ǀ rukmá-vakṣasaḥ ǀ áśvān ǀ rátheṣu ǀ bháge ǀ ā́ ǀ su-dā́navaḥ ǀ

dhenúḥ ǀ ná ǀ śíśve ǀ svásareṣu ǀ pinvate ǀ jánāya ǀ rātá-haviṣe ǀ mahī́m ǀ íṣam ǁ

Padapatha Transcription Nonaccented

yat ǀ yuñjate ǀ marutaḥ ǀ rukma-vakṣasaḥ ǀ aśvān ǀ ratheṣu ǀ bhage ǀ ā ǀ su-dānavaḥ ǀ

dhenuḥ ǀ na ǀ śiśve ǀ svasareṣu ǀ pinvate ǀ janāya ǀ rāta-haviṣe ǀ mahīm ǀ iṣam ǁ

02.034.09   (Mandala. Sukta. Rik)

2.7.20.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नो॑ मरुतो वृ॒कता॑ति॒ मर्त्यो॑ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः ।

व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो॑ हंतना॒ वधः॑ ॥

Samhita Devanagari Nonaccented

यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।

वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हंतना वधः ॥

Samhita Transcription Accented

yó no maruto vṛkátāti mártyo ripúrdadhé vasavo rákṣatā riṣáḥ ǀ

vartáyata tápuṣā cakríyābhí támáva rudrā aśáso hantanā vádhaḥ ǁ

Samhita Transcription Nonaccented

yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ ǀ

vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadhaḥ ǁ

Padapatha Devanagari Accented

यः । नः॒ । म॒रु॒तः॒ । वृ॒कऽता॑ति । मर्त्यः॑ । रि॒पुः । द॒धे । व॒स॒वः॒ । रक्ष॑त । रि॒षः ।

व॒र्तय॑त । तपु॑षा । च॒क्रिया॑ । अ॒भि । तम् । अव॑ । रु॒द्राः॒ । अ॒शसः॑ । ह॒न्त॒न॒ । वध॒रिति॑ ॥

Padapatha Devanagari Nonaccented

यः । नः । मरुतः । वृकऽताति । मर्त्यः । रिपुः । दधे । वसवः । रक्षत । रिषः ।

वर्तयत । तपुषा । चक्रिया । अभि । तम् । अव । रुद्राः । अशसः । हन्तन । वधरिति ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ marutaḥ ǀ vṛká-tāti ǀ mártyaḥ ǀ ripúḥ ǀ dadhé ǀ vasavaḥ ǀ rákṣata ǀ riṣáḥ ǀ

vartáyata ǀ tápuṣā ǀ cakríyā ǀ abhí ǀ tám ǀ áva ǀ rudrāḥ ǀ aśásaḥ ǀ hantana ǀ vádharíti ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ marutaḥ ǀ vṛka-tāti ǀ martyaḥ ǀ ripuḥ ǀ dadhe ǀ vasavaḥ ǀ rakṣata ǀ riṣaḥ ǀ

vartayata ǀ tapuṣā ǀ cakriyā ǀ abhi ǀ tam ǀ ava ǀ rudrāḥ ǀ aśasaḥ ǀ hantana ǀ vadhariti ǁ

02.034.10   (Mandala. Sukta. Rik)

2.7.20.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चि॒त्रं तद्वो॑ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो॑ दु॒हुः ।

यद्वा॑ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा॑य जुर॒ताम॑दाभ्याः ॥

Samhita Devanagari Nonaccented

चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।

यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥

Samhita Transcription Accented

citrám tádvo maruto yā́ma cekite pṛ́śnyā yádū́dharápyāpáyo duhúḥ ǀ

yádvā nidé návamānasya rudriyāstritám járāya juratā́madābhyāḥ ǁ

Samhita Transcription Nonaccented

citram tadvo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ ǀ

yadvā nide navamānasya rudriyāstritam jarāya juratāmadābhyāḥ ǁ

Padapatha Devanagari Accented

चि॒त्रम् । तत् । वः॒ । म॒रु॒तः॒ । याम॑ । चे॒कि॒ते॒ । पृश्न्याः॑ । यत् । ऊधः॑ । अपि॑ । आ॒पयः॑ । दु॒हुः ।

