SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 38

 

1. Info

To:    1-7, 9-11: savitṛ;
8: varuṇa, savitṛ
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: virāṭtrisṭup (3, 4, 6, 10, 11); nicṛttriṣṭup (1, 5); svarāṭpaṅkti (7, 8); triṣṭup (2); bhurikpaṅkti (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.038.01   (Mandala. Sukta. Rik)

2.8.02.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् ।

नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो॑त्रं स्व॒स्तौ ॥

Samhita Devanagari Nonaccented

उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् ।

नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥

Samhita Transcription Accented

údu ṣyá deváḥ savitā́ savā́ya śaśvattamám tádapā váhnirasthāt ǀ

nūnám devébhyo ví hí dhā́ti rátnamáthā́bhajadvītíhotram svastáu ǁ

Samhita Transcription Nonaccented

udu ṣya devaḥ savitā savāya śaśvattamam tadapā vahnirasthāt ǀ

nūnam devebhyo vi hi dhāti ratnamathābhajadvītihotram svastau ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्यः । दे॒वः । स॒वि॒ता । स॒वाय॑ । श॒श्व॒त्ऽत॒मम् । तत्ऽअ॑पाः । वह्निः॑ । अ॒स्था॒त् ।

नू॒नम् । दे॒वेभ्यः॑ । वि । हि । धाति॑ । रत्न॑म् । अथ॑ । आ । अ॒भ॒ज॒त् । वी॒तिऽहो॑त्रम् । स्व॒स्तौ ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्यः । देवः । सविता । सवाय । शश्वत्ऽतमम् । तत्ऽअपाः । वह्निः । अस्थात् ।

नूनम् । देवेभ्यः । वि । हि । धाति । रत्नम् । अथ । आ । अभजत् । वीतिऽहोत्रम् । स्वस्तौ ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ syáḥ ǀ deváḥ ǀ savitā́ ǀ savā́ya ǀ śaśvat-tamám ǀ tát-apāḥ ǀ váhniḥ ǀ asthāt ǀ

nūnám ǀ devébhyaḥ ǀ ví ǀ hí ǀ dhā́ti ǀ rátnam ǀ átha ǀ ā́ ǀ abhajat ǀ vītí-hotram ǀ svastáu ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ syaḥ ǀ devaḥ ǀ savitā ǀ savāya ǀ śaśvat-tamam ǀ tat-apāḥ ǀ vahniḥ ǀ asthāt ǀ

nūnam ǀ devebhyaḥ ǀ vi ǀ hi ǀ dhāti ǀ ratnam ǀ atha ǀ ā ǀ abhajat ǀ vīti-hotram ǀ svastau ǁ

02.038.02   (Mandala. Sukta. Rik)

2.8.02.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑स्य॒ हि श्रु॒ष्टये॑ दे॒व ऊ॒र्ध्वः प्र बा॒हवा॑ पृ॒थुपा॑णिः॒ सिस॑र्ति ।

आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो॑ रमते॒ परि॑ज्मन् ॥

Samhita Devanagari Nonaccented

विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।

आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥

Samhita Transcription Accented

víśvasya hí śruṣṭáye devá ūrdhváḥ prá bāhávā pṛthúpāṇiḥ sísarti ǀ

ā́paścidasya vratá ā́ nímṛgrā ayám cidvā́to ramate párijman ǁ

Samhita Transcription Nonaccented

viśvasya hi śruṣṭaye deva ūrdhvaḥ pra bāhavā pṛthupāṇiḥ sisarti ǀ

āpaścidasya vrata ā nimṛgrā ayam cidvāto ramate parijman ǁ

Padapatha Devanagari Accented

विश्व॑स्य । हि । श्रु॒ष्टये॑ । दे॒वः । ऊ॒र्ध्वः । प्र । बा॒हवा॑ । पृ॒थुऽपा॑णिः । सिस॑र्ति ।

आपः॑ । चि॒त् । अ॒स्य॒ । व्र॒ते । आ । निऽमृ॑ग्राः । अ॒यम् । चि॒त् । वातः॑ । र॒म॒ते॒ । परि॑ऽज्मन् ॥

Padapatha Devanagari Nonaccented

विश्वस्य । हि । श्रुष्टये । देवः । ऊर्ध्वः । प्र । बाहवा । पृथुऽपाणिः । सिसर्ति ।

