SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 37

 

1. Info

To:    1-4: draviṇodā;
5: aśvins;
6: agni
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: nicṛjjagatī (1, 5); bhuriktriṣṭup (4, 6); jagatī (2); virāḍjagatī (3)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.037.01   (Mandala. Sukta. Rik)

2.8.01.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंद॑स्व हो॒त्रादनु॒ जोष॒मंध॒सोऽध्व॑र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिचं॑ ।

तस्मा॑ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

Samhita Devanagari Nonaccented

मंदस्व होत्रादनु जोषमंधसोऽध्वर्यवः स पूर्णां वष्ट्यासिचं ।

तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥

Samhita Transcription Accented

mándasva hotrā́dánu jóṣamándhasó’dhvaryavaḥ sá pūrṇā́m vaṣṭyāsícam ǀ

tásmā etám bharata tadvaśó dadírhotrā́tsómam draviṇodaḥ píba ṛtúbhiḥ ǁ

Samhita Transcription Nonaccented

mandasva hotrādanu joṣamandhaso’dhvaryavaḥ sa pūrṇām vaṣṭyāsicam ǀ

tasmā etam bharata tadvaśo dadirhotrātsomam draviṇodaḥ piba ṛtubhiḥ ǁ

Padapatha Devanagari Accented

मन्द॑स्व । हो॒त्रात् । अनु॑ । जोष॑म् । अन्ध॑सः । अध्व॑र्यवः । सः । पू॒र्णाम् । व॒ष्टि॒ । आ॒ऽसिच॑म् ।

तस्मै॑ । ए॒तम् । भ॒र॒त॒ । त॒त्ऽव॒शः । द॒दिः । हो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

Padapatha Devanagari Nonaccented

मन्दस्व । होत्रात् । अनु । जोषम् । अन्धसः । अध्वर्यवः । सः । पूर्णाम् । वष्टि । आऽसिचम् ।

तस्मै । एतम् । भरत । तत्ऽवशः । ददिः । होत्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥

Padapatha Transcription Accented

mándasva ǀ hotrā́t ǀ ánu ǀ jóṣam ǀ ándhasaḥ ǀ ádhvaryavaḥ ǀ sáḥ ǀ pūrṇā́m ǀ vaṣṭi ǀ ā-sícam ǀ

tásmai ǀ etám ǀ bharata ǀ tat-vaśáḥ ǀ dadíḥ ǀ hotrā́t ǀ sómam ǀ draviṇaḥ-daḥ ǀ píba ǀ ṛtú-bhiḥ ǁ

Padapatha Transcription Nonaccented

mandasva ǀ hotrāt ǀ anu ǀ joṣam ǀ andhasaḥ ǀ adhvaryavaḥ ǀ saḥ ǀ pūrṇām ǀ vaṣṭi ǀ ā-sicam ǀ

tasmai ǀ etam ǀ bharata ǀ tat-vaśaḥ ǀ dadiḥ ǀ hotrāt ǀ somam ǀ draviṇaḥ-daḥ ǀ piba ǀ ṛtu-bhiḥ ǁ

02.037.02   (Mandala. Sukta. Rik)

2.8.01.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो॑ द॒दिर्यो नाम॒ पत्य॑ते ।

अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

Samhita Devanagari Nonaccented

यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।

अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥

Samhita Transcription Accented

yámu pū́rvamáhuve támidám huve sédu hávyo dadíryó nā́ma pátyate ǀ

adhvaryúbhiḥ prásthitam somyám mádhu potrā́tsómam draviṇodaḥ píba ṛtúbhiḥ ǁ

Samhita Transcription Nonaccented

yamu pūrvamahuve tamidam huve sedu havyo dadiryo nāma patyate ǀ

adhvaryubhiḥ prasthitam somyam madhu potrātsomam draviṇodaḥ piba ṛtubhiḥ ǁ

Padapatha Devanagari Accented

यम् । ऊं॒ इति॑ । पूर्व॑म् । अहु॑वे । तम् । इ॒दम् । हु॒वे॒ । सः । इत् । ऊं॒ इति॑ । हव्यः॑ । द॒दिः । यः । नाम॑ । पत्य॑ते ।

अ॒ध्व॒र्युऽभिः॑ । प्रऽस्थि॑तम् । सो॒म्यम् । मधु॑ । पो॒त्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

