SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 40

 

1. Info

To:    1, 3-5: pūṣan, soma;
2: indra, pūṣan, soma;
6: soma, pūṣan (a); aditi (b)
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: triṣṭup (1, 3); nicṛttriṣṭup (5, 6); virāṭtrisṭup (2); svarāṭpaṅkti (4)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.040.01   (Mandala. Sukta. Rik)

2.8.06.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमा॑पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।

जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥

Samhita Devanagari Nonaccented

सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।

जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिं ॥

Samhita Transcription Accented

sómāpūṣaṇā jánanā rayīṇā́m jánanā divó jánanā pṛthivyā́ḥ ǀ

jātáu víśvasya bhúvanasya gopáu devā́ akṛṇvannamṛ́tasya nā́bhim ǁ

Samhita Transcription Nonaccented

somāpūṣaṇā jananā rayīṇām jananā divo jananā pṛthivyāḥ ǀ

jātau viśvasya bhuvanasya gopau devā akṛṇvannamṛtasya nābhim ǁ

Padapatha Devanagari Accented

सोमा॑पूषणा । जन॑ना । र॒यी॒णाम् । जन॑ना । दि॒वः । जन॑ना । पृ॒थि॒व्याः ।

जा॒तौ । विश्व॑स्य । भुव॑नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥

Padapatha Devanagari Nonaccented

सोमापूषणा । जनना । रयीणाम् । जनना । दिवः । जनना । पृथिव्याः ।

जातौ । विश्वस्य । भुवनस्य । गोपौ । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥

Padapatha Transcription Accented

sómāpūṣaṇā ǀ jánanā ǀ rayīṇā́m ǀ jánanā ǀ diváḥ ǀ jánanā ǀ pṛthivyā́ḥ ǀ

jātáu ǀ víśvasya ǀ bhúvanasya ǀ gopáu ǀ devā́ḥ ǀ akṛṇvan ǀ amṛ́tasya ǀ nā́bhim ǁ

Padapatha Transcription Nonaccented

somāpūṣaṇā ǀ jananā ǀ rayīṇām ǀ jananā ǀ divaḥ ǀ jananā ǀ pṛthivyāḥ ǀ

jātau ǀ viśvasya ǀ bhuvanasya ǀ gopau ǀ devāḥ ǀ akṛṇvan ǀ amṛtasya ǀ nābhim ǁ

02.040.02   (Mandala. Sukta. Rik)

2.8.06.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मौ दे॒वौ जाय॑मानौ जुषंते॒मौ तमां॑सि गूहता॒मजु॑ष्टा ।

आ॒भ्यामिंद्रः॑ प॒क्वमा॒मास्वं॒तः सो॑मापू॒षभ्यां॑ जनदु॒स्रिया॑सु ॥

Samhita Devanagari Nonaccented

इमौ देवौ जायमानौ जुषंतेमौ तमांसि गूहतामजुष्टा ।

आभ्यामिंद्रः पक्वमामास्वंतः सोमापूषभ्यां जनदुस्रियासु ॥

Samhita Transcription Accented

imáu deváu jā́yamānau juṣantemáu támāṃsi gūhatāmájuṣṭā ǀ

ābhyā́míndraḥ pakvámāmā́svantáḥ somāpūṣábhyām janadusríyāsu ǁ

Samhita Transcription Nonaccented

imau devau jāyamānau juṣantemau tamāṃsi gūhatāmajuṣṭā ǀ

ābhyāmindraḥ pakvamāmāsvantaḥ somāpūṣabhyām janadusriyāsu ǁ

Padapatha Devanagari Accented

इ॒मौ । दे॒वौ । जाय॑मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां॑सि । गू॒ह॒ता॒म् । अजु॑ष्टा ।

आ॒भ्याम् । इन्द्रः॑ । प॒क्वम् । आ॒मासु॑ । अ॒न्तरिति॑ । सो॒मा॒पू॒षऽभ्या॑म् । ज॒न॒त् । उ॒स्रिया॑सु ॥

Padapatha Devanagari Nonaccented

इमौ । देवौ । जायमानौ । जुषन्त । इमौ । तमांसि । गूहताम् । अजुष्टा ।

आभ्याम् । इन्द्रः । पक्वम् । आमासु । अन्तरिति । सोमापूषऽभ्याम् । जनत् । उस्रियासु ॥

Padapatha Transcription Accented

imáu ǀ deváu ǀ jā́yamānau ǀ juṣanta ǀ imáu ǀ támāṃsi ǀ gūhatām ǀ ájuṣṭā ǀ

ābhyā́m ǀ índraḥ ǀ pakvám ǀ āmā́su ǀ antáríti ǀ somāpūṣá-bhyām ǀ janat ǀ usríyāsu ǁ