आपः । चित् । अस्य । व्रते । आ । निऽमृग्राः । अयम् । चित् । वातः । रमते । परिऽज्मन् ॥

Padapatha Transcription Accented

víśvasya ǀ hí ǀ śruṣṭáye ǀ deváḥ ǀ ūrdhváḥ ǀ prá ǀ bāhávā ǀ pṛthú-pāṇiḥ ǀ sísarti ǀ

ā́paḥ ǀ cit ǀ asya ǀ vraté ǀ ā́ ǀ ní-mṛgrāḥ ǀ ayám ǀ cit ǀ vā́taḥ ǀ ramate ǀ pári-jman ǁ

Padapatha Transcription Nonaccented

viśvasya ǀ hi ǀ śruṣṭaye ǀ devaḥ ǀ ūrdhvaḥ ǀ pra ǀ bāhavā ǀ pṛthu-pāṇiḥ ǀ sisarti ǀ

āpaḥ ǀ cit ǀ asya ǀ vrate ǀ ā ǀ ni-mṛgrāḥ ǀ ayam ǀ cit ǀ vātaḥ ǀ ramate ǀ pari-jman ǁ

02.038.03   (Mandala. Sukta. Rik)

2.8.02.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी॑रम॒दत॑मानं चि॒देतोः॑ ।

अ॒ह्यर्षू॑णां चि॒न्न्य॑याँ अवि॒ष्यामनु॑ व्र॒तं स॑वि॒तुर्मोक्यागा॑त् ॥

Samhita Devanagari Nonaccented

आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः ।

अह्यर्षूणां चिन्न्ययाँ अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥

Samhita Transcription Accented

āśúbhiścidyā́nví mucāti nūnámárīramadátamānam cidétoḥ ǀ

ahyárṣūṇām cinnyáyām̐ aviṣyā́mánu vratám savitúrmókyā́gāt ǁ

Samhita Transcription Nonaccented

āśubhiścidyānvi mucāti nūnamarīramadatamānam cidetoḥ ǀ

ahyarṣūṇām cinnyayām̐ aviṣyāmanu vratam saviturmokyāgāt ǁ

Padapatha Devanagari Accented

आ॒शुऽभिः॑ । चि॒त् । यान् । वि । मु॒चा॒ति॒ । नू॒नम् । अरी॑रमत् । अत॑मानम् । चि॒त् । एतोः॑ ।

अ॒ह्यर्षू॑णाम् । चि॒त् । नि । अ॒या॒न् । अ॒वि॒ष्याम् । अनु॑ । व्र॒तम् । स॒वि॒तुः । मोकी॑ । आ । अ॒गा॒त् ॥

Padapatha Devanagari Nonaccented

आशुऽभिः । चित् । यान् । वि । मुचाति । नूनम् । अरीरमत् । अतमानम् । चित् । एतोः ।

अह्यर्षूणाम् । चित् । नि । अयान् । अविष्याम् । अनु । व्रतम् । सवितुः । मोकी । आ । अगात् ॥

Padapatha Transcription Accented

āśú-bhiḥ ǀ cit ǀ yā́n ǀ ví ǀ mucāti ǀ nūnám ǀ árīramat ǀ átamānam ǀ cit ǀ étoḥ ǀ

ahyárṣūṇām ǀ cit ǀ ní ǀ ayān ǀ aviṣyā́m ǀ ánu ǀ vratám ǀ savitúḥ ǀ mókī ǀ ā́ ǀ agāt ǁ

Padapatha Transcription Nonaccented

āśu-bhiḥ ǀ cit ǀ yān ǀ vi ǀ mucāti ǀ nūnam ǀ arīramat ǀ atamānam ǀ cit ǀ etoḥ ǀ

ahyarṣūṇām ǀ cit ǀ ni ǀ ayān ǀ aviṣyām ǀ anu ǀ vratam ǀ savituḥ ǀ mokī ǀ ā ǀ agāt ǁ

02.038.04   (Mandala. Sukta. Rik)

2.8.02.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुनः॒ सम॑व्य॒द्वित॑तं॒ वयं॑ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ ।

उत्सं॒हाया॑स्था॒द्व्यृ१॒॑तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा॑त् ॥