Padapatha Devanagari Nonaccented

यम् । ऊं इति । पूर्वम् । अहुवे । तम् । इदम् । हुवे । सः । इत् । ऊं इति । हव्यः । ददिः । यः । नाम । पत्यते ।

अध्वर्युऽभिः । प्रऽस्थितम् । सोम्यम् । मधु । पोत्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥

Padapatha Transcription Accented

yám ǀ ūṃ íti ǀ pū́rvam ǀ áhuve ǀ tám ǀ idám ǀ huve ǀ sáḥ ǀ ít ǀ ūṃ íti ǀ hávyaḥ ǀ dadíḥ ǀ yáḥ ǀ nā́ma ǀ pátyate ǀ

adhvaryú-bhiḥ ǀ prá-sthitam ǀ somyám ǀ mádhu ǀ potrā́t ǀ sómam ǀ draviṇaḥ-daḥ ǀ píba ǀ ṛtú-bhiḥ ǁ

Padapatha Transcription Nonaccented

yam ǀ ūṃ iti ǀ pūrvam ǀ ahuve ǀ tam ǀ idam ǀ huve ǀ saḥ ǀ it ǀ ūṃ iti ǀ havyaḥ ǀ dadiḥ ǀ yaḥ ǀ nāma ǀ patyate ǀ

adhvaryu-bhiḥ ǀ pra-sthitam ǀ somyam ǀ madhu ǀ potrāt ǀ somam ǀ draviṇaḥ-daḥ ǀ piba ǀ ṛtu-bhiḥ ǁ

02.037.03   (Mandala. Sukta. Rik)

2.8.01.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मेद्यं॑तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते ।

आ॒यूया॑ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं॑ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ॥

Samhita Devanagari Nonaccented

मेद्यंतु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।

आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥

Samhita Transcription Accented

médyantu te váhnayo yébhirī́yasé’riṣaṇyanvīḷayasvā vanaspate ǀ

āyū́yā dhṛṣṇo abhigū́ryā tvám neṣṭrā́tsómam draviṇodaḥ píba ṛtúbhiḥ ǁ

Samhita Transcription Nonaccented

medyantu te vahnayo yebhirīyase’riṣaṇyanvīḷayasvā vanaspate ǀ

āyūyā dhṛṣṇo abhigūryā tvam neṣṭrātsomam draviṇodaḥ piba ṛtubhiḥ ǁ

Padapatha Devanagari Accented

मेद्य॑न्तु । ते॒ । वह्न॑यः । येभिः॑ । ईय॑से । अरि॑षण्यन् । वी॒ळ॒य॒स्व॒ । व॒न॒स्प॒ते॒ ।

आ॒ऽयूय॑ । धृ॒ष्णो॒ इति॑ । अ॒भि॒ऽगूर्य॑ । त्वम् । ने॒ष्ट्रात् । सोम॑म् । द्र॒वि॒णः॒ऽदः॒ । पिब॑ । ऋ॒तुऽभिः॑ ॥

Padapatha Devanagari Nonaccented

मेद्यन्तु । ते । वह्नयः । येभिः । ईयसे । अरिषण्यन् । वीळयस्व । वनस्पते ।

आऽयूय । धृष्णो इति । अभिऽगूर्य । त्वम् । नेष्ट्रात् । सोमम् । द्रविणःऽदः । पिब । ऋतुऽभिः ॥

Padapatha Transcription Accented

médyantu ǀ te ǀ váhnayaḥ ǀ yébhiḥ ǀ ī́yase ǀ áriṣaṇyan ǀ vīḷayasva ǀ vanaspate ǀ

ā-yū́ya ǀ dhṛṣṇo íti ǀ abhi-gū́rya ǀ tvám ǀ neṣṭrā́t ǀ sómam ǀ draviṇaḥ-daḥ ǀ píba ǀ ṛtú-bhiḥ ǁ

Padapatha Transcription Nonaccented

medyantu ǀ te ǀ vahnayaḥ ǀ yebhiḥ ǀ īyase ǀ ariṣaṇyan ǀ vīḷayasva ǀ vanaspate ǀ

ā-yūya ǀ dhṛṣṇo iti ǀ abhi-gūrya ǀ tvam ǀ neṣṭrāt ǀ somam ǀ draviṇaḥ-daḥ ǀ piba ǀ ṛtu-bhiḥ ǁ

