SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 35

 

1. Info

To:    apām napād
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛttriṣṭup (1, 4, 6, 7, 9, 10, 12, 13, 15); bhurikpaṅkti (2, 3, 8); svarāṭpaṅkti (5); virāṭtrisṭup (11); triṣṭup (14)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.035.01   (Mandala. Sukta. Rik)

2.7.22.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उपे॑मसृक्षि वाज॒युर्व॑च॒स्यां चनो॑ दधीत ना॒द्यो गिरो॑ मे ।

अ॒पां नपा॑दाशु॒हेमा॑ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ॥

Samhita Devanagari Nonaccented

उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।

अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥

Samhita Transcription Accented

úpemasṛkṣi vājayúrvacasyā́m cáno dadhīta nādyó gíro me ǀ

apā́m nápādāśuhémā kuvítsá supéśasaskarati jóṣiṣaddhí ǁ

Samhita Transcription Nonaccented

upemasṛkṣi vājayurvacasyām cano dadhīta nādyo giro me ǀ

apām napādāśuhemā kuvitsa supeśasaskarati joṣiṣaddhi ǁ

Padapatha Devanagari Accented

उप॑ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒ऽयुः । व॒च॒स्याम् । चनः॑ । द॒धी॒त॒ । ना॒द्यः । गिरः॑ । मे॒ ।

अ॒पाम् । नपा॑त् । आ॒शु॒ऽहेमा॑ । कु॒वित् । सः । सु॒ऽपेश॑सः । क॒र॒ति॒ । जोषि॑षत् । हि ॥

Padapatha Devanagari Nonaccented

उप । ईम् । असृक्षि । वाजऽयुः । वचस्याम् । चनः । दधीत । नाद्यः । गिरः । मे ।

अपाम् । नपात् । आशुऽहेमा । कुवित् । सः । सुऽपेशसः । करति । जोषिषत् । हि ॥

Padapatha Transcription Accented

úpa ǀ īm ǀ asṛkṣi ǀ vāja-yúḥ ǀ vacasyā́m ǀ cánaḥ ǀ dadhīta ǀ nādyáḥ ǀ gíraḥ ǀ me ǀ

apā́m ǀ nápāt ǀ āśu-hémā ǀ kuvít ǀ sáḥ ǀ su-péśasaḥ ǀ karati ǀ jóṣiṣat ǀ hí ǁ

Padapatha Transcription Nonaccented

upa ǀ īm ǀ asṛkṣi ǀ vāja-yuḥ ǀ vacasyām ǀ canaḥ ǀ dadhīta ǀ nādyaḥ ǀ giraḥ ǀ me ǀ

apām ǀ napāt ǀ āśu-hemā ǀ kuvit ǀ saḥ ǀ su-peśasaḥ ǀ karati ǀ joṣiṣat ǀ hi ǁ

02.035.02   (Mandala. Sukta. Rik)

2.7.22.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मंत्रं॑ वोचेम कु॒विद॑स्य॒ वेद॑त् ।

अ॒पां नपा॑दसु॒र्य॑स्य म॒ह्ना विश्वा॑न्य॒र्यो भुव॑ना जजान ॥

Samhita Devanagari Nonaccented

इमं स्वस्मै हृद आ सुतष्टं मंत्रं वोचेम कुविदस्य वेदत् ।

अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥

Samhita Transcription Accented

imám svásmai hṛdá ā́ sútaṣṭam mántram vocema kuvídasya védat ǀ

apā́m nápādasuryásya mahnā́ víśvānyaryó bhúvanā jajāna ǁ

Samhita Transcription Nonaccented

imam svasmai hṛda ā sutaṣṭam mantram vocema kuvidasya vedat ǀ

apām napādasuryasya mahnā viśvānyaryo bhuvanā jajāna ǁ

Padapatha Devanagari Accented

इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सुऽत॑ष्टम् । मन्त्र॑म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद॑त् ।

अ॒पाम् । नपा॑त् । अ॒सु॒र्य॑स्य । म॒ह्ना । विश्वा॑नि । अ॒र्यः । भुव॑ना । ज॒जा॒न॒ ॥

Padapatha Devanagari Nonaccented

इमम् । सु । अस्मै । हृदः । आ । सुऽतष्टम् । मन्त्रम् । वोचेम । कुवित् । अस्य । वेदत् ।

अपाम् । नपात् । असुर्यस्य । मह्ना । विश्वानि । अर्यः । भुवना । जजान ॥

Padapatha Transcription Accented

imám ǀ sú ǀ asmai ǀ hṛdáḥ ǀ ā́ ǀ sú-taṣṭam ǀ mántram ǀ vocema ǀ kuvít ǀ asya ǀ védat ǀ

apā́m ǀ nápāt ǀ asuryásya ǀ mahnā́ ǀ víśvāni ǀ aryáḥ ǀ bhúvanā ǀ jajāna ǁ

Padapatha Transcription Nonaccented

imam ǀ su ǀ asmai ǀ hṛdaḥ ǀ ā ǀ su-taṣṭam ǀ mantram ǀ vocema ǀ kuvit ǀ asya ǀ vedat ǀ

apām ǀ napāt ǀ asuryasya ǀ mahnā ǀ viśvāni ǀ aryaḥ ǀ bhuvanā ǀ jajāna ǁ

02.035.03   (Mandala. Sukta. Rik)