यत् । वा॒ । नि॒दे । नव॑मानस्य । रु॒द्रि॒याः॒ । त्रि॒तम् । जरा॑य । जु॒र॒ताम् । अ॒दा॒भ्याः॒ ॥

Padapatha Devanagari Nonaccented

चित्रम् । तत् । वः । मरुतः । याम । चेकिते । पृश्न्याः । यत् । ऊधः । अपि । आपयः । दुहुः ।

यत् । वा । निदे । नवमानस्य । रुद्रियाः । त्रितम् । जराय । जुरताम् । अदाभ्याः ॥

Padapatha Transcription Accented

citrám ǀ tát ǀ vaḥ ǀ marutaḥ ǀ yā́ma ǀ cekite ǀ pṛ́śnyāḥ ǀ yát ǀ ū́dhaḥ ǀ ápi ǀ āpáyaḥ ǀ duhúḥ ǀ

yát ǀ vā ǀ nidé ǀ návamānasya ǀ rudriyāḥ ǀ tritám ǀ járāya ǀ juratā́m ǀ adābhyāḥ ǁ

Padapatha Transcription Nonaccented

citram ǀ tat ǀ vaḥ ǀ marutaḥ ǀ yāma ǀ cekite ǀ pṛśnyāḥ ǀ yat ǀ ūdhaḥ ǀ api ǀ āpayaḥ ǀ duhuḥ ǀ

yat ǀ vā ǀ nide ǀ navamānasya ǀ rudriyāḥ ǀ tritam ǀ jarāya ǀ juratām ǀ adābhyāḥ ǁ

02.034.11   (Mandala. Sukta. Rik)

2.7.21.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तान्वो॑ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो॑रे॒षस्य॑ प्रभृ॒थे ह॑वामहे ।

हिर॑ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यंतः॒ शंस्यं॒ राध॑ ईमहे ॥

Samhita Devanagari Nonaccented

तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।

हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यंतः शंस्यं राध ईमहे ॥

Samhita Transcription Accented

tā́nvo mahó marúta evayā́vno víṣṇoreṣásya prabhṛthé havāmahe ǀ

híraṇyavarṇānkakuhā́nyatásruco brahmaṇyántaḥ śáṃsyam rā́dha īmahe ǁ

Samhita Transcription Nonaccented

tānvo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe ǀ

hiraṇyavarṇānkakuhānyatasruco brahmaṇyantaḥ śaṃsyam rādha īmahe ǁ

Padapatha Devanagari Accented

तान् । वः॒ । म॒हः । म॒रुतः॑ । ए॒व॒ऽयाव्नः॑ । विष्णोः॑ । ए॒षस्य॑ । प्र॒ऽभृ॒थे । ह॒वा॒म॒हे॒ ।

हिर॑ण्यऽवर्णान् । क॒कु॒हान् । य॒तऽस्रु॑चः । ब्र॒ह्म॒ण्यन्तः॑ । शंस्य॑म् । राधः॑ । ई॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

तान् । वः । महः । मरुतः । एवऽयाव्नः । विष्णोः । एषस्य । प्रऽभृथे । हवामहे ।

हिरण्यऽवर्णान् । ककुहान् । यतऽस्रुचः । ब्रह्मण्यन्तः । शंस्यम् । राधः । ईमहे ॥

Padapatha Transcription Accented

tā́n ǀ vaḥ ǀ maháḥ ǀ marútaḥ ǀ eva-yā́vnaḥ ǀ víṣṇoḥ ǀ eṣásya ǀ pra-bhṛthé ǀ havāmahe ǀ

híraṇya-varṇān ǀ kakuhā́n ǀ yatá-srucaḥ ǀ brahmaṇyántaḥ ǀ śáṃsyam ǀ rā́dhaḥ ǀ īmahe ǁ