Samhita Devanagari Nonaccented

पुनः समव्यद्विततं वयंती मध्या कर्तोर्न्यधाच्छक्म धीरः ।

उत्संहायास्थाद्व्यृतूँरदर्धररमतिः सविता देव आगात् ॥

Samhita Transcription Accented

púnaḥ sámavyadvítatam váyantī madhyā́ kártornyádhācchákma dhī́raḥ ǀ

útsaṃhā́yāsthādvyṛ́tū́m̐radardhararámatiḥ savitā́ devá ā́gāt ǁ

Samhita Transcription Nonaccented

punaḥ samavyadvitatam vayantī madhyā kartornyadhācchakma dhīraḥ ǀ

utsaṃhāyāsthādvyṛtūm̐radardhararamatiḥ savitā deva āgāt ǁ

Padapatha Devanagari Accented

पुन॒रिति॑ । सम् । अ॒व्य॒त् । विऽत॑तम् । वय॑न्ती । म॒ध्या । कर्तोः॑ । नि । अ॒धा॒त् । शक्म॑ । धीरः॑ ।

उत् । स॒म्ऽहाय॑ । अ॒स्था॒त् । वि । ऋ॒तून् । अ॒द॒र्धः॒ । अ॒रम॑तिः । स॒वि॒ता । दे॒वः । आ । अ॒गा॒त् ॥

Padapatha Devanagari Nonaccented

पुनरिति । सम् । अव्यत् । विऽततम् । वयन्ती । मध्या । कर्तोः । नि । अधात् । शक्म । धीरः ।

उत् । सम्ऽहाय । अस्थात् । वि । ऋतून् । अदर्धः । अरमतिः । सविता । देवः । आ । अगात् ॥

Padapatha Transcription Accented

púnaríti ǀ sám ǀ avyat ǀ ví-tatam ǀ váyantī ǀ madhyā́ ǀ kártoḥ ǀ ní ǀ adhāt ǀ śákma ǀ dhī́raḥ ǀ

út ǀ sam-hā́ya ǀ asthāt ǀ ví ǀ ṛtū́n ǀ adardhaḥ ǀ arámatiḥ ǀ savitā́ ǀ deváḥ ǀ ā́ ǀ agāt ǁ

Padapatha Transcription Nonaccented

punariti ǀ sam ǀ avyat ǀ vi-tatam ǀ vayantī ǀ madhyā ǀ kartoḥ ǀ ni ǀ adhāt ǀ śakma ǀ dhīraḥ ǀ

ut ǀ sam-hāya ǀ asthāt ǀ vi ǀ ṛtūn ǀ adardhaḥ ǀ aramatiḥ ǀ savitā ǀ devaḥ ǀ ā ǀ agāt ǁ

02.038.05   (Mandala. Sukta. Rik)

2.8.02.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नानौकां॑सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको॑ अ॒ग्नेः ।

ज्येष्ठं॑ मा॒ता सू॒नवे॑ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ॥

Samhita Devanagari Nonaccented

नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ।

ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥

Samhita Transcription Accented

nā́náukāṃsi dúryo víśvamā́yurví tiṣṭhate prabhaváḥ śóko agnéḥ ǀ

jyéṣṭham mātā́ sūnáve bhāgámā́dhādánvasya kétamiṣitám savitrā́ ǁ

Samhita Transcription Nonaccented

nānaukāṃsi duryo viśvamāyurvi tiṣṭhate prabhavaḥ śoko agneḥ ǀ

jyeṣṭham mātā sūnave bhāgamādhādanvasya ketamiṣitam savitrā ǁ

Padapatha Devanagari Accented

नाना॑ । ओकां॑सि । दुर्यः॑ । विश्व॑म् । आयुः॑ । वि । ति॒ष्ठ॒ते॒ । प्र॒ऽभ॒वः । शोकः॑ । अ॒ग्नेः ।

ज्येष्ठ॑म् । मा॒ता । सू॒नवे॑ । भा॒गम् । आ । अ॒धा॒त् । अनु॑ । अ॒स्य॒ । केत॑म् । इ॒षि॒तम् । स॒वि॒त्रा ॥

Padapatha Devanagari Nonaccented

नाना । ओकांसि । दुर्यः । विश्वम् । आयुः । वि । तिष्ठते । प्रऽभवः । शोकः । अग्नेः ।

