SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 36

 

1. Info

To:    1, 5: indra;
2: maruts;
3: tvaṣṭṛ;
4: agni;
6: mitra, varuṇa
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: svarāṭtriṣṭup (1, 4); jagatī (2, 3); bhuriktriṣṭup (5, 6)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.036.01   (Mandala. Sukta. Rik)

2.7.25.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ ।

पिबें॑द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं॑ प्रथ॒मो य ईशि॑षे ॥

Samhita Devanagari Nonaccented

तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्त्सीमविभिरद्रिभिर्नरः ।

पिबेंद्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥

Samhita Transcription Accented

túbhyam hinvānó vasiṣṭa gā́ apó’dhukṣantsīmávibhirádribhirnáraḥ ǀ

píbendra svā́hā práhutam váṣaṭkṛtam hotrā́dā́ sómam prathamó yá ī́śiṣe ǁ

Samhita Transcription Nonaccented

tubhyam hinvāno vasiṣṭa gā apo’dhukṣantsīmavibhiradribhirnaraḥ ǀ

pibendra svāhā prahutam vaṣaṭkṛtam hotrādā somam prathamo ya īśiṣe ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । हि॒न्वा॒नः । व॒सि॒ष्ट॒ । गाः । अ॒पः । अधु॑क्षन् । सी॒म् । अवि॑ऽभिः । अद्रि॑ऽभिः । नरः॑ ।

पिब॑ । इ॒न्द्र॒ । स्वाहा॑ । प्रऽहु॑तम् । वष॑ट्ऽकृतम् । हो॒त्रात् । आ । सोम॑म् । प्र॒थ॒मः । यः । ईशि॑षे ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । हिन्वानः । वसिष्ट । गाः । अपः । अधुक्षन् । सीम् । अविऽभिः । अद्रिऽभिः । नरः ।

पिब । इन्द्र । स्वाहा । प्रऽहुतम् । वषट्ऽकृतम् । होत्रात् । आ । सोमम् । प्रथमः । यः । ईशिषे ॥

Padapatha Transcription Accented

túbhyam ǀ hinvānáḥ ǀ vasiṣṭa ǀ gā́ḥ ǀ apáḥ ǀ ádhukṣan ǀ sīm ǀ ávi-bhiḥ ǀ ádri-bhiḥ ǀ náraḥ ǀ

píba ǀ indra ǀ svā́hā ǀ prá-hutam ǀ váṣaṭ-kṛtam ǀ hotrā́t ǀ ā́ ǀ sómam ǀ prathamáḥ ǀ yáḥ ǀ ī́śiṣe ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ hinvānaḥ ǀ vasiṣṭa ǀ gāḥ ǀ apaḥ ǀ adhukṣan ǀ sīm ǀ avi-bhiḥ ǀ adri-bhiḥ ǀ naraḥ ǀ

piba ǀ indra ǀ svāhā ǀ pra-hutam ǀ vaṣaṭ-kṛtam ǀ hotrāt ǀ ā ǀ somam ǀ prathamaḥ ǀ yaḥ ǀ īśiṣe ǁ

02.036.02   (Mandala. Sukta. Rik)

2.7.25.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिर्ऋ॒ष्टिभि॒र्याम॑ञ्छु॒भ्रासो॑ अं॒जिषु॑ प्रि॒या उ॒त ।

आ॒सद्या॑ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं॑ पिबता दिवो नरः ॥

Samhita Devanagari Nonaccented

यज्ञैः सम्मिश्लाः पृषतीभिर्ऋष्टिभिर्यामञ्छुभ्रासो अंजिषु प्रिया उत ।

आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥

Samhita Transcription Accented

yajñáiḥ sámmiślāḥ pṛ́ṣatībhirṛṣṭíbhiryā́mañchubhrā́so añjíṣu priyā́ utá ǀ

āsádyā barhírbharatasya sūnavaḥ potrā́dā́ sómam pibatā divo naraḥ ǁ

Samhita Transcription Nonaccented

yajñaiḥ sammiślāḥ pṛṣatībhirṛṣṭibhiryāmañchubhrāso añjiṣu priyā uta ǀ

āsadyā barhirbharatasya sūnavaḥ potrādā somam pibatā divo naraḥ ǁ

Padapatha Devanagari Accented

य॒ज्ञैः । सम्ऽमि॑श्लाः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । याम॑न् । शु॒भ्रासः॑ । अ॒ञ्जिषु॑ । प्रि॒याः । उ॒त ।