Padapatha Transcription Nonaccented

tān ǀ vaḥ ǀ mahaḥ ǀ marutaḥ ǀ eva-yāvnaḥ ǀ viṣṇoḥ ǀ eṣasya ǀ pra-bhṛthe ǀ havāmahe ǀ

hiraṇya-varṇān ǀ kakuhān ǀ yata-srucaḥ ǀ brahmaṇyantaḥ ǀ śaṃsyam ǀ rādhaḥ ǀ īmahe ǁ

02.034.12   (Mandala. Sukta. Rik)

2.7.21.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू॑हिरे॒ ते नो॑ हिन्वंतू॒षसो॒ व्यु॑ष्टिषु ।

उ॒षा न रा॒मीर॑रु॒णैरपो॑र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ॑र्णसा ॥

Samhita Devanagari Nonaccented

ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वंतूषसो व्युष्टिषु ।

उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥

Samhita Transcription Accented

té dáśagvāḥ prathamā́ yajñámūhire té no hinvantūṣáso vyúṣṭiṣu ǀ

uṣā́ ná rāmī́raruṇáiráporṇute mahó jyótiṣā śucatā́ góarṇasā ǁ

Samhita Transcription Nonaccented

te daśagvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu ǀ

uṣā na rāmīraruṇairaporṇute maho jyotiṣā śucatā goarṇasā ǁ

Padapatha Devanagari Accented

ते । दश॑ऽग्वाः । प्र॒थ॒माः । य॒ज्ञम् । ऊ॒हि॒रे॒ । ते । नः॒ । हि॒न्व॒न्तु॒ । उ॒षसः॑ । विऽउ॑ष्टिषु ।

उ॒षाः । न । रा॒मीः । अ॒रु॒णैः । अप॑ । ऊ॒र्णु॒ते॒ । म॒हः । ज्योति॑षा । शु॒च॒ता । गोऽअ॑र्णसा ॥

Padapatha Devanagari Nonaccented

ते । दशऽग्वाः । प्रथमाः । यज्ञम् । ऊहिरे । ते । नः । हिन्वन्तु । उषसः । विऽउष्टिषु ।

उषाः । न । रामीः । अरुणैः । अप । ऊर्णुते । महः । ज्योतिषा । शुचता । गोऽअर्णसा ॥

Padapatha Transcription Accented

té ǀ dáśa-gvāḥ ǀ prathamā́ḥ ǀ yajñám ǀ ūhire ǀ té ǀ naḥ ǀ hinvantu ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ

uṣā́ḥ ǀ ná ǀ rāmī́ḥ ǀ aruṇáiḥ ǀ ápa ǀ ūrṇute ǀ maháḥ ǀ jyótiṣā ǀ śucatā́ ǀ gó-arṇasā ǁ

Padapatha Transcription Nonaccented

te ǀ daśa-gvāḥ ǀ prathamāḥ ǀ yajñam ǀ ūhire ǀ te ǀ naḥ ǀ hinvantu ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ

uṣāḥ ǀ na ǀ rāmīḥ ǀ aruṇaiḥ ǀ apa ǀ ūrṇute ǀ mahaḥ ǀ jyotiṣā ǀ śucatā ǀ go-arṇasā ǁ

02.034.13   (Mandala. Sukta. Rik)

2.7.21.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते क्षो॒णीभि॑ररु॒णेभि॒र्नांजिभी॑ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः ।

