SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 2

Sūkta 41

 

1. Info

To:    1, 2: vāyu;
3: indra, vāyu;
4-6: mitra, varuṇa;
7-9: aśvins;
10-12: indra;
13, 14: viśvedevās;
15: indra, maruts;
16-18: sarasvatī;
19: divaḥ, pṛthivī or the soma carts (ab); divaḥ, pṛthivī or the soma carts or agni (c);
20, 21: divaḥ, pṛthivī or soma carts
From:   gṛtsamada bhārgava śaunaka
Metres:   1st set of styles: gāyatrī (1, 3, 4, 6, 10, 11, 13, 15, 19-21); nicṛdgāyatrī (2, 5, 9, 12, 14); tripādgāyatrī (7); virāḍgāyatrī (8); anuṣṭup (16); uṣṇik (17); bṛhatī (18)

2nd set of styles: gāyatrī (1-15, 19-21); anuṣṭubh (16-17); bṛhatī (18)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

02.041.01   (Mandala. Sukta. Rik)

2.8.07.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वायो॒ ये ते॑ सह॒स्रिणो॒ रथा॑स॒स्तेभि॒रा ग॑हि ।

नि॒युत्वा॒न्त्सोम॑पीतये ॥

Samhita Devanagari Nonaccented

वायो ये ते सहस्रिणो रथासस्तेभिरा गहि ।

नियुत्वान्त्सोमपीतये ॥

Samhita Transcription Accented

vā́yo yé te sahasríṇo ráthāsastébhirā́ gahi ǀ

niyútvāntsómapītaye ǁ

Samhita Transcription Nonaccented

vāyo ye te sahasriṇo rathāsastebhirā gahi ǀ

niyutvāntsomapītaye ǁ

Padapatha Devanagari Accented

वायो॒ इति॑ । ये । ते॒ । स॒ह॒स्रिणः॑ । रथा॑सः । तेभिः॑ । आ । ग॒हि॒ ।

नि॒युत्वा॑न् । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

वायो इति । ये । ते । सहस्रिणः । रथासः । तेभिः । आ । गहि ।

नियुत्वान् । सोमऽपीतये ॥

Padapatha Transcription Accented

vā́yo íti ǀ yé ǀ te ǀ sahasríṇaḥ ǀ ráthāsaḥ ǀ tébhiḥ ǀ ā́ ǀ gahi ǀ

niyútvān ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

vāyo iti ǀ ye ǀ te ǀ sahasriṇaḥ ǀ rathāsaḥ ǀ tebhiḥ ǀ ā ǀ gahi ǀ

niyutvān ǀ soma-pītaye ǁ

02.041.02   (Mandala. Sukta. Rik)

2.8.07.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि॒युत्वा॑न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते ।

गंता॑सि सुन्व॒तो गृ॒हं ॥

Samhita Devanagari Nonaccented

नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते ।

गंतासि सुन्वतो गृहं ॥

Samhita Transcription Accented

niyútvānvāyavā́ gahyayám śukró ayāmi te ǀ

gántāsi sunvató gṛhám ǁ

Samhita Transcription Nonaccented

niyutvānvāyavā gahyayam śukro ayāmi te ǀ

gantāsi sunvato gṛham ǁ

Padapatha Devanagari Accented

नि॒युत्वा॑न् । वा॒यो॒ इति॑ । आ । ग॒हि॒ । अ॒यम् । शु॒क्रः । अ॒या॒मि॒ । ते॒ ।

गन्ता॑ । अ॒सि॒ । सु॒न्व॒तः । गृ॒हम् ॥

Padapatha Devanagari Nonaccented

नियुत्वान् । वायो इति । आ । गहि । अयम् । शुक्रः । अयामि । ते ।

गन्ता । असि । सुन्वतः । गृहम् ॥

Padapatha Transcription Accented

niyútvān ǀ vāyo íti ǀ ā́ ǀ gahi ǀ ayám ǀ śukráḥ ǀ ayāmi ǀ te ǀ

gántā ǀ asi ǀ sunvatáḥ ǀ gṛhám ǁ

Padapatha Transcription Nonaccented

niyutvān ǀ vāyo iti ǀ ā ǀ gahi ǀ ayam ǀ śukraḥ ǀ ayāmi ǀ te ǀ

gantā ǀ asi ǀ sunvataḥ ǀ gṛham ǁ

02.041.03   (Mandala. Sukta. Rik)

2.8.07.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒क्रस्या॒द्य गवा॑शिर॒ इंद्र॑वायू नि॒युत्व॑तः ।