Padapatha Transcription Nonaccented

imau ǀ devau ǀ jāyamānau ǀ juṣanta ǀ imau ǀ tamāṃsi ǀ gūhatām ǀ ajuṣṭā ǀ

ābhyām ǀ indraḥ ǀ pakvam ǀ āmāsu ǀ antariti ǀ somāpūṣa-bhyām ǀ janat ǀ usriyāsu ǁ

02.040.03   (Mandala. Sukta. Rik)

2.8.06.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमा॑पूषणा॒ रज॑सो वि॒मानं॑ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वं ।

वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा॑नं॒ तं जि॑न्वथो वृषणा॒ पंच॑रश्मिं ॥

Samhita Devanagari Nonaccented

सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वं ।

विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पंचरश्मिं ॥

Samhita Transcription Accented

sómāpūṣaṇā rájaso vimā́nam saptácakram ráthamáviśvaminvam ǀ

viṣūvṛ́tam mánasā yujyámānam tám jinvatho vṛṣaṇā páñcaraśmim ǁ

Samhita Transcription Nonaccented

somāpūṣaṇā rajaso vimānam saptacakram rathamaviśvaminvam ǀ

viṣūvṛtam manasā yujyamānam tam jinvatho vṛṣaṇā pañcaraśmim ǁ

Padapatha Devanagari Accented

सोमा॑पूषणा । रज॑सः । वि॒ऽमान॑म् । स॒प्तऽच॑क्रम् । रथ॑म् । अवि॑श्वऽमिन्वम् ।

वि॒षु॒ऽवृत॑म् । मन॑सा । यु॒ज्यमा॑नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च॑ऽरश्मिम् ॥

Padapatha Devanagari Nonaccented

सोमापूषणा । रजसः । विऽमानम् । सप्तऽचक्रम् । रथम् । अविश्वऽमिन्वम् ।

विषुऽवृतम् । मनसा । युज्यमानम् । तम् । जिन्वथः । वृषणा । पञ्चऽरश्मिम् ॥

Padapatha Transcription Accented

sómāpūṣaṇā ǀ rájasaḥ ǀ vi-mā́nam ǀ saptá-cakram ǀ rátham ǀ áviśva-minvam ǀ

viṣu-vṛ́tam ǀ mánasā ǀ yujyámānam ǀ tám ǀ jinvathaḥ ǀ vṛṣaṇā ǀ páñca-raśmim ǁ

Padapatha Transcription Nonaccented

somāpūṣaṇā ǀ rajasaḥ ǀ vi-mānam ǀ sapta-cakram ǀ ratham ǀ aviśva-minvam ǀ

viṣu-vṛtam ǀ manasā ǀ yujyamānam ǀ tam ǀ jinvathaḥ ǀ vṛṣaṇā ǀ pañca-raśmim ǁ

02.040.04   (Mandala. Sukta. Rik)

2.8.06.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒व्य१॒॑न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्यं॒तरि॑क्षे ।

ताव॒स्मभ्यं॑ पुरु॒वारं॑ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ॥

Samhita Devanagari Nonaccented

दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यंतरिक्षे ।

तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥

Samhita Transcription Accented

divyányáḥ sádanam cakrá uccā́ pṛthivyā́manyó ádhyantárikṣe ǀ

tā́vasmábhyam puruvā́ram purukṣúm rāyáspóṣam ví ṣyatām nā́bhimasmé ǁ

Samhita Transcription Nonaccented

divyanyaḥ sadanam cakra uccā pṛthivyāmanyo adhyantarikṣe ǀ

tāvasmabhyam puruvāram purukṣum rāyaspoṣam vi ṣyatām nābhimasme ǁ

Padapatha Devanagari Accented

दि॒वि । अ॒न्यः । सद॑नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि॑ । अ॒न्तरि॑क्षे ।

तौ । अ॒स्मभ्य॑म् । पु॒रु॒ऽवार॑म् । पु॒रु॒ऽक्षुम् । रा॒यः । पोष॑म् । वि । स्य॒ता॒म् । नाभि॑म् । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

दिवि । अन्यः । सदनम् । चक्रे । उच्चा । पृथिव्याम् । अन्यः । अधि । अन्तरिक्षे ।

तौ । अस्मभ्यम् । पुरुऽवारम् । पुरुऽक्षुम् । रायः । पोषम् । वि । स्यताम् । नाभिम् । अस्मे इति ॥

Padapatha Transcription Accented

diví ǀ anyáḥ ǀ sádanam ǀ cakré ǀ uccā́ ǀ pṛthivyā́m ǀ anyáḥ ǀ ádhi ǀ antárikṣe ǀ

táu ǀ asmábhyam ǀ puru-vā́ram ǀ puru-kṣúm ǀ rāyáḥ ǀ póṣam ǀ ví ǀ syatām ǀ nā́bhim ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

divi ǀ anyaḥ ǀ sadanam ǀ cakre ǀ uccā ǀ pṛthivyām ǀ anyaḥ ǀ adhi ǀ antarikṣe ǀ

tau ǀ asmabhyam ǀ puru-vāram ǀ puru-kṣum ǀ rāyaḥ ǀ poṣam ǀ vi ǀ syatām ǀ nābhim ǀ asme iti ǁ

