SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 39

 

1. Info

To:    aśvins
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (4, 7, 8); svarāṭpaṅkti (5, 6); nicṛttriṣṭup (1); bhurikpaṅkti (2); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.039.01   (Mandala. Sukta. Rik)

2.8.04.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्रावा॑णेव॒ तदिदर्थं॑ जरेथे॒ गृध्रे॑व वृ॒क्षं नि॑धि॒मंत॒मच्छ॑ ।

ब्र॒ह्माणे॑व वि॒दथ॑ उक्थ॒शासा॑ दू॒तेव॒ हव्या॒ जन्या॑ पुरु॒त्रा ॥

Samhita Devanagari Nonaccented

ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमंतमच्छ ।

ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥

Samhita Transcription Accented

grā́vāṇeva tádídártham jarethe gṛ́dhreva vṛkṣám nidhimántamáccha ǀ

brahmā́ṇeva vidátha ukthaśā́sā dūtéva hávyā jányā purutrā́ ǁ

Samhita Transcription Nonaccented

grāvāṇeva tadidartham jarethe gṛdhreva vṛkṣam nidhimantamaccha ǀ

brahmāṇeva vidatha ukthaśāsā dūteva havyā janyā purutrā ǁ

Padapatha Devanagari Accented

ग्रावा॑णाऽइव । तत् । इत् । अर्थ॑म् । ज॒रे॒थे॒ इति॑ । गृध्रा॑ऽइव । वृ॒क्षम् । नि॒धि॒ऽमन्त॑म् । अच्छ॑ ।

ब्र॒ह्माणा॑ऽइव । वि॒दथे॑ । उ॒क्थ॒ऽशसा॑ । दू॒ताऽइ॑व । हव्या॑ । जन्या॑ । पु॒रु॒ऽत्रा ॥

Padapatha Devanagari Nonaccented

ग्रावाणाऽइव । तत् । इत् । अर्थम् । जरेथे इति । गृध्राऽइव । वृक्षम् । निधिऽमन्तम् । अच्छ ।

ब्रह्माणाऽइव । विदथे । उक्थऽशसा । दूताऽइव । हव्या । जन्या । पुरुऽत्रा ॥

Padapatha Transcription Accented

grā́vāṇā-iva ǀ tát ǀ ít ǀ ártham ǀ jarethe íti ǀ gṛ́dhrā-iva ǀ vṛkṣám ǀ nidhi-mántam ǀ áccha ǀ

brahmā́ṇā-iva ǀ vidáthe ǀ uktha-śásā ǀ dūtā́-iva ǀ hávyā ǀ jányā ǀ puru-trā́ ǁ

Padapatha Transcription Nonaccented

grāvāṇā-iva ǀ tat ǀ it ǀ artham ǀ jarethe iti ǀ gṛdhrā-iva ǀ vṛkṣam ǀ nidhi-mantam ǀ accha ǀ

brahmāṇā-iva ǀ vidathe ǀ uktha-śasā ǀ dūtā-iva ǀ havyā ǀ janyā ǀ puru-trā ǁ

02.039.02   (Mandala. Sukta. Rik)

2.8.04.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒त॒र्यावा॑णा र॒थ्ये॑व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे ।

मेने॑ इव त॒न्वा॒३॒॑ शुंभ॑माने॒ दंप॑तीव क्रतु॒विदा॒ जने॑षु ॥

Samhita Devanagari Nonaccented

प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे ।

मेने इव तन्वा शुंभमाने दंपतीव क्रतुविदा जनेषु ॥

Samhita Transcription Accented

prātaryā́vāṇā rathyéva vīrā́jéva yamā́ váramā́ sacethe ǀ

méne iva tanvā́ śúmbhamāne dámpatīva kratuvídā jáneṣu ǁ

Samhita Transcription Nonaccented

prātaryāvāṇā rathyeva vīrājeva yamā varamā sacethe ǀ

mene iva tanvā śumbhamāne dampatīva kratuvidā janeṣu ǁ

Padapatha Devanagari Accented

प्रा॒तः॒ऽयावा॑ना । र॒थ्या॑ऽइव । वी॒रा । अ॒जाऽइ॑व । य॒मा । वर॑म् । आ । स॒चे॒थे॒ इति॑ ।