2.7.22.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॒न्या यंत्युप॑ यंत्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणंति ।

तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा॑तं॒ परि॑ तस्थु॒रापः॑ ॥

Samhita Devanagari Nonaccented

समन्या यंत्युप यंत्यन्याः समानमूर्वं नद्यः पृणंति ।

तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥

Samhita Transcription Accented

sámanyā́ yántyúpa yantyanyā́ḥ samānámūrvám nadyáḥ pṛṇanti ǀ

támū śúcim śúcayo dīdivā́ṃsamapā́m nápātam pári tasthurā́paḥ ǁ

Samhita Transcription Nonaccented

samanyā yantyupa yantyanyāḥ samānamūrvam nadyaḥ pṛṇanti ǀ

tamū śucim śucayo dīdivāṃsamapām napātam pari tasthurāpaḥ ǁ

Padapatha Devanagari Accented

सम् । अ॒न्याः । यन्ति॑ । उप॑ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः॑ । पृ॒ण॒न्ति॒ ।

तम् । ऊं॒ इति॑ । शुचि॑म् । शुच॑यः । दी॒दि॒ऽवांस॑म् । अ॒पाम् । नपा॑तम् । परि॑ । त॒स्थुः॒ । आपः॑ ॥

Padapatha Devanagari Nonaccented

सम् । अन्याः । यन्ति । उप । यन्ति । अन्याः । समानम् । ऊर्वम् । नद्यः । पृणन्ति ।

तम् । ऊं इति । शुचिम् । शुचयः । दीदिऽवांसम् । अपाम् । नपातम् । परि । तस्थुः । आपः ॥

Padapatha Transcription Accented

sám ǀ anyā́ḥ ǀ yánti ǀ úpa ǀ yanti ǀ anyā́ḥ ǀ samānám ǀ ūrvám ǀ nadyáḥ ǀ pṛṇanti ǀ

tám ǀ ūṃ íti ǀ śúcim ǀ śúcayaḥ ǀ dīdi-vā́ṃsam ǀ apā́m ǀ nápātam ǀ pári ǀ tasthuḥ ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ anyāḥ ǀ yanti ǀ upa ǀ yanti ǀ anyāḥ ǀ samānam ǀ ūrvam ǀ nadyaḥ ǀ pṛṇanti ǀ

tam ǀ ūṃ iti ǀ śucim ǀ śucayaḥ ǀ dīdi-vāṃsam ǀ apām ǀ napātam ǀ pari ǀ tasthuḥ ǀ āpaḥ ǁ

02.035.04   (Mandala. Sukta. Rik)

2.7.22.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमस्मे॑रा युव॒तयो॒ युवा॑नं मर्मृ॒ज्यमा॑नाः॒ परि॑ यं॒त्यापः॑ ।

स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया॑नि॒ध्मो घृ॒तनि॑र्णिग॒प्सु ॥

Samhita Devanagari Nonaccented

तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यंत्यापः ।

स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥

Samhita Transcription Accented

támásmerā yuvatáyo yúvānam marmṛjyámānāḥ pári yantyā́paḥ ǀ

sá śukrébhiḥ śíkvabhī revádasmé dīdā́yānidhmó ghṛtánirṇigapsú ǁ

Samhita Transcription Nonaccented

tamasmerā yuvatayo yuvānam marmṛjyamānāḥ pari yantyāpaḥ ǀ

sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇigapsu ǁ

Padapatha Devanagari Accented

तम् । अस्मे॑राः । यु॒व॒तयः॑ । युवा॑नम् । म॒र्मृ॒ज्यमा॑नाः । परि॑ । य॒न्ति॒ । आपः॑ ।

सः । शु॒क्रेभिः॑ । शिक्व॑ऽभिः । रे॒वत् । अ॒स्मे इति॑ । दी॒दाय॑ । अ॒नि॒ध्मः । घृ॒तऽनि॑र्निक् । अ॒प्ऽसु ॥

Padapatha Devanagari Nonaccented

तम् । अस्मेराः । युवतयः । युवानम् । मर्मृज्यमानाः । परि । यन्ति । आपः ।

सः । शुक्रेभिः । शिक्वऽभिः । रेवत् । अस्मे इति । दीदाय । अनिध्मः । घृतऽनिर्निक् । अप्ऽसु ॥

Padapatha Transcription Accented

tám ǀ ásmerāḥ ǀ yuvatáyaḥ ǀ yúvānam ǀ marmṛjyámānāḥ ǀ pári ǀ yanti ǀ ā́paḥ ǀ

sáḥ ǀ śukrébhiḥ ǀ śíkva-bhiḥ ǀ revát ǀ asmé íti ǀ dīdā́ya ǀ anidhmáḥ ǀ ghṛtá-nirnik ǀ ap-sú ǁ