आ या॑तं॒ पिब॑तं नरा ॥

Samhita Devanagari Nonaccented

शुक्रस्याद्य गवाशिर इंद्रवायू नियुत्वतः ।

आ यातं पिबतं नरा ॥

Samhita Transcription Accented

śukrásyādyá gávāśira índravāyū niyútvataḥ ǀ

ā́ yātam píbatam narā ǁ

Samhita Transcription Nonaccented

śukrasyādya gavāśira indravāyū niyutvataḥ ǀ

ā yātam pibatam narā ǁ

Padapatha Devanagari Accented

शु॒क्रस्य॑ । अ॒द्य । गोऽआ॑शिरः । इन्द्र॑वायू॒ इति॑ । नि॒युत्व॑तः ।

आ । या॒त॒म् । पिब॑तम् । न॒रा॒ ॥

Padapatha Devanagari Nonaccented

शुक्रस्य । अद्य । गोऽआशिरः । इन्द्रवायू इति । नियुत्वतः ।

आ । यातम् । पिबतम् । नरा ॥

Padapatha Transcription Accented

śukrásya ǀ adyá ǀ gó-āśiraḥ ǀ índravāyū íti ǀ niyútvataḥ ǀ

ā́ ǀ yātam ǀ píbatam ǀ narā ǁ

Padapatha Transcription Nonaccented

śukrasya ǀ adya ǀ go-āśiraḥ ǀ indravāyū iti ǀ niyutvataḥ ǀ

ā ǀ yātam ǀ pibatam ǀ narā ǁ

02.041.04   (Mandala. Sukta. Rik)

2.8.07.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा ।

ममेदि॒ह श्रु॑तं॒ हवं॑ ॥

Samhita Devanagari Nonaccented

अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।

ममेदिह श्रुतं हवं ॥

Samhita Transcription Accented

ayám vām mitrāvaruṇā sutáḥ sóma ṛtāvṛdhā ǀ

mámédihá śrutam hávam ǁ

Samhita Transcription Nonaccented

ayam vām mitrāvaruṇā sutaḥ soma ṛtāvṛdhā ǀ

mamediha śrutam havam ǁ

Padapatha Devanagari Accented

अ॒यम् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । सु॒तः । सोमः॑ । ऋ॒त॒ऽवृ॒धा॒ ।

मम॑ । इत् । इ॒ह । श्रु॒त॒म् । हव॑म् ॥

Padapatha Devanagari Nonaccented

अयम् । वाम् । मित्रावरुणा । सुतः । सोमः । ऋतऽवृधा ।

मम । इत् । इह । श्रुतम् । हवम् ॥

Padapatha Transcription Accented

ayám ǀ vām ǀ mitrāvaruṇā ǀ sutáḥ ǀ sómaḥ ǀ ṛta-vṛdhā ǀ

máma ǀ ít ǀ ihá ǀ śrutam ǀ hávam ǁ

Padapatha Transcription Nonaccented

ayam ǀ vām ǀ mitrāvaruṇā ǀ sutaḥ ǀ somaḥ ǀ ṛta-vṛdhā ǀ

mama ǀ it ǀ iha ǀ śrutam ǀ havam ǁ

02.041.05   (Mandala. Sukta. Rik)

2.8.07.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

राजा॑ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे ।

स॒हस्र॑स्थूण आसाते ॥

Samhita Devanagari Nonaccented

राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।

सहस्रस्थूण आसाते ॥

Samhita Transcription Accented

rā́jānāvánabhidruhā dhruvé sádasyuttamé ǀ

sahásrasthūṇa āsāte ǁ

Samhita Transcription Nonaccented

rājānāvanabhidruhā dhruve sadasyuttame ǀ

sahasrasthūṇa āsāte ǁ

Padapatha Devanagari Accented

राजा॑नौ । अन॑भिऽद्रुहा । ध्रु॒वे । सद॑सि । उ॒त्ऽत॒मे ।

स॒हस्र॑ऽस्थूणे । आ॒सा॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

राजानौ । अनभिऽद्रुहा । ध्रुवे । सदसि । उत्ऽतमे ।

सहस्रऽस्थूणे । आसाते इति ॥

Padapatha Transcription Accented

rā́jānau ǀ ánabhi-druhā ǀ dhruvé ǀ sádasi ǀ ut-tamé ǀ

sahásra-sthūṇe ǀ āsāte íti ǁ

Padapatha Transcription Nonaccented

rājānau ǀ anabhi-druhā ǀ dhruve ǀ sadasi ǀ ut-tame ǀ

sahasra-sthūṇe ǀ āsāte iti ǁ

02.041.06   (Mandala. Sukta. Rik)

2.8.08.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता स॒म्राजा॑ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती॑ ।