मेने॑ इ॒वेति॒ मेने॑ऽइव । त॒न्वा॑ । शुम्भ॑माने॒ इति॑ । दम्प॑ती इ॒वेति॒ दम्प॑तीऽइव । क्र॒तु॒ऽविदा॑ । जने॑षु ॥

Padapatha Devanagari Nonaccented

प्रातःऽयावाना । रथ्याऽइव । वीरा । अजाऽइव । यमा । वरम् । आ । सचेथे इति ।

मेने इवेति मेनेऽइव । तन्वा । शुम्भमाने इति । दम्पती इवेति दम्पतीऽइव । क्रतुऽविदा । जनेषु ॥

Padapatha Transcription Accented

prātaḥ-yā́vānā ǀ rathyā́-iva ǀ vīrā́ ǀ ajā́-iva ǀ yamā́ ǀ váram ǀ ā́ ǀ sacethe íti ǀ

méne ivéti méne-iva ǀ tanvā́ ǀ śúmbhamāne íti ǀ dámpatī ivéti dámpatī-iva ǀ kratu-vídā ǀ jáneṣu ǁ

Padapatha Transcription Nonaccented

prātaḥ-yāvānā ǀ rathyā-iva ǀ vīrā ǀ ajā-iva ǀ yamā ǀ varam ǀ ā ǀ sacethe iti ǀ

mene iveti mene-iva ǀ tanvā ǀ śumbhamāne iti ǀ dampatī iveti dampatī-iva ǀ kratu-vidā ǀ janeṣu ǁ

02.039.03   (Mandala. Sukta. Rik)

2.8.04.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृंगे॑व नः प्रथ॒मा गं॑तम॒र्वाक् छ॒फावि॑व॒ जर्भु॑राणा॒ तरो॑भिः ।

च॒क्र॒वा॒केव॒ प्रति॒ वस्तो॑रुस्रा॒र्वांचा॑ यातं र॒थ्ये॑व शक्रा ॥

Samhita Devanagari Nonaccented

शृंगेव नः प्रथमा गंतमर्वाक् छफाविव जर्भुराणा तरोभिः ।

चक्रवाकेव प्रति वस्तोरुस्रार्वांचा यातं रथ्येव शक्रा ॥

Samhita Transcription Accented

śṛ́ṅgeva naḥ prathamā́ gantamarvā́k chaphā́viva járbhurāṇā tárobhiḥ ǀ

cakravākéva práti vástorusrārvā́ñcā yātam rathyéva śakrā ǁ

Samhita Transcription Nonaccented

śṛṅgeva naḥ prathamā gantamarvāk chaphāviva jarbhurāṇā tarobhiḥ ǀ

cakravākeva prati vastorusrārvāñcā yātam rathyeva śakrā ǁ

Padapatha Devanagari Accented

शृङ्गा॑ऽइव । नः॒ । प्र॒थ॒मा । ग॒न्त॒म् । अ॒र्वाक् । श॒फौऽइ॑व । जर्भु॑राणा । तरः॑ऽभिः ।

च॒क्र॒वा॒काऽइ॑व । प्रति॑ । वस्तोः॑ । उ॒स्रा॒ । अ॒र्वाञ्चा॑ । या॒त॒म् । र॒थ्या॑ऽइव । श॒क्रा॒ ॥

Padapatha Devanagari Nonaccented

शृङ्गाऽइव । नः । प्रथमा । गन्तम् । अर्वाक् । शफौऽइव । जर्भुराणा । तरःऽभिः ।

चक्रवाकाऽइव । प्रति । वस्तोः । उस्रा । अर्वाञ्चा । यातम् । रथ्याऽइव । शक्रा ॥

Padapatha Transcription Accented

śṛ́ṅgā-iva ǀ naḥ ǀ prathamā́ ǀ gantam ǀ arvā́k ǀ śapháu-iva ǀ járbhurāṇā ǀ táraḥ-bhiḥ ǀ

cakravākā́-iva ǀ práti ǀ vástoḥ ǀ usrā ǀ arvā́ñcā ǀ yātam ǀ rathyā́-iva ǀ śakrā ǁ