Padapatha Transcription Nonaccented

tam ǀ asmerāḥ ǀ yuvatayaḥ ǀ yuvānam ǀ marmṛjyamānāḥ ǀ pari ǀ yanti ǀ āpaḥ ǀ

saḥ ǀ śukrebhiḥ ǀ śikva-bhiḥ ǀ revat ǀ asme iti ǀ dīdāya ǀ anidhmaḥ ǀ ghṛta-nirnik ǀ ap-su ǁ

02.035.05   (Mandala. Sukta. Rik)

2.7.22.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मै ति॒स्रो अ॑व्य॒थ्याय॒ नारी॑र्दे॒वाय॑ दे॒वीर्दि॑धिषं॒त्यन्नं॑ ।

कृता॑ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं॑ धयति पूर्व॒सूनां॑ ॥

Samhita Devanagari Nonaccented

अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषंत्यन्नं ।

कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनां ॥

Samhita Transcription Accented

asmái tisró avyathyā́ya nā́rīrdevā́ya devī́rdidhiṣantyánnam ǀ

kṛ́tā ivópa hí prasarsré apsú sá pīyū́ṣam dhayati pūrvasū́nām ǁ

Samhita Transcription Nonaccented

asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam ǀ

kṛtā ivopa hi prasarsre apsu sa pīyūṣam dhayati pūrvasūnām ǁ

Padapatha Devanagari Accented

अ॒स्मै । ति॒स्रः । अ॒व्य॒थ्याय॑ । नारीः॑ । दे॒वाय॑ । दे॒वीः । दि॒धि॒ष॒न्ति॒ । अन्न॑म् ।

कृताः॑ऽइव । उप॑ । हि । प्र॒ऽस॒र्स्रे । अ॒प्ऽसु । सः । पी॒यूष॑म् । ध॒य॒ति॒ । पू॒र्व॒ऽसूना॑म् ॥

Padapatha Devanagari Nonaccented

अस्मै । तिस्रः । अव्यथ्याय । नारीः । देवाय । देवीः । दिधिषन्ति । अन्नम् ।

कृताःऽइव । उप । हि । प्रऽसर्स्रे । अप्ऽसु । सः । पीयूषम् । धयति । पूर्वऽसूनाम् ॥

Padapatha Transcription Accented

asmái ǀ tisráḥ ǀ avyathyā́ya ǀ nā́rīḥ ǀ devā́ya ǀ devī́ḥ ǀ didhiṣanti ǀ ánnam ǀ

kṛ́tāḥ-iva ǀ úpa ǀ hí ǀ pra-sarsré ǀ ap-sú ǀ sáḥ ǀ pīyū́ṣam ǀ dhayati ǀ pūrva-sū́nām ǁ

Padapatha Transcription Nonaccented

asmai ǀ tisraḥ ǀ avyathyāya ǀ nārīḥ ǀ devāya ǀ devīḥ ǀ didhiṣanti ǀ annam ǀ

kṛtāḥ-iva ǀ upa ǀ hi ǀ pra-sarsre ǀ ap-su ǀ saḥ ǀ pīyūṣam ǀ dhayati ǀ pūrva-sūnām ǁ

02.035.06   (Mandala. Sukta. Rik)

2.7.23.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः सं॒पृचः॑ पाहि सू॒रीन् ।

आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा॑तयो॒ वि न॑श॒न्नानृ॑तानि ॥

Samhita Devanagari Nonaccented

अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः संपृचः पाहि सूरीन् ।

आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥

Samhita Transcription Accented

áśvasyā́tra jánimāsyá ca svárdruhó riṣáḥ sampṛ́caḥ pāhi sūrī́n ǀ

āmā́su pūrṣú paró apramṛṣyám nā́rātayo ví naśannā́nṛtāni ǁ

Samhita Transcription Nonaccented

aśvasyātra janimāsya ca svardruho riṣaḥ sampṛcaḥ pāhi sūrīn ǀ

āmāsu pūrṣu paro apramṛṣyam nārātayo vi naśannānṛtāni ǁ

Padapatha Devanagari Accented

अश्व॑स्य । अत्र॑ । जनि॑म । अ॒स्य । च॒ । स्वः॑ । द्रु॒हः । रि॒षः । स॒म्ऽपृचः॑ । पा॒हि॒ । सू॒रीन् ।

आ॒मासु॑ । पू॒र्षु । प॒रः । अ॒प्र॒ऽमृ॒ष्यम् । न । अरा॑तयः । वि । न॒श॒न् । न । अनृ॑तानि ॥

Padapatha Devanagari Nonaccented

अश्वस्य । अत्र । जनिम । अस्य । च । स्वः । द्रुहः । रिषः । सम्ऽपृचः । पाहि । सूरीन् ।