नि॒मेघ॑माना॒ अत्ये॑न॒ पाज॑सा सुश्चं॒द्रं वर्णं॑ दधिरे सु॒पेश॑सं ॥

Samhita Devanagari Nonaccented

ते क्षोणीभिररुणेभिर्नांजिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।

निमेघमाना अत्येन पाजसा सुश्चंद्रं वर्णं दधिरे सुपेशसं ॥

Samhita Transcription Accented

té kṣoṇī́bhiraruṇébhirnā́ñjíbhī rudrā́ ṛtásya sádaneṣu vāvṛdhuḥ ǀ

niméghamānā átyena pā́jasā suścandrám várṇam dadhire supéśasam ǁ

Samhita Transcription Nonaccented

te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣu vāvṛdhuḥ ǀ

nimeghamānā atyena pājasā suścandram varṇam dadhire supeśasam ǁ

Padapatha Devanagari Accented

ते । क्षो॒णीभिः॑ । अ॒रु॒णेभिः॑ । न । अ॒ञ्जिऽभिः॑ । रु॒द्राः । ऋ॒तस्य॑ । सद॑नेषु । व॒वृ॒धुः॒ ।

नि॒ऽमेघ॑मानाः । अत्ये॑न । पाज॑सा । सु॒ऽच॒न्द्रम् । वर्ण॑म् । द॒धि॒रे॒ । सु॒ऽपेश॑सम् ॥

Padapatha Devanagari Nonaccented

ते । क्षोणीभिः । अरुणेभिः । न । अञ्जिऽभिः । रुद्राः । ऋतस्य । सदनेषु । ववृधुः ।

निऽमेघमानाः । अत्येन । पाजसा । सुऽचन्द्रम् । वर्णम् । दधिरे । सुऽपेशसम् ॥

Padapatha Transcription Accented

té ǀ kṣoṇī́bhiḥ ǀ aruṇébhiḥ ǀ ná ǀ añjí-bhiḥ ǀ rudrā́ḥ ǀ ṛtásya ǀ sádaneṣu ǀ vavṛdhuḥ ǀ

ni-méghamānāḥ ǀ átyena ǀ pā́jasā ǀ su-candrám ǀ várṇam ǀ dadhire ǀ su-péśasam ǁ

Padapatha Transcription Nonaccented

te ǀ kṣoṇībhiḥ ǀ aruṇebhiḥ ǀ na ǀ añji-bhiḥ ǀ rudrāḥ ǀ ṛtasya ǀ sadaneṣu ǀ vavṛdhuḥ ǀ

ni-meghamānāḥ ǀ atyena ǀ pājasā ǀ su-candram ǀ varṇam ǀ dadhire ǀ su-peśasam ǁ

02.034.14   (Mandala. Sukta. Rik)

2.7.21.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ताँ इ॑या॒नो महि॒ वरू॑थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि ।

त्रि॒तो न यान्पंच॒ होतॄ॑न॒भिष्ट॑य आव॒वर्त॒दव॑रांच॒क्रियाव॑से ॥

Samhita Devanagari Nonaccented

ताँ इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।

त्रितो न यान्पंच होतॄनभिष्टय आववर्तदवरांचक्रियावसे ॥

Samhita Transcription Accented

tā́m̐ iyānó máhi várūthamūtáya úpa ghédenā́ námasā gṛṇīmasi ǀ

tritó ná yā́npáñca hótṝnabhíṣṭaya āvavártadávarāñcakríyā́vase ǁ

Samhita Transcription Nonaccented

tām̐ iyāno mahi varūthamūtaya upa ghedenā namasā gṛṇīmasi ǀ

trito na yānpañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase ǁ

Padapatha Devanagari Accented

तान् । इ॒या॒नः । महि॑ । वरू॑थम् । ऊ॒तये॑ । उप॑ । घ॒ । इत् । ए॒ना । नम॑सा । गृ॒णी॒म॒सि॒ ।

त्रि॒तः । न । यान् । पञ्च॑ । होतॄ॑न् । अ॒भिष्ट॑ये । आ॒ऽव॒वर्त॑त् । अव॑रान् । च॒क्रिया॑ । अव॑से ॥