ज्येष्ठम् । माता । सूनवे । भागम् । आ । अधात् । अनु । अस्य । केतम् । इषितम् । सवित्रा ॥

Padapatha Transcription Accented

nā́nā ǀ ókāṃsi ǀ dúryaḥ ǀ víśvam ǀ ā́yuḥ ǀ ví ǀ tiṣṭhate ǀ pra-bhaváḥ ǀ śókaḥ ǀ agnéḥ ǀ

jyéṣṭham ǀ mātā́ ǀ sūnáve ǀ bhāgám ǀ ā́ ǀ adhāt ǀ ánu ǀ asya ǀ kétam ǀ iṣitám ǀ savitrā́ ǁ

Padapatha Transcription Nonaccented

nānā ǀ okāṃsi ǀ duryaḥ ǀ viśvam ǀ āyuḥ ǀ vi ǀ tiṣṭhate ǀ pra-bhavaḥ ǀ śokaḥ ǀ agneḥ ǀ

jyeṣṭham ǀ mātā ǀ sūnave ǀ bhāgam ǀ ā ǀ adhāt ǀ anu ǀ asya ǀ ketam ǀ iṣitam ǀ savitrā ǁ

02.038.06   (Mandala. Sukta. Rik)

2.8.03.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे॑षां॒ काम॒श्चर॑ताम॒माभू॑त् ।

शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु॑ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ॥

Samhita Devanagari Nonaccented

समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् ।

शश्वाँ अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥

Samhita Transcription Accented

samā́vavarti víṣṭhito jigīṣúrvíśveṣām kā́maścáratāmamā́bhūt ǀ

śáśvām̐ ápo víkṛtam hitvyā́gādánu vratám savitúrdáivyasya ǁ

Samhita Transcription Nonaccented

samāvavarti viṣṭhito jigīṣurviśveṣām kāmaścaratāmamābhūt ǀ

śaśvām̐ apo vikṛtam hitvyāgādanu vratam saviturdaivyasya ǁ

Padapatha Devanagari Accented

स॒म्ऽआव॑वर्ति । विऽस्थि॑तः । जि॒गी॒षुः । विश्वे॑षाम् । कामः॑ । चर॑ताम् । अ॒मा । अ॒भू॒त् ।

शश्वा॑न् । अपः॑ । विऽकृ॑तम् । हि॒त्वी । आ । अ॒गा॒त् । अनु॑ । व्र॒तम् । स॒वि॒तुः । दैव्य॑स्य ॥

Padapatha Devanagari Nonaccented

सम्ऽआववर्ति । विऽस्थितः । जिगीषुः । विश्वेषाम् । कामः । चरताम् । अमा । अभूत् ।

शश्वान् । अपः । विऽकृतम् । हित्वी । आ । अगात् । अनु । व्रतम् । सवितुः । दैव्यस्य ॥

Padapatha Transcription Accented

sam-ā́vavarti ǀ ví-sthitaḥ ǀ jigīṣúḥ ǀ víśveṣām ǀ kā́maḥ ǀ cáratām ǀ amā́ ǀ abhūt ǀ

śáśvān ǀ ápaḥ ǀ ví-kṛtam ǀ hitvī́ ǀ ā́ ǀ agāt ǀ ánu ǀ vratám ǀ savitúḥ ǀ dáivyasya ǁ

Padapatha Transcription Nonaccented

sam-āvavarti ǀ vi-sthitaḥ ǀ jigīṣuḥ ǀ viśveṣām ǀ kāmaḥ ǀ caratām ǀ amā ǀ abhūt ǀ

śaśvān ǀ apaḥ ǀ vi-kṛtam ǀ hitvī ǀ ā ǀ agāt ǀ anu ǀ vratam ǀ savituḥ ǀ daivyasya ǁ

02.038.07   (Mandala. Sukta. Rik)

2.8.03.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः ।

वना॑नि॒ विभ्यो॒ नकि॑रस्य॒ तानि॑ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नंति ॥