02.040.05   (Mandala. Sukta. Rik)

2.8.06.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वा॑न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा॑ण एति ।

सोमा॑पूषणा॒वव॑तं॒ धियं॑ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ॥

Samhita Devanagari Nonaccented

विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।

सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥

Samhita Transcription Accented

víśvānyanyó bhúvanā jajā́na víśvamanyó abhicákṣāṇa eti ǀ

sómāpūṣaṇāvávatam dhíyam me yuvā́bhyām víśvāḥ pṛ́tanā jayema ǁ

Samhita Transcription Nonaccented

viśvānyanyo bhuvanā jajāna viśvamanyo abhicakṣāṇa eti ǀ

somāpūṣaṇāvavatam dhiyam me yuvābhyām viśvāḥ pṛtanā jayema ǁ

Padapatha Devanagari Accented

विश्वा॑नि । अ॒न्यः । भुव॑ना । ज॒जान॑ । विश्व॑म् । अ॒न्यः । अ॒भि॒ऽचक्षा॑णः । ए॒ति॒ ।

सोमा॑पूषणौ । अव॑तम् । धिय॑म् । मे॒ । यु॒वाभ्या॑म् । विश्वाः॑ । पृत॑नाः । ज॒ये॒म॒ ॥

Padapatha Devanagari Nonaccented

विश्वानि । अन्यः । भुवना । जजान । विश्वम् । अन्यः । अभिऽचक्षाणः । एति ।

सोमापूषणौ । अवतम् । धियम् । मे । युवाभ्याम् । विश्वाः । पृतनाः । जयेम ॥

Padapatha Transcription Accented

víśvāni ǀ anyáḥ ǀ bhúvanā ǀ jajā́na ǀ víśvam ǀ anyáḥ ǀ abhi-cákṣāṇaḥ ǀ eti ǀ

sómāpūṣaṇau ǀ ávatam ǀ dhíyam ǀ me ǀ yuvā́bhyām ǀ víśvāḥ ǀ pṛ́tanāḥ ǀ jayema ǁ

Padapatha Transcription Nonaccented

viśvāni ǀ anyaḥ ǀ bhuvanā ǀ jajāna ǀ viśvam ǀ anyaḥ ǀ abhi-cakṣāṇaḥ ǀ eti ǀ

somāpūṣaṇau ǀ avatam ǀ dhiyam ǀ me ǀ yuvābhyām ǀ viśvāḥ ǀ pṛtanāḥ ǀ jayema ǁ

02.040.06   (Mandala. Sukta. Rik)

2.8.06.06    (Ashtaka. Adhyaya. Varga. Rik)

02.04.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

धियं॑ पू॒षा जि॑न्वतु विश्वमि॒न्वो र॒यिं सोमो॑ रयि॒पति॑र्दधातु ।

अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे॑ सु॒वीराः॑ ॥

Samhita Devanagari Nonaccented

धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु ।

अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥

Samhita Transcription Accented

dhíyam pūṣā́ jinvatu viśvaminvó rayím sómo rayipátirdadhātu ǀ

ávatu devyáditiranarvā́ bṛhádvadema vidáthe suvī́rāḥ ǁ

Samhita Transcription Nonaccented

dhiyam pūṣā jinvatu viśvaminvo rayim somo rayipatirdadhātu ǀ

avatu devyaditiranarvā bṛhadvadema vidathe suvīrāḥ ǁ

Padapatha Devanagari Accented

धिय॑म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्ऽइ॒न्वः । र॒यिम् । सोमः॑ । र॒यि॒ऽपतिः॑ । द॒धा॒तु॒ ।

अव॑तु । दे॒वी । अदि॑तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥

Padapatha Devanagari Nonaccented

धियम् । पूषा । जिन्वतु । विश्वम्ऽइन्वः । रयिम् । सोमः । रयिऽपतिः । दधातु ।

अवतु । देवी । अदितिः । अनर्वा । बृहत् । वदेम । विदथे । सुऽवीराः ॥

Padapatha Transcription Accented

dhíyam ǀ pūṣā́ ǀ jinvatu ǀ viśvam-inváḥ ǀ rayím ǀ sómaḥ ǀ rayi-pátiḥ ǀ dadhātu ǀ

ávatu ǀ devī́ ǀ áditiḥ ǀ anarvā́ ǀ bṛhát ǀ vadema ǀ vidáthe ǀ su-vī́rāḥ ǁ

Padapatha Transcription Nonaccented

dhiyam ǀ pūṣā ǀ jinvatu ǀ viśvam-invaḥ ǀ rayim ǀ somaḥ ǀ rayi-patiḥ ǀ dadhātu ǀ

avatu ǀ devī ǀ aditiḥ ǀ anarvā ǀ bṛhat ǀ vadema ǀ vidathe ǀ su-vīrāḥ ǁ