Padapatha Devanagari Nonaccented

तान् । इयानः । महि । वरूथम् । ऊतये । उप । घ । इत् । एना । नमसा । गृणीमसि ।

त्रितः । न । यान् । पञ्च । होतॄन् । अभिष्टये । आऽववर्तत् । अवरान् । चक्रिया । अवसे ॥

Padapatha Transcription Accented

tā́n ǀ iyānáḥ ǀ máhi ǀ várūtham ǀ ūtáye ǀ úpa ǀ gha ǀ ít ǀ enā́ ǀ námasā ǀ gṛṇīmasi ǀ

tritáḥ ǀ ná ǀ yā́n ǀ páñca ǀ hótṝn ǀ abhíṣṭaye ǀ ā-vavártat ǀ ávarān ǀ cakríyā ǀ ávase ǁ

Padapatha Transcription Nonaccented

tān ǀ iyānaḥ ǀ mahi ǀ varūtham ǀ ūtaye ǀ upa ǀ gha ǀ it ǀ enā ǀ namasā ǀ gṛṇīmasi ǀ

tritaḥ ǀ na ǀ yān ǀ pañca ǀ hotṝn ǀ abhiṣṭaye ǀ ā-vavartat ǀ avarān ǀ cakriyā ǀ avase ǁ

02.034.15   (Mandala. Sukta. Rik)

2.7.21.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यया॑ र॒ध्रं पा॒रय॒थात्यंहो॒ यया॑ नि॒दो मुं॒चथ॑ वंदि॒तारं॑ ।

अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ॥

Samhita Devanagari Nonaccented

यया रध्रं पारयथात्यंहो यया निदो मुंचथ वंदितारं ।

अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥

Samhita Transcription Accented

yáyā radhrám pāráyathā́tyáṃho yáyā nidó muñcátha vanditā́ram ǀ

arvā́cī sā́ maruto yā́ va ūtíró ṣú vāśréva sumatírjigātu ǁ

Samhita Transcription Nonaccented

yayā radhram pārayathātyaṃho yayā nido muñcatha vanditāram ǀ

arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjigātu ǁ

Padapatha Devanagari Accented

यया॑ । र॒ध्रम् । पा॒रय॑थ । अति॑ । अंहः॑ । यया॑ । नि॒दः । मु॒ञ्चथ॑ । व॒न्दि॒तार॑म् ।

अ॒र्वाची॑ । सा । म॒रु॒तः॒ । या । वः॒ । ऊ॒तिः । ओ इति॑ । सु । वा॒श्राऽइ॑व । सु॒ऽम॒तिः । जि॒गा॒तु॒ ॥

Padapatha Devanagari Nonaccented

यया । रध्रम् । पारयथ । अति । अंहः । यया । निदः । मुञ्चथ । वन्दितारम् ।

अर्वाची । सा । मरुतः । या । वः । ऊतिः । ओ इति । सु । वाश्राऽइव । सुऽमतिः । जिगातु ॥

Padapatha Transcription Accented

yáyā ǀ radhrám ǀ pāráyatha ǀ áti ǀ áṃhaḥ ǀ yáyā ǀ nidáḥ ǀ muñcátha ǀ vanditā́ram ǀ

arvā́cī ǀ sā́ ǀ marutaḥ ǀ yā́ ǀ vaḥ ǀ ūtíḥ ǀ ó íti ǀ sú ǀ vāśrā́-iva ǀ su-matíḥ ǀ jigātu ǁ

Padapatha Transcription Nonaccented

yayā ǀ radhram ǀ pārayatha ǀ ati ǀ aṃhaḥ ǀ yayā ǀ nidaḥ ǀ muñcatha ǀ vanditāram ǀ

arvācī ǀ sā ǀ marutaḥ ǀ yā ǀ vaḥ ǀ ūtiḥ ǀ o iti ǀ su ǀ vāśrā-iva ǀ su-matiḥ ǀ jigātu ǁ