Samhita Devanagari Nonaccented

त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः ।

वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनंति ॥

Samhita Transcription Accented

tváyā hitámápyamapsú bhāgám dhánvā́nvā́ mṛgayáso ví tasthuḥ ǀ

vánāni víbhyo nákirasya tā́ni vratā́ devásya savitúrminanti ǁ

Samhita Transcription Nonaccented

tvayā hitamapyamapsu bhāgam dhanvānvā mṛgayaso vi tasthuḥ ǀ

vanāni vibhyo nakirasya tāni vratā devasya saviturminanti ǁ

Padapatha Devanagari Accented

त्वया॑ । हि॒तम् । अप्य॑म् । अ॒प्ऽसु । भा॒गम् । धन्व॑ । अनु॑ । आ । मृ॒ग॒यसः॑ । वि । त॒स्थुः॒ ।

वना॑नि । विऽभ्यः॑ । नकिः॑ । अ॒स्य॒ । तानि॑ । व्र॒ता । दे॒वस्य॑ । स॒वि॒तुः । मि॒न॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

त्वया । हितम् । अप्यम् । अप्ऽसु । भागम् । धन्व । अनु । आ । मृगयसः । वि । तस्थुः ।

वनानि । विऽभ्यः । नकिः । अस्य । तानि । व्रता । देवस्य । सवितुः । मिनन्ति ॥

Padapatha Transcription Accented

tváyā ǀ hitám ǀ ápyam ǀ ap-sú ǀ bhāgám ǀ dhánva ǀ ánu ǀ ā́ ǀ mṛgayásaḥ ǀ ví ǀ tasthuḥ ǀ

vánāni ǀ ví-bhyaḥ ǀ nákiḥ ǀ asya ǀ tā́ni ǀ vratā́ ǀ devásya ǀ savitúḥ ǀ minanti ǁ

Padapatha Transcription Nonaccented

tvayā ǀ hitam ǀ apyam ǀ ap-su ǀ bhāgam ǀ dhanva ǀ anu ǀ ā ǀ mṛgayasaḥ ǀ vi ǀ tasthuḥ ǀ

vanāni ǀ vi-bhyaḥ ǀ nakiḥ ǀ asya ǀ tāni ǀ vratā ǀ devasya ǀ savituḥ ǀ minanti ǁ

02.038.08   (Mandala. Sukta. Rik)

2.8.03.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या॒द्रा॒ध्यं१॒॑ वरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः ।

विश्वो॑ मार्तां॒डो व्र॒जमा प॒शुर्गा॑त्स्थ॒शो जन्मा॑नि सवि॒ता व्याकः॑ ॥

Samhita Devanagari Nonaccented

याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः ।

विश्वो मार्तांडो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥

Samhita Transcription Accented

yādrādhyám váruṇo yónimápyamániśitam nimíṣi járbhurāṇaḥ ǀ

víśvo mārtāṇḍó vrajámā́ paśúrgātsthaśó jánmāni savitā́ vyā́kaḥ ǁ

Samhita Transcription Nonaccented

yādrādhyam varuṇo yonimapyamaniśitam nimiṣi jarbhurāṇaḥ ǀ

viśvo mārtāṇḍo vrajamā paśurgātsthaśo janmāni savitā vyākaḥ ǁ

Padapatha Devanagari Accented

या॒त्ऽरा॒ध्य॑म् । वरु॑णः । योनि॑म् । अप्य॑म् । अनि॑ऽशितम् । नि॒ऽमिषि॑ । जर्भु॑राणः ।

विश्वः॑ । मा॒र्ता॒ण्डः । व्र॒जम् । आ । प॒शुः । गा॒त् । स्थ॒ऽशः । जन्मा॑नि । स॒वि॒ता । वि । आ । अ॒क॒रित्य॑कः ॥

Padapatha Devanagari Nonaccented

यात्ऽराध्यम् । वरुणः । योनिम् । अप्यम् । अनिऽशितम् । निऽमिषि । जर्भुराणः ।

विश्वः । मार्ताण्डः । व्रजम् । आ । पशुः । गात् । स्थऽशः । जन्मानि । सविता । वि । आ । अकरित्यकः ॥

Padapatha Transcription Accented

yāt-rādhyám ǀ váruṇaḥ ǀ yónim ǀ ápyam ǀ áni-śitam ǀ ni-míṣi ǀ járbhurāṇaḥ ǀ

víśvaḥ ǀ mārtāṇḍáḥ ǀ vrajám ǀ ā́ ǀ paśúḥ ǀ gāt ǀ stha-śáḥ ǀ jánmāni ǀ savitā́ ǀ ví ǀ ā́ ǀ akarítyakaḥ ǁ