आ॒ऽसद्य॑ । ब॒र्हिः । भ॒र॒त॒स्य॒ । सू॒न॒वः॒ । पो॒त्रात् । आ । सोम॑म् । पि॒ब॒त॒ । दि॒वः॒ । न॒रः॒ ॥

Padapatha Devanagari Nonaccented

यज्ञैः । सम्ऽमिश्लाः । पृषतीभिः । ऋष्टिऽभिः । यामन् । शुभ्रासः । अञ्जिषु । प्रियाः । उत ।

आऽसद्य । बर्हिः । भरतस्य । सूनवः । पोत्रात् । आ । सोमम् । पिबत । दिवः । नरः ॥

Padapatha Transcription Accented

yajñáiḥ ǀ sám-miślāḥ ǀ pṛ́ṣatībhiḥ ǀ ṛṣṭí-bhiḥ ǀ yā́man ǀ śubhrā́saḥ ǀ añjíṣu ǀ priyā́ḥ ǀ utá ǀ

ā-sádya ǀ barhíḥ ǀ bharatasya ǀ sūnavaḥ ǀ potrā́t ǀ ā́ ǀ sómam ǀ pibata ǀ divaḥ ǀ naraḥ ǁ

Padapatha Transcription Nonaccented

yajñaiḥ ǀ sam-miślāḥ ǀ pṛṣatībhiḥ ǀ ṛṣṭi-bhiḥ ǀ yāman ǀ śubhrāsaḥ ǀ añjiṣu ǀ priyāḥ ǀ uta ǀ

ā-sadya ǀ barhiḥ ǀ bharatasya ǀ sūnavaḥ ǀ potrāt ǀ ā ǀ somam ǀ pibata ǀ divaḥ ǀ naraḥ ǁ

02.036.03   (Mandala. Sukta. Rik)

2.7.25.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मेव॑ नः सुहवा॒ आ हि गंत॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन ।

अथा॑ मंदस्व जुजुषा॒णो अंध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ॥

Samhita Devanagari Nonaccented

अमेव नः सुहवा आ हि गंतन नि बर्हिषि सदतना रणिष्टन ।

अथा मंदस्व जुजुषाणो अंधसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥

Samhita Transcription Accented

améva naḥ suhavā ā́ hí gántana ní barhíṣi sadatanā ráṇiṣṭana ǀ

áthā mandasva jujuṣāṇó ándhasastváṣṭardevébhirjánibhiḥ sumádgaṇaḥ ǁ

Samhita Transcription Nonaccented

ameva naḥ suhavā ā hi gantana ni barhiṣi sadatanā raṇiṣṭana ǀ

athā mandasva jujuṣāṇo andhasastvaṣṭardevebhirjanibhiḥ sumadgaṇaḥ ǁ

Padapatha Devanagari Accented

अ॒माऽइ॑व । नः॒ । सु॒ऽह॒वाः॒ । आ । हि । गन्त॑न । नि । ब॒र्हिषि॑ । स॒द॒त॒न॒ । रणि॑ष्टन ।

अथ॑ । म॒न्द॒स्व॒ । जु॒जु॒षा॒णः । अन्ध॑सः । त्वष्टः॑ । दे॒वेभिः॑ । जनि॑ऽभिः । सु॒मत्ऽग॑णः ॥

Padapatha Devanagari Nonaccented

अमाऽइव । नः । सुऽहवाः । आ । हि । गन्तन । नि । बर्हिषि । सदतन । रणिष्टन ।

अथ । मन्दस्व । जुजुषाणः । अन्धसः । त्वष्टः । देवेभिः । जनिऽभिः । सुमत्ऽगणः ॥

Padapatha Transcription Accented

amā́-iva ǀ naḥ ǀ su-havāḥ ǀ ā́ ǀ hí ǀ gántana ǀ ní ǀ barhíṣi ǀ sadatana ǀ ráṇiṣṭana ǀ

átha ǀ mandasva ǀ jujuṣāṇáḥ ǀ ándhasaḥ ǀ tváṣṭaḥ ǀ devébhiḥ ǀ jáni-bhiḥ ǀ sumát-gaṇaḥ ǁ