Padapatha Transcription Nonaccented

śṛṅgā-iva ǀ naḥ ǀ prathamā ǀ gantam ǀ arvāk ǀ śaphau-iva ǀ jarbhurāṇā ǀ taraḥ-bhiḥ ǀ

cakravākā-iva ǀ prati ǀ vastoḥ ǀ usrā ǀ arvāñcā ǀ yātam ǀ rathyā-iva ǀ śakrā ǁ

02.039.04   (Mandala. Sukta. Rik)

2.8.04.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये॑व न उप॒धीव॑ प्र॒धीव॑ ।

श्वाने॑व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ॥

Samhita Devanagari Nonaccented

नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।

श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥

Samhita Transcription Accented

nāvéva naḥ pārayatam yugéva nábhyeva na upadhī́va pradhī́va ǀ

śvā́neva no áriṣaṇyā tanū́nām khṛ́galeva visrásaḥ pātamasmā́n ǁ

Samhita Transcription Nonaccented

nāveva naḥ pārayatam yugeva nabhyeva na upadhīva pradhīva ǀ

śvāneva no ariṣaṇyā tanūnām khṛgaleva visrasaḥ pātamasmān ǁ

Padapatha Devanagari Accented

ना॒वाऽइ॑व । नः॒ । पा॒र॒य॒त॒म् । यु॒गाऽइ॑व । नभ्या॑ऽइव । नः॒ । उ॒प॒धी इ॒वेत्यु॑प॒धीऽइ॑व । प्र॒धी इ॒वेति॑ प्र॒धीऽइ॑व ।

श्वाना॑ऽइव । नः॒ । अरि॑षण्या । त॒नूना॑म् । खृग॑लाऽइव । वि॒ऽस्रसः॑ । पा॒त॒म् । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

नावाऽइव । नः । पारयतम् । युगाऽइव । नभ्याऽइव । नः । उपधी इवेत्युपधीऽइव । प्रधी इवेति प्रधीऽइव ।

श्वानाऽइव । नः । अरिषण्या । तनूनाम् । खृगलाऽइव । विऽस्रसः । पातम् । अस्मान् ॥

Padapatha Transcription Accented

nāvā́-iva ǀ naḥ ǀ pārayatam ǀ yugā́-iva ǀ nábhyā-iva ǀ naḥ ǀ upadhī́ ivétyupadhī́-iva ǀ pradhī́ ivéti pradhī́-iva ǀ

śvā́nā-iva ǀ naḥ ǀ áriṣaṇyā ǀ tanū́nām ǀ khṛ́galā-iva ǀ vi-srásaḥ ǀ pātam ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

nāvā-iva ǀ naḥ ǀ pārayatam ǀ yugā-iva ǀ nabhyā-iva ǀ naḥ ǀ upadhī ivetyupadhī-iva ǀ pradhī iveti pradhī-iva ǀ

śvānā-iva ǀ naḥ ǀ ariṣaṇyā ǀ tanūnām ǀ khṛgalā-iva ǀ vi-srasaḥ ǀ pātam ǀ asmān ǁ

02.039.05   (Mandala. Sukta. Rik)

2.8.04.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाते॑वाजु॒र्या न॒द्ये॑व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या॑तम॒र्वाक् ।

हस्ता॑विव त॒न्वे॒३॒॑शंभ॑विष्ठा॒ पादे॑व नो नयतं॒ वस्यो॒ अच्छ॑ ॥

Samhita Devanagari Nonaccented

वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् ।

हस्ताविव तन्वेशंभविष्ठा पादेव नो नयतं वस्यो अच्छ ॥

Samhita Transcription Accented

vā́tevājuryā́ nadyéva rītírakṣī́ iva cákṣuṣā́ yātamarvā́k ǀ

hástāviva tanvéśámbhaviṣṭhā pā́deva no nayatam vásyo áccha ǁ

Samhita Transcription Nonaccented

vātevājuryā nadyeva rītirakṣī iva cakṣuṣā yātamarvāk ǀ

hastāviva tanveśambhaviṣṭhā pādeva no nayatam vasyo accha ǁ

Padapatha Devanagari Accented

वाता॑ऽइव । अ॒जु॒र्या । न॒द्या॑ऽइव । री॒तिः । अ॒क्षी इ॒वेत्य॒क्षीऽइ॑व । चक्षु॑षा । आ । या॒त॒म् । अ॒र्वाक् ।

हस्तौ॑ऽइव । त॒न्वे॑ । शम्ऽभ॑विष्ठा । पादा॑ऽइव । नः॒ । न॒य॒त॒म् । वस्यः॑ । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