सचे॑ते॒ अन॑वह्वरं ॥

Samhita Devanagari Nonaccented

ता सम्राजा घृतासुती आदित्या दानुनस्पती ।

सचेते अनवह्वरं ॥

Samhita Transcription Accented

tā́ samrā́jā ghṛtā́sutī ādityā́ dā́nunaspátī ǀ

sácete ánavahvaram ǁ

Samhita Transcription Nonaccented

tā samrājā ghṛtāsutī ādityā dānunaspatī ǀ

sacete anavahvaram ǁ

Padapatha Devanagari Accented

ता । स॒म्ऽराजा॑ । घृ॒तासु॑ती॒ इति॑ घृ॒तऽआ॑सुती । आ॒दि॒त्या । दानु॑नः । पती॒ इति॑ ।

सचे॑ते॒ इति॑ । अन॑वऽह्वरम् ॥

Padapatha Devanagari Nonaccented

ता । सम्ऽराजा । घृतासुती इति घृतऽआसुती । आदित्या । दानुनः । पती इति ।

सचेते इति । अनवऽह्वरम् ॥

Padapatha Transcription Accented

tā́ ǀ sam-rā́jā ǀ ghṛtā́sutī íti ghṛtá-āsutī ǀ ādityā́ ǀ dā́nunaḥ ǀ pátī íti ǀ

sácete íti ǀ ánava-hvaram ǁ

Padapatha Transcription Nonaccented

tā ǀ sam-rājā ǀ ghṛtāsutī iti ghṛta-āsutī ǀ ādityā ǀ dānunaḥ ǀ patī iti ǀ

sacete iti ǀ anava-hvaram ǁ

02.041.07   (Mandala. Sukta. Rik)

2.8.08.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गोम॑दू॒ षु ना॑स॒त्याश्वा॑वद्यातमश्विना ।

व॒र्ती रु॑द्रा नृ॒पाय्यं॑ ॥

Samhita Devanagari Nonaccented

गोमदू षु नासत्याश्वावद्यातमश्विना ।

वर्ती रुद्रा नृपाय्यं ॥

Samhita Transcription Accented

gómadū ṣú nāsatyā́śvāvadyātamaśvinā ǀ

vartī́ rudrā nṛpā́yyam ǁ

Samhita Transcription Nonaccented

gomadū ṣu nāsatyāśvāvadyātamaśvinā ǀ

vartī rudrā nṛpāyyam ǁ

Padapatha Devanagari Accented

गोऽम॑त् । ऊं॒ इति॑ । सु । ना॒स॒त्या॒ । अश्व॑ऽवत् । या॒त॒म् । अ॒श्वि॒ना॒ ।

व॒र्तिः । रु॒द्रा॒ । नृ॒ऽपाय्य॑म् ॥

Padapatha Devanagari Nonaccented

गोऽमत् । ऊं इति । सु । नासत्या । अश्वऽवत् । यातम् । अश्विना ।

वर्तिः । रुद्रा । नृऽपाय्यम् ॥

Padapatha Transcription Accented

gó-mat ǀ ūṃ íti ǀ sú ǀ nāsatyā ǀ áśva-vat ǀ yātam ǀ aśvinā ǀ

vartíḥ ǀ rudrā ǀ nṛ-pā́yyam ǁ

Padapatha Transcription Nonaccented

go-mat ǀ ūṃ iti ǀ su ǀ nāsatyā ǀ aśva-vat ǀ yātam ǀ aśvinā ǀ

vartiḥ ǀ rudrā ǀ nṛ-pāyyam ǁ

02.041.08   (Mandala. Sukta. Rik)

2.8.08.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न यत्परो॒ नांत॑र आद॒धर्ष॑द्वृषण्वसू ।

दुः॒शंसो॒ मर्त्यो॑ रि॒पुः ॥

Samhita Devanagari Nonaccented

न यत्परो नांतर आदधर्षद्वृषण्वसू ।

दुःशंसो मर्त्यो रिपुः ॥

Samhita Transcription Accented

ná yátpáro nā́ntara ādadhárṣadvṛṣaṇvasū ǀ

duḥśáṃso mártyo ripúḥ ǁ

Samhita Transcription Nonaccented

na yatparo nāntara ādadharṣadvṛṣaṇvasū ǀ

duḥśaṃso martyo ripuḥ ǁ

Padapatha Devanagari Accented

न । यत् । परः॑ । न । अन्त॑रः । आ॒ऽद॒धर्ष॑त् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू ।