आमासु । पूर्षु । परः । अप्रऽमृष्यम् । न । अरातयः । वि । नशन् । न । अनृतानि ॥

Padapatha Transcription Accented

áśvasya ǀ átra ǀ jánima ǀ asyá ǀ ca ǀ sváḥ ǀ druháḥ ǀ riṣáḥ ǀ sam-pṛ́caḥ ǀ pāhi ǀ sūrī́n ǀ

āmā́su ǀ pūrṣú ǀ paráḥ ǀ apra-mṛṣyám ǀ ná ǀ árātayaḥ ǀ ví ǀ naśan ǀ ná ǀ ánṛtāni ǁ

Padapatha Transcription Nonaccented

aśvasya ǀ atra ǀ janima ǀ asya ǀ ca ǀ svaḥ ǀ druhaḥ ǀ riṣaḥ ǀ sam-pṛcaḥ ǀ pāhi ǀ sūrīn ǀ

āmāsu ǀ pūrṣu ǀ paraḥ ǀ apra-mṛṣyam ǀ na ǀ arātayaḥ ǀ vi ǀ naśan ǀ na ǀ anṛtāni ǁ

02.035.07   (Mandala. Sukta. Rik)

2.7.23.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्व आ दमे॑ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी॑पाय सु॒भ्वन्न॑मत्ति ।

सो अ॒पां नपा॑दू॒र्जय॑न्न॒प्स्वं१॒॑तर्व॑सु॒देया॑य विध॒ते वि भा॑ति ॥

Samhita Devanagari Nonaccented

स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।

सो अपां नपादूर्जयन्नप्स्वंतर्वसुदेयाय विधते वि भाति ॥

Samhita Transcription Accented

svá ā́ dáme sudúghā yásya dhenúḥ svadhā́m pīpāya subhvánnamatti ǀ

só apā́m nápādūrjáyannapsvántárvasudéyāya vidhaté ví bhāti ǁ

Samhita Transcription Nonaccented

sva ā dame sudughā yasya dhenuḥ svadhām pīpāya subhvannamatti ǀ

so apām napādūrjayannapsvantarvasudeyāya vidhate vi bhāti ǁ

Padapatha Devanagari Accented

स्वे । आ । दमे॑ । सु॒ऽदुघा॑ । यस्य॑ । धे॒नुः । स्व॒धाम् । पी॒पा॒य॒ । सु॒ऽभु । अन्न॑म् । अ॒त्ति॒ ।

सः । अ॒पाम् । नपा॑त् । ऊ॒र्जय॑न् । अ॒प्ऽसु । अ॒न्तः । व॒सु॒ऽदेया॑य । वि॒ध॒ते । वि । भा॒ति॒ ॥

Padapatha Devanagari Nonaccented

स्वे । आ । दमे । सुऽदुघा । यस्य । धेनुः । स्वधाम् । पीपाय । सुऽभु । अन्नम् । अत्ति ।

सः । अपाम् । नपात् । ऊर्जयन् । अप्ऽसु । अन्तः । वसुऽदेयाय । विधते । वि । भाति ॥

Padapatha Transcription Accented

své ǀ ā́ ǀ dáme ǀ su-dúghā ǀ yásya ǀ dhenúḥ ǀ svadhā́m ǀ pīpāya ǀ su-bhú ǀ ánnam ǀ atti ǀ

sáḥ ǀ apā́m ǀ nápāt ǀ ūrjáyan ǀ ap-sú ǀ antáḥ ǀ vasu-déyāya ǀ vidhaté ǀ ví ǀ bhāti ǁ

Padapatha Transcription Nonaccented

sve ǀ ā ǀ dame ǀ su-dughā ǀ yasya ǀ dhenuḥ ǀ svadhām ǀ pīpāya ǀ su-bhu ǀ annam ǀ atti ǀ

saḥ ǀ apām ǀ napāt ǀ ūrjayan ǀ ap-su ǀ antaḥ ǀ vasu-deyāya ǀ vidhate ǀ vi ǀ bhāti ǁ

02.035.08   (Mandala. Sukta. Rik)

2.7.23.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॒प्स्वा शुचि॑ना॒ दैव्ये॑न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ ।

व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा॑यंते वी॒रुध॑श्च प्र॒जाभिः॑ ॥

Samhita Devanagari Nonaccented

यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।

वया इदन्या भुवनान्यस्य प्र जायंते वीरुधश्च प्रजाभिः ॥

Samhita Transcription Accented

yó apsvā́ śúcinā dáivyena ṛtā́vā́jasra urviyā́ vibhā́ti ǀ

vayā́ ídanyā́ bhúvanānyasya prá jāyante vīrúdhaśca prajā́bhiḥ ǁ

Samhita Transcription Nonaccented

yo apsvā śucinā daivyena ṛtāvājasra urviyā vibhāti ǀ

vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhiḥ ǁ

Padapatha Devanagari Accented

यः । अ॒प्ऽसु । आ । शुचि॑ना । दैव्ये॑न । ऋ॒तऽवा॑ । अज॑स्रः । उ॒र्वि॒या । वि॒ऽभाति॑ ।