वाताऽइव । अजुर्या । नद्याऽइव । रीतिः । अक्षी इवेत्यक्षीऽइव । चक्षुषा । आ । यातम् । अर्वाक् ।

हस्तौऽइव । तन्वे । शम्ऽभविष्ठा । पादाऽइव । नः । नयतम् । वस्यः । अच्छ ॥

Padapatha Transcription Accented

vā́tā-iva ǀ ajuryā́ ǀ nadyā́-iva ǀ rītíḥ ǀ akṣī́ ivétyakṣī́-iva ǀ cákṣuṣā ǀ ā́ ǀ yātam ǀ arvā́k ǀ

hástau-iva ǀ tanvé ǀ śám-bhaviṣṭhā ǀ pā́dā-iva ǀ naḥ ǀ nayatam ǀ vásyaḥ ǀ áccha ǁ

Padapatha Transcription Nonaccented

vātā-iva ǀ ajuryā ǀ nadyā-iva ǀ rītiḥ ǀ akṣī ivetyakṣī-iva ǀ cakṣuṣā ǀ ā ǀ yātam ǀ arvāk ǀ

hastau-iva ǀ tanve ǀ śam-bhaviṣṭhā ǀ pādā-iva ǀ naḥ ǀ nayatam ǀ vasyaḥ ǀ accha ǁ

02.039.06   (Mandala. Sukta. Rik)

2.8.05.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओष्ठा॑विव॒ मध्वा॒स्ने वदं॑ता॒ स्तना॑विव पिप्यतं जी॒वसे॑ नः ।

नासे॑व नस्त॒न्वो॑ रक्षि॒तारा॒ कर्णा॑विव सु॒श्रुता॑ भूतम॒स्मे ॥

Samhita Devanagari Nonaccented

ओष्ठाविव मध्वास्ने वदंता स्तनाविव पिप्यतं जीवसे नः ।

नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥

Samhita Transcription Accented

óṣṭhāviva mádhvāsné vádantā stánāviva pipyatam jīváse naḥ ǀ

nā́seva nastanvó rakṣitā́rā kárṇāviva suśrútā bhūtamasmé ǁ

Samhita Transcription Nonaccented

oṣṭhāviva madhvāsne vadantā stanāviva pipyatam jīvase naḥ ǀ

nāseva nastanvo rakṣitārā karṇāviva suśrutā bhūtamasme ǁ

Padapatha Devanagari Accented

ओष्ठौ॑ऽइव । मधु॑ । आ॒स्ने । वद॑न्ता । स्तनौ॑ऽइव । पि॒प्य॒त॒म् । जी॒वसे॑ । नः॒ ।

नासा॑ऽइव । नः॒ । त॒न्वः॑ । र॒क्षि॒तारा॑ । कर्णौ॑ऽइव । सु॒ऽश्रुता॑ । भू॒त॒म् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

ओष्ठौऽइव । मधु । आस्ने । वदन्ता । स्तनौऽइव । पिप्यतम् । जीवसे । नः ।

नासाऽइव । नः । तन्वः । रक्षितारा । कर्णौऽइव । सुऽश्रुता । भूतम् । अस्मे इति ॥

Padapatha Transcription Accented

óṣṭhau-iva ǀ mádhu ǀ āsné ǀ vádantā ǀ stánau-iva ǀ pipyatam ǀ jīváse ǀ naḥ ǀ

nā́sā-iva ǀ naḥ ǀ tanváḥ ǀ rakṣitā́rā ǀ kárṇau-iva ǀ su-śrútā ǀ bhūtam ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

oṣṭhau-iva ǀ madhu ǀ āsne ǀ vadantā ǀ stanau-iva ǀ pipyatam ǀ jīvase ǀ naḥ ǀ

nāsā-iva ǀ naḥ ǀ tanvaḥ ǀ rakṣitārā ǀ karṇau-iva ǀ su-śrutā ǀ bhūtam ǀ asme iti ǁ

02.039.07   (Mandala. Sukta. Rik)

2.8.05.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हस्ते॑व श॒क्तिम॒भि सं॑द॒दी नः॒ क्षामे॑व नः॒ सम॑जतं॒ रजां॑सि ।