दुः॒ऽशंसः॑ । मर्त्यः॑ । रि॒पुः ॥

Padapatha Devanagari Nonaccented

न । यत् । परः । न । अन्तरः । आऽदधर्षत् । वृषण्वसू इति वृषण्ऽवसू ।

दुःऽशंसः । मर्त्यः । रिपुः ॥

Padapatha Transcription Accented

ná ǀ yát ǀ páraḥ ǀ ná ǀ ántaraḥ ǀ ā-dadhárṣat ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ

duḥ-śáṃsaḥ ǀ mártyaḥ ǀ ripúḥ ǁ

Padapatha Transcription Nonaccented

na ǀ yat ǀ paraḥ ǀ na ǀ antaraḥ ǀ ā-dadharṣat ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ

duḥ-śaṃsaḥ ǀ martyaḥ ǀ ripuḥ ǁ

02.041.09   (Mandala. Sukta. Rik)

2.8.08.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता न॒ आ वो॑ळ्हमश्विना र॒यिं पि॒शंग॑संदृशं ।

धिष्ण्या॑ वरिवो॒विदं॑ ॥

Samhita Devanagari Nonaccented

ता न आ वोळ्हमश्विना रयिं पिशंगसंदृशं ।

धिष्ण्या वरिवोविदं ॥

Samhita Transcription Accented

tā́ na ā́ voḷhamaśvinā rayím piśáṅgasaṃdṛśam ǀ

dhíṣṇyā varivovídam ǁ

Samhita Transcription Nonaccented

tā na ā voḷhamaśvinā rayim piśaṅgasaṃdṛśam ǀ

dhiṣṇyā varivovidam ǁ

Padapatha Devanagari Accented

ता । नः॒ । आ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ । र॒यिम् । पि॒शङ्ग॑ऽसन्दृशम् ।

धिष्ण्या॑ । व॒रि॒वः॒ऽविद॑म् ॥

Padapatha Devanagari Nonaccented

ता । नः । आ । वोळ्हम् । अश्विना । रयिम् । पिशङ्गऽसन्दृशम् ।

धिष्ण्या । वरिवःऽविदम् ॥

Padapatha Transcription Accented

tā́ ǀ naḥ ǀ ā́ ǀ voḷham ǀ aśvinā ǀ rayím ǀ piśáṅga-sandṛśam ǀ

dhíṣṇyā ǀ varivaḥ-vídam ǁ

Padapatha Transcription Nonaccented

tā ǀ naḥ ǀ ā ǀ voḷham ǀ aśvinā ǀ rayim ǀ piśaṅga-sandṛśam ǀ

dhiṣṇyā ǀ varivaḥ-vidam ǁ

02.041.10   (Mandala. Sukta. Rik)

2.8.08.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ अं॒ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् ।

स हि स्थि॒रो विच॑र्षणिः ॥

Samhita Devanagari Nonaccented

इंद्रो अंग महद्भयमभी षदप चुच्यवत् ।

स हि स्थिरो विचर्षणिः ॥

Samhita Transcription Accented

índro aṅgá mahádbhayámabhī́ ṣádápa cucyavat ǀ

sá hí sthiró vícarṣaṇiḥ ǁ

Samhita Transcription Nonaccented

indro aṅga mahadbhayamabhī ṣadapa cucyavat ǀ

sa hi sthiro vicarṣaṇiḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । अ॒ङ्ग । म॒हत् । भ॒यम् । अ॒भि । सत् । अप॑ । चु॒च्य॒व॒त् ।

सः । हि । स्थि॒रः । विऽच॑र्षणिः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । अङ्ग । महत् । भयम् । अभि । सत् । अप । चुच्यवत् ।

सः । हि । स्थिरः । विऽचर्षणिः ॥

Padapatha Transcription Accented

índraḥ ǀ aṅgá ǀ mahát ǀ bhayám ǀ abhí ǀ sát ǀ ápa ǀ cucyavat ǀ

sáḥ ǀ hí ǀ sthiráḥ ǀ ví-carṣaṇiḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ aṅga ǀ mahat ǀ bhayam ǀ abhi ǀ sat ǀ apa ǀ cucyavat ǀ

saḥ ǀ hi ǀ sthiraḥ ǀ vi-carṣaṇiḥ ǁ

02.041.11   (Mandala. Sukta. Rik)

2.8.09.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑श्च मृ॒ळया॑ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् ।

भ॒द्रं भ॑वाति नः पु॒रः ॥

Samhita Devanagari Nonaccented

इंद्रश्च मृळयाति नो न नः पश्चादघं नशत् ।

भद्रं भवाति नः पुरः ॥

Samhita Transcription Accented

índraśca mṛḷáyāti no ná naḥ paścā́daghám naśat ǀ

bhadrám bhavāti naḥ puráḥ ǁ

Samhita Transcription Nonaccented

indraśca mṛḷayāti no na naḥ paścādagham naśat ǀ

bhadram bhavāti naḥ puraḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । च॒ । मृ॒ळया॑ति । नः॒ । न । नः॒ । प॒श्चात् । अ॒घम् । न॒श॒त् ।