Padapatha Transcription Nonaccented

amā-iva ǀ naḥ ǀ su-havāḥ ǀ ā ǀ hi ǀ gantana ǀ ni ǀ barhiṣi ǀ sadatana ǀ raṇiṣṭana ǀ

atha ǀ mandasva ǀ jujuṣāṇaḥ ǀ andhasaḥ ǀ tvaṣṭaḥ ǀ devebhiḥ ǀ jani-bhiḥ ǀ sumat-gaṇaḥ ǁ

02.036.04   (Mandala. Sukta. Rik)

2.7.25.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो॑त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु ।

प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी॑ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ॥

Samhita Devanagari Nonaccented

आ वक्षि देवाँ इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु ।

प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥

Samhita Transcription Accented

ā́ vakṣi devā́m̐ ihá vipra yákṣi cośánhotarní ṣadā yóniṣu triṣú ǀ

práti vīhi prásthitam somyám mádhu píbā́gnīdhrāttáva bhāgásya tṛpṇuhi ǁ

Samhita Transcription Nonaccented

ā vakṣi devām̐ iha vipra yakṣi cośanhotarni ṣadā yoniṣu triṣu ǀ

prati vīhi prasthitam somyam madhu pibāgnīdhrāttava bhāgasya tṛpṇuhi ǁ

Padapatha Devanagari Accented

आ । व॒क्षि॒ । दे॒वान् । इ॒ह । वि॒प्र॒ । यक्षि॑ । च॒ । उ॒शन् । हो॒तः॒ । नि । स॒द॒ । योनि॑षु । त्रि॒षु ।

प्रति॑ । वी॒हि॒ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पिब॑ । आग्नी॑ध्रात् । तव॑ । भा॒गस्य॑ । तृ॒प्णु॒हि॒ ॥

Padapatha Devanagari Nonaccented

आ । वक्षि । देवान् । इह । विप्र । यक्षि । च । उशन् । होतः । नि । सद । योनिषु । त्रिषु ।

प्रति । वीहि । प्रऽस्थितम् । सोम्यम् । मधु । पिब । आग्नीध्रात् । तव । भागस्य । तृप्णुहि ॥

Padapatha Transcription Accented

ā́ ǀ vakṣi ǀ devā́n ǀ ihá ǀ vipra ǀ yákṣi ǀ ca ǀ uśán ǀ hotaḥ ǀ ní ǀ sada ǀ yóniṣu ǀ triṣú ǀ

práti ǀ vīhi ǀ prá-sthitam ǀ somyám ǀ mádhu ǀ píba ǀ ā́gnīdhrāt ǀ táva ǀ bhāgásya ǀ tṛpṇuhi ǁ

Padapatha Transcription Nonaccented

ā ǀ vakṣi ǀ devān ǀ iha ǀ vipra ǀ yakṣi ǀ ca ǀ uśan ǀ hotaḥ ǀ ni ǀ sada ǀ yoniṣu ǀ triṣu ǀ

prati ǀ vīhi ǀ pra-sthitam ǀ somyam ǀ madhu ǀ piba ǀ āgnīdhrāt ǀ tava ǀ bhāgasya ǀ tṛpṇuhi ǁ

02.036.05   (Mandala. Sukta. Rik)

2.7.25.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ष स्य ते॑ त॒न्वो॑ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः ।

तुभ्यं॑ सु॒तो म॑घवं॒तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ॥

Samhita Devanagari Nonaccented

एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।

तुभ्यं सुतो मघवंतुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥

Samhita Transcription Accented

eṣá syá te tanvó nṛmṇavárdhanaḥ sáha ójaḥ pradívi bāhvórhitáḥ ǀ

túbhyam sutó maghavantúbhyamā́bhṛtastvámasya brā́hmaṇādā́ tṛpátpiba ǁ

Samhita Transcription Nonaccented

eṣa sya te tanvo nṛmṇavardhanaḥ saha ojaḥ pradivi bāhvorhitaḥ ǀ

tubhyam suto maghavantubhyamābhṛtastvamasya brāhmaṇādā tṛpatpiba ǁ

Padapatha Devanagari Accented

ए॒षः । स्यः । ते॒ । त॒न्वः॑ । नृ॒म्ण॒ऽवर्ध॑नः । सहः॑ । ओजः॑ । प्र॒ऽदिवि॑ । बा॒ह्वोः । हि॒तः ।

तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । आऽभृ॑तः । त्वम् । अ॒स्य॒ । ब्राह्म॑णात् । आ । तृ॒पत् । पि॒ब॒ ॥

Padapatha Devanagari Nonaccented

एषः । स्यः । ते । तन्वः । नृम्णऽवर्धनः । सहः । ओजः । प्रऽदिवि । बाह्वोः । हितः ।

तुभ्यम् । सुतः । मघऽवन् । तुभ्यम् । आऽभृतः । त्वम् । अस्य । ब्राह्मणात् । आ । तृपत् । पिब ॥

Padapatha Transcription Accented

eṣáḥ ǀ syáḥ ǀ te ǀ tanváḥ ǀ nṛmṇa-várdhanaḥ ǀ sáhaḥ ǀ ójaḥ ǀ pra-dívi ǀ bāhvóḥ ǀ hitáḥ ǀ

túbhyam ǀ sutáḥ ǀ magha-van ǀ túbhyam ǀ ā́-bhṛtaḥ ǀ tvám ǀ asya ǀ brā́hmaṇāt ǀ ā́ ǀ tṛpát ǀ piba ǁ

Padapatha Transcription Nonaccented

eṣaḥ ǀ syaḥ ǀ te ǀ tanvaḥ ǀ nṛmṇa-vardhanaḥ ǀ sahaḥ ǀ ojaḥ ǀ pra-divi ǀ bāhvoḥ ǀ hitaḥ ǀ

tubhyam ǀ sutaḥ ǀ magha-van ǀ tubhyam ǀ ā-bhṛtaḥ ǀ tvam ǀ asya ǀ brāhmaṇāt ǀ ā ǀ tṛpat ǀ piba ǁ

02.036.06   (Mandala. Sukta. Rik)

2.7.25.06    (Ashtaka. Adhyaya. Varga. Rik)

02.04.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता॑ नि॒विदः॑ पू॒र्व्या अनु॑ ।

अच्छा॒ राजा॑ना॒ नम॑ एत्या॒वृतं॑ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ॥

Samhita Devanagari Nonaccented

जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।

अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥

Samhita Transcription Accented

juṣéthām yajñám bódhatam hávasya me sattó hótā nivídaḥ pūrvyā́ ánu ǀ

ácchā rā́jānā náma etyāvṛ́tam praśāstrā́dā́ pibatam somyám mádhu ǁ

Samhita Transcription Nonaccented

juṣethām yajñam bodhatam havasya me satto hotā nividaḥ pūrvyā anu ǀ

acchā rājānā nama etyāvṛtam praśāstrādā pibatam somyam madhu ǁ

Padapatha Devanagari Accented

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । स॒त्तः । होता॑ । नि॒ऽविदः॑ । पू॒र्व्याः । अनु॑ ।

अच्छ॑ । राजा॑ना । नमः॑ । ए॒ति॒ । आ॒ऽवृत॑म् । प्र॒ऽशा॒स्त्रात् । आ । पि॒ब॒त॒म् । सो॒म्यम् । मधु॑ ॥

Padapatha Devanagari Nonaccented

जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । सत्तः । होता । निऽविदः । पूर्व्याः । अनु ।

अच्छ । राजाना । नमः । एति । आऽवृतम् । प्रऽशास्त्रात् । आ । पिबतम् । सोम्यम् । मधु ॥

Padapatha Transcription Accented

juṣéthām ǀ yajñám ǀ bódhatam ǀ hávasya ǀ me ǀ sattáḥ ǀ hótā ǀ ni-vídaḥ ǀ pūrvyā́ḥ ǀ ánu ǀ

áccha ǀ rā́jānā ǀ námaḥ ǀ eti ǀ ā-vṛ́tam ǀ pra-śāstrā́t ǀ ā́ ǀ pibatam ǀ somyám ǀ mádhu ǁ

Padapatha Transcription Nonaccented

juṣethām ǀ yajñam ǀ bodhatam ǀ havasya ǀ me ǀ sattaḥ ǀ hotā ǀ ni-vidaḥ ǀ pūrvyāḥ ǀ anu ǀ

accha ǀ rājānā ǀ namaḥ ǀ eti ǀ ā-vṛtam ǀ pra-śāstrāt ǀ ā ǀ pibatam ǀ somyam ǀ madhu ǁ