इ॒मा गिरो॑ अश्विना युष्म॒यंतीः॒ क्ष्णोत्रे॑णेव॒ स्वधि॑तिं॒ सं शि॑शीतं ॥

Samhita Devanagari Nonaccented

हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि ।

इमा गिरो अश्विना युष्मयंतीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतं ॥

Samhita Transcription Accented

hásteva śaktímabhí saṃdadī́ naḥ kṣā́meva naḥ sámajatam rájāṃsi ǀ

imā́ gíro aśvinā yuṣmayántīḥ kṣṇótreṇeva svádhitim sám śiśītam ǁ

Samhita Transcription Nonaccented

hasteva śaktimabhi saṃdadī naḥ kṣāmeva naḥ samajatam rajāṃsi ǀ

imā giro aśvinā yuṣmayantīḥ kṣṇotreṇeva svadhitim sam śiśītam ǁ

Padapatha Devanagari Accented

हस्ता॑ऽइव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति॑ स॒म्ऽद॒दी । नः॒ । क्षामा॑ऽइव । नः॒ । सम् । अ॒ज॒त॒म् । रजां॑सि ।

इ॒माः । गिरः॑ । अ॒श्वि॒ना॒ । यु॒ष्म॒ऽयन्तीः॑ । क्ष्णोत्रे॑णऽइव । स्वऽधि॑तिम् । सम् । शि॒शी॒त॒म् ॥

Padapatha Devanagari Nonaccented

हस्ताऽइव । शक्तिम् । अभि । सन्ददी इति सम्ऽददी । नः । क्षामाऽइव । नः । सम् । अजतम् । रजांसि ।

इमाः । गिरः । अश्विना । युष्मऽयन्तीः । क्ष्णोत्रेणऽइव । स्वऽधितिम् । सम् । शिशीतम् ॥

Padapatha Transcription Accented

hástā-iva ǀ śaktím ǀ abhí ǀ sandadī́ íti sam-dadī́ ǀ naḥ ǀ kṣā́mā-iva ǀ naḥ ǀ sám ǀ ajatam ǀ rájāṃsi ǀ

imā́ḥ ǀ gíraḥ ǀ aśvinā ǀ yuṣma-yántīḥ ǀ kṣṇótreṇa-iva ǀ svá-dhitim ǀ sám ǀ śiśītam ǁ

Padapatha Transcription Nonaccented

hastā-iva ǀ śaktim ǀ abhi ǀ sandadī iti sam-dadī ǀ naḥ ǀ kṣāmā-iva ǀ naḥ ǀ sam ǀ ajatam ǀ rajāṃsi ǀ

imāḥ ǀ giraḥ ǀ aśvinā ǀ yuṣma-yantīḥ ǀ kṣṇotreṇa-iva ǀ sva-dhitim ǀ sam ǀ śiśītam ǁ

02.039.08   (Mandala. Sukta. Rik)

2.8.05.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं॑ गृत्सम॒दासो॑ अक्रन् ।

तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।

तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

etā́ni vāmaśvinā várdhanāni bráhma stómam gṛtsamadā́so akran ǀ

tā́ni narā jujuṣāṇópa yātam bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

etāni vāmaśvinā vardhanāni brahma stomam gṛtsamadāso akran ǀ

tāni narā jujuṣāṇopa yātam bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध॑नानि । ब्रह्म॑ । स्तोम॑म् । गृ॒त्स॒ऽम॒दासः॑ । अ॒क्र॒न् ।

तानि॑ । न॒रा॒ । जु॒जु॒षा॒णा । उप॑ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

एतानि । वाम् । अश्विना । वर्धनानि । ब्रह्म । स्तोमम् । गृत्सऽमदासः । अक्रन् ।

तानि । नरा । जुजुषाणा । उप । यातम् । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

etā́ni ǀ vām ǀ aśvinā ǀ várdhanāni ǀ bráhma ǀ stómam ǀ gṛtsa-madā́saḥ ǀ akran ǀ

tā́ni ǀ narā ǀ jujuṣāṇā́ ǀ úpa ǀ yātam ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

etāni ǀ vām ǀ aśvinā ǀ vardhanāni ǀ brahma ǀ stomam ǀ gṛtsa-madāsaḥ ǀ akran ǀ

tāni ǀ narā ǀ jujuṣāṇā ǀ upa ǀ yātam ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