भ॒द्रम् । भ॒वा॒ति॒ । नः॒ । पु॒रः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । च । मृळयाति । नः । न । नः । पश्चात् । अघम् । नशत् ।

भद्रम् । भवाति । नः । पुरः ॥

Padapatha Transcription Accented

índraḥ ǀ ca ǀ mṛḷáyāti ǀ naḥ ǀ ná ǀ naḥ ǀ paścā́t ǀ aghám ǀ naśat ǀ

bhadrám ǀ bhavāti ǀ naḥ ǀ puráḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ ca ǀ mṛḷayāti ǀ naḥ ǀ na ǀ naḥ ǀ paścāt ǀ agham ǀ naśat ǀ

bhadram ǀ bhavāti ǀ naḥ ǀ puraḥ ǁ

02.041.12   (Mandala. Sukta. Rik)

2.8.09.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् ।

जेता॒ शत्रू॒न्विच॑र्षणिः ॥

Samhita Devanagari Nonaccented

इंद्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।

जेता शत्रून्विचर्षणिः ॥

Samhita Transcription Accented

índra ā́śābhyaspári sárvābhyo ábhayam karat ǀ

jétā śátrūnvícarṣaṇiḥ ǁ

Samhita Transcription Nonaccented

indra āśābhyaspari sarvābhyo abhayam karat ǀ

jetā śatrūnvicarṣaṇiḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । आशा॑भ्यः । परि॑ । सर्वा॑भ्यः । अभ॑यम् । क॒र॒त् ।

जेता॑ । शत्रू॑न् । विऽच॑र्षणिः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । आशाभ्यः । परि । सर्वाभ्यः । अभयम् । करत् ।

जेता । शत्रून् । विऽचर्षणिः ॥

Padapatha Transcription Accented

índraḥ ǀ ā́śābhyaḥ ǀ pári ǀ sárvābhyaḥ ǀ ábhayam ǀ karat ǀ

jétā ǀ śátrūn ǀ ví-carṣaṇiḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ āśābhyaḥ ǀ pari ǀ sarvābhyaḥ ǀ abhayam ǀ karat ǀ

jetā ǀ śatrūn ǀ vi-carṣaṇiḥ ǁ

02.041.13   (Mandala. Sukta. Rik)

2.8.09.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हवं॑ ।

एदं ब॒र्हिर्नि षी॑दत ॥

Samhita Devanagari Nonaccented

विश्वे देवास आ गत शृणुता म इमं हवं ।

एदं बर्हिर्नि षीदत ॥

Samhita Transcription Accented

víśve devāsa ā́ gata śṛṇutā́ ma imám hávam ǀ

édám barhírní ṣīdata ǁ

Samhita Transcription Nonaccented

viśve devāsa ā gata śṛṇutā ma imam havam ǀ

edam barhirni ṣīdata ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वा॒सः॒ । आ । ग॒त॒ । शृ॒णु॒त । मे॒ । इ॒मम् । हव॑म् ।

आ । इ॒दम् । ब॒र्हिः । नि । सी॒द॒त॒ ॥

Padapatha Devanagari Nonaccented

विश्वे । देवासः । आ । गत । शृणुत । मे । इमम् । हवम् ।

आ । इदम् । बर्हिः । नि । सीदत ॥

Padapatha Transcription Accented

víśve ǀ devāsaḥ ǀ ā́ ǀ gata ǀ śṛṇutá ǀ me ǀ imám ǀ hávam ǀ

ā́ ǀ idám ǀ barhíḥ ǀ ní ǀ sīdata ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāsaḥ ǀ ā ǀ gata ǀ śṛṇuta ǀ me ǀ imam ǀ havam ǀ

ā ǀ idam ǀ barhiḥ ǀ ni ǀ sīdata ǁ

02.041.14   (Mandala. Sukta. Rik)