02.037.04   (Mandala. Sukta. Rik)

2.8.01.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपा॑द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो॑ हि॒तं ।

तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ॥

Samhita Devanagari Nonaccented

अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितं ।

तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥

Samhita Transcription Accented

ápāddhotrā́dutá potrā́damattotá neṣṭrā́dajuṣata práyo hitám ǀ

turī́yam pā́tramámṛktamámartyam draviṇodā́ḥ pibatu drāviṇodasáḥ ǁ

Samhita Transcription Nonaccented

apāddhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam ǀ

turīyam pātramamṛktamamartyam draviṇodāḥ pibatu drāviṇodasaḥ ǁ

Padapatha Devanagari Accented

अपा॑त् । हो॒त्रात् । उ॒त । पो॒त्रात् । अ॒म॒त्त॒ । उ॒त । ने॒ष्ट्रात् । अ॒जु॒ष॒त॒ । प्रयः॑ । हि॒तम् ।

तु॒रीय॑म् । पात्र॑म् । अमृ॑क्तम् । अम॑र्त्यम् । द्र॒वि॒णः॒ऽदाः । पि॒ब॒तु॒ । द्रा॒वि॒णः॒ऽद॒सः ॥

Padapatha Devanagari Nonaccented

अपात् । होत्रात् । उत । पोत्रात् । अमत्त । उत । नेष्ट्रात् । अजुषत । प्रयः । हितम् ।

तुरीयम् । पात्रम् । अमृक्तम् । अमर्त्यम् । द्रविणःऽदाः । पिबतु । द्राविणःऽदसः ॥

Padapatha Transcription Accented

ápāt ǀ hotrā́t ǀ utá ǀ potrā́t ǀ amatta ǀ utá ǀ neṣṭrā́t ǀ ajuṣata ǀ práyaḥ ǀ hitám ǀ

turī́yam ǀ pā́tram ǀ ámṛktam ǀ ámartyam ǀ draviṇaḥ-dā́ḥ ǀ pibatu ǀ drāviṇaḥ-dasáḥ ǁ

Padapatha Transcription Nonaccented

apāt ǀ hotrāt ǀ uta ǀ potrāt ǀ amatta ǀ uta ǀ neṣṭrāt ǀ ajuṣata ǀ prayaḥ ǀ hitam ǀ

turīyam ǀ pātram ǀ amṛktam ǀ amartyam ǀ draviṇaḥ-dāḥ ǀ pibatu ǀ drāviṇaḥ-dasaḥ ǁ

02.037.05   (Mandala. Sukta. Rik)

2.8.01.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒र्वांच॑म॒द्य य॒य्यं॑ नृ॒वाह॑णं॒ रथं॑ युंजाथामि॒ह वां॑ वि॒मोच॑नं ।

पृं॒क्तं ह॒वींषि॒ मधु॒ना हि कं॑ ग॒तमथा॒ सोमं॑ पिबतं वाजिनीवसू ॥

Samhita Devanagari Nonaccented

अर्वांचमद्य यय्यं नृवाहणं रथं युंजाथामिह वां विमोचनं ।

पृंक्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥

Samhita Transcription Accented

arvā́ñcamadyá yayyám nṛvā́haṇam rátham yuñjāthāmihá vām vimócanam ǀ

pṛṅktám havī́ṃṣi mádhunā́ hí kam gatámáthā sómam pibatam vājinīvasū ǁ

Samhita Transcription Nonaccented

arvāñcamadya yayyam nṛvāhaṇam ratham yuñjāthāmiha vām vimocanam ǀ

pṛṅktam havīṃṣi madhunā hi kam gatamathā somam pibatam vājinīvasū ǁ

Padapatha Devanagari Accented

अ॒र्वाञ्च॑म् । अ॒द्य । य॒य्य॑म् । नृ॒ऽवाह॑नम् । रथ॑म् । यु॒ञ्जा॒था॒म् । इ॒ह । वा॒म् । वि॒ऽमोच॑नम् ।

पृ॒ङ्क्तम् । ह॒वींषि॑ । मधु॑ना । आ । हि । क॒म् । ग॒तम् । अथ॑ । सोम॑म् । पि॒ब॒त॒म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू ॥