Padapatha Transcription Nonaccented

yāt-rādhyam ǀ varuṇaḥ ǀ yonim ǀ apyam ǀ ani-śitam ǀ ni-miṣi ǀ jarbhurāṇaḥ ǀ

viśvaḥ ǀ mārtāṇḍaḥ ǀ vrajam ǀ ā ǀ paśuḥ ǀ gāt ǀ stha-śaḥ ǀ janmāni ǀ savitā ǀ vi ǀ ā ǀ akarityakaḥ ǁ

02.038.09   (Mandala. Sukta. Rik)

2.8.03.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यस्येंद्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम॑र्य॒मा न मि॒नंति॑ रु॒द्रः ।

नारा॑तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो॑भिः ॥

Samhita Devanagari Nonaccented

न यस्येंद्रो वरुणो न मित्रो व्रतमर्यमा न मिनंति रुद्रः ।

नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥

Samhita Transcription Accented

ná yásyéndro váruṇo ná mitró vratámaryamā́ ná minánti rudráḥ ǀ

nā́rātayastámidám svastí huvé devám savitā́ram námobhiḥ ǁ

Samhita Transcription Nonaccented

na yasyendro varuṇo na mitro vratamaryamā na minanti rudraḥ ǀ

nārātayastamidam svasti huve devam savitāram namobhiḥ ǁ

Padapatha Devanagari Accented

न । यस्य॑ । इन्द्रः॑ । वरु॑णः । न । मि॒त्रः । व्र॒तम् । अ॒र्य॒मा । न । मि॒नन्ति॑ । रु॒द्रः ।

न । अरा॑तयः । तम् । इ॒दम् । स्व॒स्ति । हु॒वे । दे॒वम् । स॒वि॒तार॑म् । नमः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

न । यस्य । इन्द्रः । वरुणः । न । मित्रः । व्रतम् । अर्यमा । न । मिनन्ति । रुद्रः ।

न । अरातयः । तम् । इदम् । स्वस्ति । हुवे । देवम् । सवितारम् । नमःऽभिः ॥

Padapatha Transcription Accented

ná ǀ yásya ǀ índraḥ ǀ váruṇaḥ ǀ ná ǀ mitráḥ ǀ vratám ǀ aryamā́ ǀ ná ǀ minánti ǀ rudráḥ ǀ

ná ǀ árātayaḥ ǀ tám ǀ idám ǀ svastí ǀ huvé ǀ devám ǀ savitā́ram ǀ námaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

na ǀ yasya ǀ indraḥ ǀ varuṇaḥ ǀ na ǀ mitraḥ ǀ vratam ǀ aryamā ǀ na ǀ minanti ǀ rudraḥ ǀ

na ǀ arātayaḥ ǀ tam ǀ idam ǀ svasti ǀ huve ǀ devam ǀ savitāram ǀ namaḥ-bhiḥ ǁ

02.038.10   (Mandala. Sukta. Rik)

2.8.03.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भगं॒ धियं॑ वा॒जयं॑तः॒ पुरं॑धिं॒ नरा॒शंसो॒ ग्नास्पति॑र्नो अव्याः ।

आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या॑म ॥

Samhita Devanagari Nonaccented

भगं धियं वाजयंतः पुरंधिं नराशंसो ग्नास्पतिर्नो अव्याः ।

आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥

Samhita Transcription Accented

bhágam dhíyam vājáyantaḥ púraṃdhim nárāśáṃso gnā́spátirno avyāḥ ǀ

āyé vāmásya saṃgathé rayīṇā́m priyā́ devásya savitúḥ syāma ǁ

Samhita Transcription Nonaccented

bhagam dhiyam vājayantaḥ puraṃdhim narāśaṃso gnāspatirno avyāḥ ǀ

āye vāmasya saṃgathe rayīṇām priyā devasya savituḥ syāma ǁ

Padapatha Devanagari Accented

भग॑म् । धिय॑म् । वा॒जय॑न्तः । पुर॑म्ऽधिम् । नरा॒शंसः॑ । ग्नाःपतिः॑ । नः॒ । अ॒व्याः॒ ।