व॒याः । इत् । अ॒न्या । भुव॑नानि । अ॒स्य॒ । प्र । जा॒य॒न्ते॒ । वी॒रुधः॑ । च॒ । प्र॒ऽजाभिः॑ ॥

Padapatha Devanagari Nonaccented

यः । अप्ऽसु । आ । शुचिना । दैव्येन । ऋतऽवा । अजस्रः । उर्विया । विऽभाति ।

वयाः । इत् । अन्या । भुवनानि । अस्य । प्र । जायन्ते । वीरुधः । च । प्रऽजाभिः ॥

Padapatha Transcription Accented

yáḥ ǀ ap-sú ǀ ā́ ǀ śúcinā ǀ dáivyena ǀ ṛtá-vā ǀ ájasraḥ ǀ urviyā́ ǀ vi-bhā́ti ǀ

vayā́ḥ ǀ ít ǀ anyā́ ǀ bhúvanāni ǀ asya ǀ prá ǀ jāyante ǀ vīrúdhaḥ ǀ ca ǀ pra-jā́bhiḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ap-su ǀ ā ǀ śucinā ǀ daivyena ǀ ṛta-vā ǀ ajasraḥ ǀ urviyā ǀ vi-bhāti ǀ

vayāḥ ǀ it ǀ anyā ǀ bhuvanāni ǀ asya ǀ pra ǀ jāyante ǀ vīrudhaḥ ǀ ca ǀ pra-jābhiḥ ǁ

02.035.09   (Mandala. Sukta. Rik)

2.7.23.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पां नपा॒दा ह्यस्था॑दु॒पस्थं॑ जि॒ह्माना॑मू॒र्ध्वो वि॒द्युतं॒ वसा॑नः ।

तस्य॒ ज्येष्ठं॑ महि॒मानं॒ वहं॑ती॒र्हिर॑ण्यवर्णाः॒ परि॑ यंति य॒ह्वीः ॥

Samhita Devanagari Nonaccented

अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।

तस्य ज्येष्ठं महिमानं वहंतीर्हिरण्यवर्णाः परि यंति यह्वीः ॥

Samhita Transcription Accented

apā́m nápādā́ hyásthādupástham jihmā́nāmūrdhvó vidyútam vásānaḥ ǀ

tásya jyéṣṭham mahimā́nam váhantīrhíraṇyavarṇāḥ pári yanti yahvī́ḥ ǁ

Samhita Transcription Nonaccented

apām napādā hyasthādupastham jihmānāmūrdhvo vidyutam vasānaḥ ǀ

tasya jyeṣṭham mahimānam vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ ǁ

Padapatha Devanagari Accented

अ॒पाम् । नपा॑त् । आ । हि । अस्था॑त् । उ॒पऽस्थ॑म् । जि॒ह्माना॑म् । ऊ॒र्ध्वः । वि॒ऽद्युत॑म् । वसा॑नः ।

तस्य॑ । ज्येष्ठ॑म् । म॒हि॒मान॑म् । वह॑न्तीः । हिर॑ण्यऽवर्णाः । परि॑ । य॒न्ति॒ । य॒ह्वीः ॥

Padapatha Devanagari Nonaccented

अपाम् । नपात् । आ । हि । अस्थात् । उपऽस्थम् । जिह्मानाम् । ऊर्ध्वः । विऽद्युतम् । वसानः ।

तस्य । ज्येष्ठम् । महिमानम् । वहन्तीः । हिरण्यऽवर्णाः । परि । यन्ति । यह्वीः ॥

Padapatha Transcription Accented

apā́m ǀ nápāt ǀ ā́ ǀ hí ǀ ásthāt ǀ upá-stham ǀ jihmā́nām ǀ ūrdhváḥ ǀ vi-dyútam ǀ vásānaḥ ǀ

tásya ǀ jyéṣṭham ǀ mahimā́nam ǀ váhantīḥ ǀ híraṇya-varṇāḥ ǀ pári ǀ yanti ǀ yahvī́ḥ ǁ

Padapatha Transcription Nonaccented

apām ǀ napāt ǀ ā ǀ hi ǀ asthāt ǀ upa-stham ǀ jihmānām ǀ ūrdhvaḥ ǀ vi-dyutam ǀ vasānaḥ ǀ

tasya ǀ jyeṣṭham ǀ mahimānam ǀ vahantīḥ ǀ hiraṇya-varṇāḥ ǀ pari ǀ yanti ǀ yahvīḥ ǁ

02.035.10   (Mandala. Sukta. Rik)

2.7.23.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हिर॑ण्यरूपः॒ स हिर॑ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर॑ण्यवर्णः ।

हि॒र॒ण्यया॒त्परि॒ योने॑र्नि॒षद्या॑ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ॥