2.8.09.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो॑त्रेषु मत्स॒रः ।

ए॒तं पि॑बत॒ काम्यं॑ ॥

Samhita Devanagari Nonaccented

तीव्रो वो मधुमाँ अयं शुनहोत्रेषु मत्सरः ।

एतं पिबत काम्यं ॥

Samhita Transcription Accented

tīvró vo mádhumām̐ ayám śunáhotreṣu matsaráḥ ǀ

etám pibata kā́myam ǁ

Samhita Transcription Nonaccented

tīvro vo madhumām̐ ayam śunahotreṣu matsaraḥ ǀ

etam pibata kāmyam ǁ

Padapatha Devanagari Accented

ती॒व्रः । वः॒ । मधु॑ऽमान् । अ॒यम् । शु॒नऽहो॑त्रेषु । म॒त्स॒रः ।

ए॒तम् । पि॒ब॒त॒ । काम्य॑म् ॥

Padapatha Devanagari Nonaccented

तीव्रः । वः । मधुऽमान् । अयम् । शुनऽहोत्रेषु । मत्सरः ।

एतम् । पिबत । काम्यम् ॥

Padapatha Transcription Accented

tīvráḥ ǀ vaḥ ǀ mádhu-mān ǀ ayám ǀ śuná-hotreṣu ǀ matsaráḥ ǀ

etám ǀ pibata ǀ kā́myam ǁ

Padapatha Transcription Nonaccented

tīvraḥ ǀ vaḥ ǀ madhu-mān ǀ ayam ǀ śuna-hotreṣu ǀ matsaraḥ ǀ

etam ǀ pibata ǀ kāmyam ǁ

02.041.15   (Mandala. Sukta. Rik)

2.8.09.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा॑सः॒ पूष॑रातयः ।

विश्वे॒ मम॑ श्रुता॒ हवं॑ ॥

Samhita Devanagari Nonaccented

इंद्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।

विश्वे मम श्रुता हवं ॥

Samhita Transcription Accented

índrajyeṣṭhā márudgaṇā dévāsaḥ pū́ṣarātayaḥ ǀ

víśve máma śrutā hávam ǁ

Samhita Transcription Nonaccented

indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ ǀ

viśve mama śrutā havam ǁ

Padapatha Devanagari Accented

इन्द्र॑ऽज्येष्ठाः । मरु॑त्ऽगणाः । देवा॑सः । पूष॑ऽरातयः ।

विश्वे॑ । मम॑ । श्रु॒त॒ । हव॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रऽज्येष्ठाः । मरुत्ऽगणाः । देवासः । पूषऽरातयः ।

विश्वे । मम । श्रुत । हवम् ॥

Padapatha Transcription Accented

índra-jyeṣṭhāḥ ǀ márut-gaṇāḥ ǀ dévāsaḥ ǀ pū́ṣa-rātayaḥ ǀ

víśve ǀ máma ǀ śruta ǀ hávam ǁ

Padapatha Transcription Nonaccented

indra-jyeṣṭhāḥ ǀ marut-gaṇāḥ ǀ devāsaḥ ǀ pūṣa-rātayaḥ ǀ

viśve ǀ mama ǀ śruta ǀ havam ǁ

02.041.16   (Mandala. Sukta. Rik)

2.8.10.01    (Ashtaka. Adhyaya. Varga. Rik)

02.04.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अंबि॑तमे॒ नदी॑तमे॒ देवि॑तमे॒ सर॑स्वति ।

अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमंब नस्कृधि ॥

Samhita Devanagari Nonaccented

अंबितमे नदीतमे देवितमे सरस्वति ।

अप्रशस्ता इव स्मसि प्रशस्तिमंब नस्कृधि ॥

Samhita Transcription Accented

ámbitame nádītame dévitame sárasvati ǀ

apraśastā́ iva smasi práśastimamba naskṛdhi ǁ

Samhita Transcription Nonaccented

ambitame nadītame devitame sarasvati ǀ

apraśastā iva smasi praśastimamba naskṛdhi ǁ

Padapatha Devanagari Accented

अम्बि॑ऽतमे । नदी॑ऽतमे । देवि॑ऽतमे । सर॑स्वति ।

अ॒प्र॒श॒स्ताःऽइ॑व । स्म॒सि॒ । प्रऽश॑स्तिम् । अ॒म्ब॒ । नः॒ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

अम्बिऽतमे । नदीऽतमे । देविऽतमे । सरस्वति ।

अप्रशस्ताःऽइव । स्मसि । प्रऽशस्तिम् । अम्ब । नः । कृधि ॥

Padapatha Transcription Accented

ámbi-tame ǀ nádī-tame ǀ dévi-tame ǀ sárasvati ǀ

apraśastā́ḥ-iva ǀ smasi ǀ prá-śastim ǀ amba ǀ naḥ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

ambi-tame ǀ nadī-tame ǀ devi-tame ǀ sarasvati ǀ

apraśastāḥ-iva ǀ smasi ǀ pra-śastim ǀ amba ǀ naḥ ǀ kṛdhi ǁ

02.041.17   (Mandala. Sukta. Rik)

2.8.10.02    (Ashtaka. Adhyaya. Varga. Rik)

02.04.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे विश्वा॑ सरस्वति श्रि॒तायूं॑षि दे॒व्यां ।