आ॒ऽअ॒ये । वा॒मस्य॑ । स॒म्ऽग॒थे । र॒यी॒णाम् । प्रि॒याः । दे॒वस्य॑ । स॒वि॒तुः । स्या॒म॒ ॥

Padapatha Devanagari Nonaccented

भगम् । धियम् । वाजयन्तः । पुरम्ऽधिम् । नराशंसः । ग्नाःपतिः । नः । अव्याः ।

आऽअये । वामस्य । सम्ऽगथे । रयीणाम् । प्रियाः । देवस्य । सवितुः । स्याम ॥

Padapatha Transcription Accented

bhágam ǀ dhíyam ǀ vājáyantaḥ ǀ púram-dhim ǀ nárāśáṃsaḥ ǀ gnā́ḥpátiḥ ǀ naḥ ǀ avyāḥ ǀ

ā-ayé ǀ vāmásya ǀ sam-gathé ǀ rayīṇā́m ǀ priyā́ḥ ǀ devásya ǀ savitúḥ ǀ syāma ǁ

Padapatha Transcription Nonaccented

bhagam ǀ dhiyam ǀ vājayantaḥ ǀ puram-dhim ǀ narāśaṃsaḥ ǀ gnāḥpatiḥ ǀ naḥ ǀ avyāḥ ǀ

ā-aye ǀ vāmasya ǀ sam-gathe ǀ rayīṇām ǀ priyāḥ ǀ devasya ǀ savituḥ ǀ syāma ǁ

02.038.11   (Mandala. Sukta. Rik)

2.8.03.06    (Ashtaka. Adhyaya. Varga. Rik)

02.04.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया॑ द॒त्तं काम्यं॒ राध॒ आ गा॑त् ।

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा॑त्युरु॒शंसा॑य सवितर्जरि॒त्रे ॥

Samhita Devanagari Nonaccented

अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् ।

शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥

Samhita Transcription Accented

asmábhyam táddivó adbhyáḥ pṛthivyā́stváyā dattám kā́myam rā́dha ā́ gāt ǀ

śám yátstotṛ́bhya āpáye bhávātyuruśáṃsāya savitarjaritré ǁ

Samhita Transcription Nonaccented

asmabhyam taddivo adbhyaḥ pṛthivyāstvayā dattam kāmyam rādha ā gāt ǀ

śam yatstotṛbhya āpaye bhavātyuruśaṃsāya savitarjaritre ǁ

Padapatha Devanagari Accented

अ॒स्मभ्य॑म् । तत् । दि॒वः । अ॒त्ऽभ्यः । पृ॒थि॒व्याः । त्वया॑ । द॒त्तम् । काम्य॑म् । राधः॑ । आ । गा॒त् ।

शम् । यत् । स्तो॒तृऽभ्यः॑ । आ॒पये॑ । भवा॑ति । उ॒रु॒ऽशंसा॑य । स॒वि॒तः॒ । ज॒रि॒त्रे ॥

Padapatha Devanagari Nonaccented

अस्मभ्यम् । तत् । दिवः । अत्ऽभ्यः । पृथिव्याः । त्वया । दत्तम् । काम्यम् । राधः । आ । गात् ।

शम् । यत् । स्तोतृऽभ्यः । आपये । भवाति । उरुऽशंसाय । सवितः । जरित्रे ॥

Padapatha Transcription Accented

asmábhyam ǀ tát ǀ diváḥ ǀ at-bhyáḥ ǀ pṛthivyā́ḥ ǀ tváyā ǀ dattám ǀ kā́myam ǀ rā́dhaḥ ǀ ā́ ǀ gāt ǀ

śám ǀ yát ǀ stotṛ́-bhyaḥ ǀ āpáye ǀ bhávāti ǀ uru-śáṃsāya ǀ savitaḥ ǀ jaritré ǁ

Padapatha Transcription Nonaccented

asmabhyam ǀ tat ǀ divaḥ ǀ at-bhyaḥ ǀ pṛthivyāḥ ǀ tvayā ǀ dattam ǀ kāmyam ǀ rādhaḥ ǀ ā ǀ gāt ǀ

śam ǀ yat ǀ stotṛ-bhyaḥ ǀ āpaye ǀ bhavāti ǀ uru-śaṃsāya ǀ savitaḥ ǀ jaritre ǁ