Samhita Devanagari Nonaccented

हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।

हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥

Samhita Transcription Accented

híraṇyarūpaḥ sá híraṇyasaṃdṛgapā́m nápātsédu híraṇyavarṇaḥ ǀ

hiraṇyáyātpári yónerniṣádyā hiraṇyadā́ dadatyánnamasmai ǁ

Samhita Transcription Nonaccented

hiraṇyarūpaḥ sa hiraṇyasaṃdṛgapām napātsedu hiraṇyavarṇaḥ ǀ

hiraṇyayātpari yonerniṣadyā hiraṇyadā dadatyannamasmai ǁ

Padapatha Devanagari Accented

हिर॑ण्यऽरूपः । सः । हिर॑ण्यऽसन्दृक् । अ॒पाम् । नपा॑त् । सः । इत् । ऊं॒ इति॑ । हिर॑ण्यऽवर्णः ।

हि॒र॒ण्यया॑त् । परि॑ । योनेः॑ । नि॒ऽसद्य॑ । हि॒र॒ण्य॒ऽदाः । द॒द॒ति॒ । अन्न॑म् । अ॒स्मै॒ ॥

Padapatha Devanagari Nonaccented

हिरण्यऽरूपः । सः । हिरण्यऽसन्दृक् । अपाम् । नपात् । सः । इत् । ऊं इति । हिरण्यऽवर्णः ।

हिरण्ययात् । परि । योनेः । निऽसद्य । हिरण्यऽदाः । ददति । अन्नम् । अस्मै ॥

Padapatha Transcription Accented

híraṇya-rūpaḥ ǀ sáḥ ǀ híraṇya-sandṛk ǀ apā́m ǀ nápāt ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ híraṇya-varṇaḥ ǀ

hiraṇyáyāt ǀ pári ǀ yóneḥ ǀ ni-sádya ǀ hiraṇya-dā́ḥ ǀ dadati ǀ ánnam ǀ asmai ǁ

Padapatha Transcription Nonaccented

hiraṇya-rūpaḥ ǀ saḥ ǀ hiraṇya-sandṛk ǀ apām ǀ napāt ǀ saḥ ǀ it ǀ ūṃ iti ǀ hiraṇya-varṇaḥ ǀ

hiraṇyayāt ǀ pari ǀ yoneḥ ǀ ni-sadya ǀ hiraṇya-dāḥ ǀ dadati ǀ annam ǀ asmai ǁ

02.035.11   (Mandala. Sukta. Rik)

2.7.24.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद॒स्यानी॑कमु॒त चारु॒ नामा॑पी॒च्यं॑ वर्धते॒ नप्तु॑र॒पां ।

यमिं॒धते॑ युव॒तयः॒ समि॒त्था हिर॑ण्यवर्णं घृ॒तमन्न॑मस्य ॥

Samhita Devanagari Nonaccented

तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपां ।

यमिंधते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥

Samhita Transcription Accented

tádasyā́nīkamutá cā́ru nā́māpīcyám vardhate nápturapā́m ǀ

yámindháte yuvatáyaḥ sámitthā́ híraṇyavarṇam ghṛtámánnamasya ǁ

Samhita Transcription Nonaccented

tadasyānīkamuta cāru nāmāpīcyam vardhate napturapām ǀ

yamindhate yuvatayaḥ samitthā hiraṇyavarṇam ghṛtamannamasya ǁ

Padapatha Devanagari Accented

तत् । अ॒स्य॒ । अनी॑कम् । उ॒त । चारु॑ । नाम॑ । अ॒पी॒च्य॑म् । व॒र्ध॒ते॒ । नप्तुः॑ । अ॒पाम् ।

यम् । इ॒न्धते॑ । यु॒व॒तयः॑ । सम् । इ॒त्था । हिर॑ण्यऽवर्णम् । घृ॒तम् । अन्न॑म् । अ॒स्य॒ ॥

Padapatha Devanagari Nonaccented

तत् । अस्य । अनीकम् । उत । चारु । नाम । अपीच्यम् । वर्धते । नप्तुः । अपाम् ।

यम् । इन्धते । युवतयः । सम् । इत्था । हिरण्यऽवर्णम् । घृतम् । अन्नम् । अस्य ॥

Padapatha Transcription Accented

tát ǀ asya ǀ ánīkam ǀ utá ǀ cā́ru ǀ nā́ma ǀ apīcyám ǀ vardhate ǀ náptuḥ ǀ apā́m ǀ

yám ǀ indháte ǀ yuvatáyaḥ ǀ sám ǀ itthā́ ǀ híraṇya-varṇam ǀ ghṛtám ǀ ánnam ǀ asya ǁ

Padapatha Transcription Nonaccented

tat ǀ asya ǀ anīkam ǀ uta ǀ cāru ǀ nāma ǀ apīcyam ǀ vardhate ǀ naptuḥ ǀ apām ǀ

yam ǀ indhate ǀ yuvatayaḥ ǀ sam ǀ itthā ǀ hiraṇya-varṇam ǀ ghṛtam ǀ annam ǀ asya ǁ