शु॒नहो॑त्रेषु मत्स्व प्र॒जां दे॑वि दिदिड्ढि नः ॥

Samhita Devanagari Nonaccented

त्वे विश्वा सरस्वति श्रितायूंषि देव्यां ।

शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥

Samhita Transcription Accented

tvé víśvā sarasvati śritā́yūṃṣi devyā́m ǀ

śunáhotreṣu matsva prajā́m devi didiḍḍhi naḥ ǁ

Samhita Transcription Nonaccented

tve viśvā sarasvati śritāyūṃṣi devyām ǀ

śunahotreṣu matsva prajām devi didiḍḍhi naḥ ǁ

Padapatha Devanagari Accented

त्वे इति॑ । विश्वा॑ । स॒र॒स्व॒ति॒ । श्रि॒ता । आयूं॑षि । दे॒व्याम् ।

शु॒नऽहो॑त्रेषु । म॒त्स्व॒ । प्र॒ऽजाम् । दे॒वि॒ । दि॒दि॒ड्ढि॒ । नः॒ ॥

Padapatha Devanagari Nonaccented

त्वे इति । विश्वा । सरस्वति । श्रिता । आयूंषि । देव्याम् ।

शुनऽहोत्रेषु । मत्स्व । प्रऽजाम् । देवि । दिदिड्ढि । नः ॥

Padapatha Transcription Accented

tvé íti ǀ víśvā ǀ sarasvati ǀ śritā́ ǀ ā́yūṃṣi ǀ devyā́m ǀ

śuná-hotreṣu ǀ matsva ǀ pra-jā́m ǀ devi ǀ didiḍḍhi ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tve iti ǀ viśvā ǀ sarasvati ǀ śritā ǀ āyūṃṣi ǀ devyām ǀ

śuna-hotreṣu ǀ matsva ǀ pra-jām ǀ devi ǀ didiḍḍhi ǀ naḥ ǁ

02.041.18   (Mandala. Sukta. Rik)

2.8.10.03    (Ashtaka. Adhyaya. Varga. Rik)

02.04.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति ।

या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ॥

Samhita Devanagari Nonaccented

इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।

या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥

Samhita Transcription Accented

imā́ bráhma sarasvati juṣásva vājinīvati ǀ

yā́ te mánma gṛtsamadā́ ṛtāvari priyā́ devéṣu júhvati ǁ

Samhita Transcription Nonaccented

imā brahma sarasvati juṣasva vājinīvati ǀ

yā te manma gṛtsamadā ṛtāvari priyā deveṣu juhvati ǁ

Padapatha Devanagari Accented

इ॒मा । ब्रह्म॑ । स॒र॒स्व॒ति॒ । जु॒षस्व॑ । वा॒जि॒नी॒ऽव॒ति॒ ।

या । ते॒ । मन्म॑ । गृ॒त्स॒ऽम॒दाः । ऋ॒त॒ऽव॒रि॒ । प्रि॒या । दे॒वेषु॑ । जुह्व॑ति ॥

Padapatha Devanagari Nonaccented

इमा । ब्रह्म । सरस्वति । जुषस्व । वाजिनीऽवति ।

या । ते । मन्म । गृत्सऽमदाः । ऋतऽवरि । प्रिया । देवेषु । जुह्वति ॥

Padapatha Transcription Accented

imā́ ǀ bráhma ǀ sarasvati ǀ juṣásva ǀ vājinī-vati ǀ

yā́ ǀ te ǀ mánma ǀ gṛtsa-madā́ḥ ǀ ṛta-vari ǀ priyā́ ǀ devéṣu ǀ júhvati ǁ

Padapatha Transcription Nonaccented

imā ǀ brahma ǀ sarasvati ǀ juṣasva ǀ vājinī-vati ǀ

yā ǀ te ǀ manma ǀ gṛtsa-madāḥ ǀ ṛta-vari ǀ priyā ǀ deveṣu ǀ juhvati ǁ

02.041.19   (Mandala. Sukta. Rik)

2.8.10.04    (Ashtaka. Adhyaya. Varga. Rik)

02.04.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेतां॑ य॒ज्ञस्य॑ शं॒भुवा॑ यु॒वामिदा वृ॑णीमहे ।