Padapatha Devanagari Nonaccented

अर्वाञ्चम् । अद्य । यय्यम् । नृऽवाहनम् । रथम् । युञ्जाथाम् । इह । वाम् । विऽमोचनम् ।

पृङ्क्तम् । हवींषि । मधुना । आ । हि । कम् । गतम् । अथ । सोमम् । पिबतम् । वाजिनीवसू इति वाजिनीऽवसू ॥

Padapatha Transcription Accented

arvā́ñcam ǀ adyá ǀ yayyám ǀ nṛ-vā́hanam ǀ rátham ǀ yuñjāthām ǀ ihá ǀ vām ǀ vi-mócanam ǀ

pṛṅktám ǀ havī́ṃṣi ǀ mádhunā ǀ ā́ ǀ hí ǀ kam ǀ gatám ǀ átha ǀ sómam ǀ pibatam ǀ vājinīvasū íti vājinī-vasū ǁ

Padapatha Transcription Nonaccented

arvāñcam ǀ adya ǀ yayyam ǀ nṛ-vāhanam ǀ ratham ǀ yuñjāthām ǀ iha ǀ vām ǀ vi-mocanam ǀ

pṛṅktam ǀ havīṃṣi ǀ madhunā ǀ ā ǀ hi ǀ kam ǀ gatam ǀ atha ǀ somam ǀ pibatam ǀ vājinīvasū iti vājinī-vasū ǁ

02.037.06   (Mandala. Sukta. Rik)

2.8.01.06    (Ashtaka. Adhyaya. Varga. Rik)

02.04.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिं ।

विश्वे॑भि॒र्विश्वाँ॑ ऋ॒तुना॑ वसो म॒ह उ॒शंदे॒वाँ उ॑श॒तः पा॑यया ह॒विः ॥

Samhita Devanagari Nonaccented

जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिं ।

विश्वेभिर्विश्वाँ ऋतुना वसो मह उशंदेवाँ उशतः पायया हविः ॥

Samhita Transcription Accented

jóṣyagne samídham jóṣyā́hutim jóṣi bráhma jányam jóṣi suṣṭutím ǀ

víśvebhirvíśvām̐ ṛtúnā vaso mahá uśándevā́m̐ uśatáḥ pāyayā havíḥ ǁ

Samhita Transcription Nonaccented

joṣyagne samidham joṣyāhutim joṣi brahma janyam joṣi suṣṭutim ǀ

viśvebhirviśvām̐ ṛtunā vaso maha uśandevām̐ uśataḥ pāyayā haviḥ ǁ

Padapatha Devanagari Accented

जोषि॑ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जोषि॑ । आऽहु॑तिम् । जोषि॑ । ब्रह्म॑ । जन्य॑म् । जोषि॑ । सु॒ऽस्तु॒तिम् ।

विश्वे॑भिः । विश्वा॑न् । ऋ॒तुना॑ । व॒सो॒ इति॑ । म॒हः । उ॒शन् । दे॒वान् । उ॒श॒तः । पा॒य॒य॒ । ह॒विः ॥

Padapatha Devanagari Nonaccented

जोषि । अग्ने । सम्ऽइधम् । जोषि । आऽहुतिम् । जोषि । ब्रह्म । जन्यम् । जोषि । सुऽस्तुतिम् ।

विश्वेभिः । विश्वान् । ऋतुना । वसो इति । महः । उशन् । देवान् । उशतः । पायय । हविः ॥

Padapatha Transcription Accented

jóṣi ǀ agne ǀ sam-ídham ǀ jóṣi ǀ ā́-hutim ǀ jóṣi ǀ bráhma ǀ jányam ǀ jóṣi ǀ su-stutím ǀ

víśvebhiḥ ǀ víśvān ǀ ṛtúnā ǀ vaso íti ǀ maháḥ ǀ uśán ǀ devā́n ǀ uśatáḥ ǀ pāyaya ǀ havíḥ ǁ

Padapatha Transcription Nonaccented

joṣi ǀ agne ǀ sam-idham ǀ joṣi ǀ ā-hutim ǀ joṣi ǀ brahma ǀ janyam ǀ joṣi ǀ su-stutim ǀ

viśvebhiḥ ǀ viśvān ǀ ṛtunā ǀ vaso iti ǀ mahaḥ ǀ uśan ǀ devān ǀ uśataḥ ǀ pāyaya ǀ haviḥ ǁ