02.035.12   (Mandala. Sukta. Rik)

2.7.24.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये॑ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ ।

सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वंद ऋ॒ग्भिः ॥

Samhita Devanagari Nonaccented

अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।

सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वंद ऋग्भिः ॥

Samhita Transcription Accented

asmái bahūnā́mavamā́ya sákhye yajñáirvidhema námasā havírbhiḥ ǀ

sám sā́nu mā́rjmi dídhiṣāmi bílmairdádhāmyánnaiḥ pári vanda ṛgbhíḥ ǁ

Samhita Transcription Nonaccented

asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ ǀ

sam sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥ pari vanda ṛgbhiḥ ǁ

Padapatha Devanagari Accented

अ॒स्मै । ब॒हू॒नाम् । अ॒व॒माय॑ । सख्ये॑ । य॒ज्ञैः । वि॒धे॒म॒ । नम॑सा । ह॒विःऽभिः॑ ।

सम् । सानु॑ । मार्ज्मि॑ । दिधि॑षामि । बिल्मैः॑ । दधा॑मि । अन्नैः॑ । परि॑ । व॒न्दे॒ । ऋ॒क्ऽभिः ॥

Padapatha Devanagari Nonaccented

अस्मै । बहूनाम् । अवमाय । सख्ये । यज्ञैः । विधेम । नमसा । हविःऽभिः ।

सम् । सानु । मार्ज्मि । दिधिषामि । बिल्मैः । दधामि । अन्नैः । परि । वन्दे । ऋक्ऽभिः ॥

Padapatha Transcription Accented

asmái ǀ bahūnā́m ǀ avamā́ya ǀ sákhye ǀ yajñáiḥ ǀ vidhema ǀ námasā ǀ havíḥ-bhiḥ ǀ

sám ǀ sā́nu ǀ mā́rjmi ǀ dídhiṣāmi ǀ bílmaiḥ ǀ dádhāmi ǀ ánnaiḥ ǀ pári ǀ vande ǀ ṛk-bhíḥ ǁ

Padapatha Transcription Nonaccented

asmai ǀ bahūnām ǀ avamāya ǀ sakhye ǀ yajñaiḥ ǀ vidhema ǀ namasā ǀ haviḥ-bhiḥ ǀ

sam ǀ sānu ǀ mārjmi ǀ didhiṣāmi ǀ bilmaiḥ ǀ dadhāmi ǀ annaiḥ ǀ pari ǀ vande ǀ ṛk-bhiḥ ǁ

02.035.13   (Mandala. Sukta. Rik)

2.7.24.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ईं॒ वृषा॑जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हंति ।

सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये॑वे॒ह त॒न्वा॑ विवेष ॥

Samhita Devanagari Nonaccented

स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहंति ।

सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥

Samhita Transcription Accented

sá īm vṛ́ṣājanayattā́su gárbham sá īm śíśurdhayati tám rihanti ǀ

só apā́m nápādánabhimlātavarṇo’nyásyevehá tanvā́ viveṣa ǁ

Samhita Transcription Nonaccented

sa īm vṛṣājanayattāsu garbham sa īm śiśurdhayati tam rihanti ǀ

so apām napādanabhimlātavarṇo’nyasyeveha tanvā viveṣa ǁ

Padapatha Devanagari Accented

सः । ई॒म् । वृषा॑ । अ॒ज॒न॒य॒त् । तासु॑ । गर्भ॑म् । सः । ई॒म् । शिशुः॑ । ध॒य॒ति॒ । तम् । रि॒ह॒न्ति॒ ।

सः । अ॒पाम् । नपा॑त् । अन॑भिम्लातऽवर्णः । अ॒न्यस्य॑ऽइव । इ॒ह । त॒न्वा॑ । वि॒वे॒ष॒ ॥

Padapatha Devanagari Nonaccented

सः । ईम् । वृषा । अजनयत् । तासु । गर्भम् । सः । ईम् । शिशुः । धयति । तम् । रिहन्ति ।

सः । अपाम् । नपात् । अनभिम्लातऽवर्णः । अन्यस्यऽइव । इह । तन्वा । विवेष ॥

Padapatha Transcription Accented

sáḥ ǀ īm ǀ vṛ́ṣā ǀ ajanayat ǀ tā́su ǀ gárbham ǀ sáḥ ǀ īm ǀ śíśuḥ ǀ dhayati ǀ tám ǀ rihanti ǀ

sáḥ ǀ apā́m ǀ nápāt ǀ ánabhimlāta-varṇaḥ ǀ anyásya-iva ǀ ihá ǀ tanvā́ ǀ viveṣa ǁ

Padapatha Transcription Nonaccented

saḥ ǀ īm ǀ vṛṣā ǀ ajanayat ǀ tāsu ǀ garbham ǀ saḥ ǀ īm ǀ śiśuḥ ǀ dhayati ǀ tam ǀ rihanti ǀ

saḥ ǀ apām ǀ napāt ǀ anabhimlāta-varṇaḥ ǀ anyasya-iva ǀ iha ǀ tanvā ǀ viveṣa ǁ

02.035.14   (Mandala. Sukta. Rik)