अ॒ग्निं च॑ हव्य॒वाह॑नं ॥

Samhita Devanagari Nonaccented

प्रेतां यज्ञस्य शंभुवा युवामिदा वृणीमहे ।

अग्निं च हव्यवाहनं ॥

Samhita Transcription Accented

prétām yajñásya śambhúvā yuvā́mídā́ vṛṇīmahe ǀ

agním ca havyavā́hanam ǁ

Samhita Transcription Nonaccented

pretām yajñasya śambhuvā yuvāmidā vṛṇīmahe ǀ

agnim ca havyavāhanam ǁ

Padapatha Devanagari Accented

प्र । इ॒ता॒म् । य॒ज्ञस्य॑ । श॒म्ऽभुवा॑ । यु॒वाम् । इत् । आ । वृ॒णी॒म॒हे॒ ।

अ॒ग्निम् । च॒ । ह॒व्य॒ऽवाह॑नम् ॥

Padapatha Devanagari Nonaccented

प्र । इताम् । यज्ञस्य । शम्ऽभुवा । युवाम् । इत् । आ । वृणीमहे ।

अग्निम् । च । हव्यऽवाहनम् ॥

Padapatha Transcription Accented

prá ǀ itām ǀ yajñásya ǀ śam-bhúvā ǀ yuvā́m ǀ ít ǀ ā́ ǀ vṛṇīmahe ǀ

agním ǀ ca ǀ havya-vā́hanam ǁ

Padapatha Transcription Nonaccented

pra ǀ itām ǀ yajñasya ǀ śam-bhuvā ǀ yuvām ǀ it ǀ ā ǀ vṛṇīmahe ǀ

agnim ǀ ca ǀ havya-vāhanam ǁ

02.041.20   (Mandala. Sukta. Rik)

2.8.10.05    (Ashtaka. Adhyaya. Varga. Rik)

02.04.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यावा॑ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृशं॑ ।

य॒ज्ञं दे॒वेषु॑ यच्छतां ॥

Samhita Devanagari Nonaccented

द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशं ।

यज्ञं देवेषु यच्छतां ॥

Samhita Transcription Accented

dyā́vā naḥ pṛthivī́ imám sidhrámadyá divispṛ́śam ǀ

yajñám devéṣu yacchatām ǁ

Samhita Transcription Nonaccented

dyāvā naḥ pṛthivī imam sidhramadya divispṛśam ǀ

yajñam deveṣu yacchatām ǁ

Padapatha Devanagari Accented

द्यावा॑ । नः॒ । पृ॒थि॒वी इति॑ । इ॒मम् । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृश॑म् ।

य॒ज्ञम् । दे॒वेषु॑ । य॒च्छ॒ता॒म् ॥

Padapatha Devanagari Nonaccented

द्यावा । नः । पृथिवी इति । इमम् । सिध्रम् । अद्य । दिविऽस्पृशम् ।

यज्ञम् । देवेषु । यच्छताम् ॥

Padapatha Transcription Accented

dyā́vā ǀ naḥ ǀ pṛthivī́ íti ǀ imám ǀ sidhrám ǀ adyá ǀ divi-spṛ́śam ǀ

yajñám ǀ devéṣu ǀ yacchatām ǁ

Padapatha Transcription Nonaccented

dyāvā ǀ naḥ ǀ pṛthivī iti ǀ imam ǀ sidhram ǀ adya ǀ divi-spṛśam ǀ

yajñam ǀ deveṣu ǀ yacchatām ǁ

02.041.21   (Mandala. Sukta. Rik)

2.8.10.06    (Ashtaka. Adhyaya. Varga. Rik)

02.04.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वा॑मु॒पस्थ॑मद्रुहा दे॒वाः सी॑दंतु य॒ज्ञियाः॑ ।

इ॒हाद्य सोम॑पीतये ॥

Samhita Devanagari Nonaccented

आ वामुपस्थमद्रुहा देवाः सीदंतु यज्ञियाः ।

इहाद्य सोमपीतये ॥

Samhita Transcription Accented

ā́ vāmupásthamadruhā devā́ḥ sīdantu yajñíyāḥ ǀ

ihā́dyá sómapītaye ǁ

Samhita Transcription Nonaccented

ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ ǀ

ihādya somapītaye ǁ

Padapatha Devanagari Accented

आ । वा॒म् । उ॒पऽस्थ॑म् । अ॒द्रु॒हा॒ । दे॒वाः । सी॒द॒न्तु॒ । य॒ज्ञियाः॑ ।

इ॒ह । अ॒द्य । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

आ । वाम् । उपऽस्थम् । अद्रुहा । देवाः । सीदन्तु । यज्ञियाः ।

इह । अद्य । सोमऽपीतये ॥

Padapatha Transcription Accented

ā́ ǀ vām ǀ upá-stham ǀ adruhā ǀ devā́ḥ ǀ sīdantu ǀ yajñíyāḥ ǀ

ihá ǀ adyá ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

ā ǀ vām ǀ upa-stham ǀ adruhā ǀ devāḥ ǀ sīdantu ǀ yajñiyāḥ ǀ

iha ǀ adya ǀ soma-pītaye ǁ