2.7.24.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि॑र्वि॒श्वहा॑ दीदि॒वांसं॑ ।

आपो॒ नप्त्रे॑ घृ॒तमन्नं॒ वहं॑तीः स्व॒यमत्कैः॒ परि॑ दीयंति य॒ह्वीः ॥

Samhita Devanagari Nonaccented

अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसं ।

आपो नप्त्रे घृतमन्नं वहंतीः स्वयमत्कैः परि दीयंति यह्वीः ॥

Samhita Transcription Accented

asmínpadé paramé tasthivā́ṃsamadhvasmábhirviśváhā dīdivā́ṃsam ǀ

ā́po náptre ghṛtámánnam váhantīḥ svayámátkaiḥ pári dīyanti yahvī́ḥ ǁ

Samhita Transcription Nonaccented

asminpade parame tasthivāṃsamadhvasmabhirviśvahā dīdivāṃsam ǀ

āpo naptre ghṛtamannam vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ ǁ

Padapatha Devanagari Accented

अ॒स्मिन् । प॒दे । प॒र॒मे । त॒स्थि॒ऽवांस॑म् । अ॒ध्व॒स्मऽभिः॑ । वि॒श्वहा॑ । दी॒दि॒ऽवांस॑म् ।

आपः॑ । नप्त्रे॑ । घृ॒तम् । अन्न॑म् । वह॑न्तीः । स्व॒यम् । अत्कैः॑ । परि॑ । दी॒य॒न्ति॒ । य॒ह्वीः ॥

Padapatha Devanagari Nonaccented

अस्मिन् । पदे । परमे । तस्थिऽवांसम् । अध्वस्मऽभिः । विश्वहा । दीदिऽवांसम् ।

आपः । नप्त्रे । घृतम् । अन्नम् । वहन्तीः । स्वयम् । अत्कैः । परि । दीयन्ति । यह्वीः ॥

Padapatha Transcription Accented

asmín ǀ padé ǀ paramé ǀ tasthi-vā́ṃsam ǀ adhvasmá-bhiḥ ǀ viśváhā ǀ dīdi-vā́ṃsam ǀ

ā́paḥ ǀ náptre ǀ ghṛtám ǀ ánnam ǀ váhantīḥ ǀ svayám ǀ átkaiḥ ǀ pári ǀ dīyanti ǀ yahvī́ḥ ǁ

Padapatha Transcription Nonaccented

asmin ǀ pade ǀ parame ǀ tasthi-vāṃsam ǀ adhvasma-bhiḥ ǀ viśvahā ǀ dīdi-vāṃsam ǀ

āpaḥ ǀ naptre ǀ ghṛtam ǀ annam ǀ vahantīḥ ǀ svayam ǀ atkaiḥ ǀ pari ǀ dīyanti ǀ yahvīḥ ǁ

02.035.15   (Mandala. Sukta. Rik)

2.7.24.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अयां॑समग्ने सुक्षि॒तिं जना॒यायां॑समु म॒घव॑द्भ्यः सुवृ॒क्तिं ।

विश्वं॒ तद्भ॒द्रं यदवं॑ति दे॒वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिं ।

विश्वं तद्भद्रं यदवंति देवा बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

áyāṃsamagne sukṣitím jánāyā́yāṃsamu maghávadbhyaḥ suvṛktím ǀ

víśvam tádbhadrám yádávanti devā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

ayāṃsamagne sukṣitim janāyāyāṃsamu maghavadbhyaḥ suvṛktim ǀ

viśvam tadbhadram yadavanti devā bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

अयां॑सम् । अ॒ग्ने॒ । सु॒ऽक्षि॒तिम् । जना॑य । अयां॑सम् । ऊं॒ इति॑ । म॒घव॑त्ऽभ्यः । सु॒ऽवृ॒क्तिम् ।

विश्व॑म् । तत् । भ॒द्रम् । यत् । अव॑न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

अयांसम् । अग्ने । सुऽक्षितिम् । जनाय । अयांसम् । ऊं इति । मघवत्ऽभ्यः । सुऽवृक्तिम् ।

विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

áyāṃsam ǀ agne ǀ su-kṣitím ǀ jánāya ǀ áyāṃsam ǀ ūṃ íti ǀ maghávat-bhyaḥ ǀ su-vṛktím ǀ

víśvam ǀ tát ǀ bhadrám ǀ yát ǀ ávanti ǀ devā́ḥ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

ayāṃsam ǀ agne ǀ su-kṣitim ǀ janāya ǀ ayāṃsam ǀ ūṃ iti ǀ maghavat-bhyaḥ ǀ su-vṛktim ǀ

viśvam ǀ tat ǀ bhadram ǀ yat ǀ avanti ǀ devāḥ ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