SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 3

 

1. Info

To:    agni vaiśvānara
From:   viśvāmitra gāthina
Metres:   1st set of styles: jagatī (2-4, 6, 8, 9); nicṛjjagatī (1, 5); virāḍjagatī (7, 10); bhurikpaṅkti (11)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.003.01   (Mandala. Sukta. Rik)

2.8.20.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना॑ विधंत ध॒रुणे॑षु॒ गात॑वे ।

अ॒ग्निर्हि दे॒वाँ अ॒मृतो॑ दुव॒स्यत्यथा॒ धर्मा॑णि स॒नता॒ न दू॑दुषत् ॥

Samhita Devanagari Nonaccented

वैश्वानराय पृथुपाजसे विपो रत्ना विधंत धरुणेषु गातवे ।

अग्निर्हि देवाँ अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥

Samhita Transcription Accented

vaiśvānarā́ya pṛthupā́jase vípo rátnā vidhanta dharúṇeṣu gā́tave ǀ

agnírhí devā́m̐ amṛ́to duvasyátyáthā dhármāṇi sanátā ná dūduṣat ǁ

Samhita Transcription Nonaccented

vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave ǀ

agnirhi devām̐ amṛto duvasyatyathā dharmāṇi sanatā na dūduṣat ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒राय॑ । पृ॒थु॒ऽपाज॑से । विपः॑ । रत्ना॑ । वि॒ध॒न्त॒ । ध॒रुणे॑षु । गात॑वे ।

अ॒ग्निः । हि । दे॒वान् । अ॒मृतः॑ । दु॒व॒स्यति॑ । अथ॑ । धर्मा॑णि । स॒नता॑ । न । दू॒दु॒ष॒त् ॥

Padapatha Devanagari Nonaccented

वैश्वानराय । पृथुऽपाजसे । विपः । रत्ना । विधन्त । धरुणेषु । गातवे ।

अग्निः । हि । देवान् । अमृतः । दुवस्यति । अथ । धर्माणि । सनता । न । दूदुषत् ॥

Padapatha Transcription Accented

vaiśvānarā́ya ǀ pṛthu-pā́jase ǀ vípaḥ ǀ rátnā ǀ vidhanta ǀ dharúṇeṣu ǀ gā́tave ǀ

agníḥ ǀ hí ǀ devā́n ǀ amṛ́taḥ ǀ duvasyáti ǀ átha ǀ dhármāṇi ǀ sanátā ǀ ná ǀ dūduṣat ǁ

Padapatha Transcription Nonaccented

vaiśvānarāya ǀ pṛthu-pājase ǀ vipaḥ ǀ ratnā ǀ vidhanta ǀ dharuṇeṣu ǀ gātave ǀ

agniḥ ǀ hi ǀ devān ǀ amṛtaḥ ǀ duvasyati ǀ atha ǀ dharmāṇi ǀ sanatā ǀ na ǀ dūduṣat ǁ

03.003.02   (Mandala. Sukta. Rik)

2.8.20.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तर्दू॒तो रोद॑सी द॒स्म ई॑यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः ।

क्षयं॑ बृ॒हंतं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ॥

Samhita Devanagari Nonaccented

अंतर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।

क्षयं बृहंतं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥

Samhita Transcription Accented

antárdūtó ródasī dasmá īyate hótā níṣatto mánuṣaḥ puróhitaḥ ǀ

kṣáyam bṛhántam pári bhūṣati dyúbhirdevébhiragníriṣitó dhiyā́vasuḥ ǁ

Samhita Transcription Nonaccented

antardūto rodasī dasma īyate hotā niṣatto manuṣaḥ purohitaḥ ǀ

kṣayam bṛhantam pari bhūṣati dyubhirdevebhiragniriṣito dhiyāvasuḥ ǁ

Padapatha Devanagari Accented

अ॒न्तः । दू॒तः । रोद॑सी॒ इति॑ । द॒स्मः । ई॒य॒ते॒ । होता॑ । निऽस॑त्तः । मनु॑षः । पु॒रःऽहि॑तः ।

क्षय॑म् । बृ॒हन्त॑म् । परि॑ । भू॒ष॒ति॒ । द्युऽभिः॑ । दे॒वेभिः॑ । अ॒ग्निः । इ॒षि॒तः । धि॒याऽव॑सुः ॥

Padapatha Devanagari Nonaccented

अन्तः । दूतः । रोदसी इति । दस्मः । ईयते । होता । निऽसत्तः । मनुषः । पुरःऽहितः ।

क्षयम् । बृहन्तम् । परि । भूषति । द्युऽभिः । देवेभिः । अग्निः । इषितः । धियाऽवसुः ॥

Padapatha Transcription Accented

antáḥ ǀ dūtáḥ ǀ ródasī íti ǀ dasmáḥ ǀ īyate ǀ hótā ǀ ní-sattaḥ ǀ mánuṣaḥ ǀ puráḥ-hitaḥ ǀ

kṣáyam ǀ bṛhántam ǀ pári ǀ bhūṣati ǀ dyú-bhiḥ ǀ devébhiḥ ǀ agníḥ ǀ iṣitáḥ ǀ dhiyā́-vasuḥ ǁ

Padapatha Transcription Nonaccented

antaḥ ǀ dūtaḥ ǀ rodasī iti ǀ dasmaḥ ǀ īyate ǀ hotā ǀ ni-sattaḥ ǀ manuṣaḥ ǀ puraḥ-hitaḥ ǀ

kṣayam ǀ bṛhantam ǀ pari ǀ bhūṣati ǀ dyu-bhiḥ ǀ devebhiḥ ǀ agniḥ ǀ iṣitaḥ ǀ dhiyā-vasuḥ ǁ

03.003.03   (Mandala. Sukta. Rik)

2.8.20.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

के॒तुं य॒ज्ञानां॑ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा॑सो अ॒ग्निं म॑हयंत॒ चित्ति॑भिः ।

अपां॑सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि॑न्त्सु॒म्नानि॒ यज॑मान॒ आ च॑के ॥

Samhita Devanagari Nonaccented

केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयंत चित्तिभिः ।

अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्त्सुम्नानि यजमान आ चके ॥

Samhita Transcription Accented

ketúm yajñā́nām vidáthasya sā́dhanam víprāso agním mahayanta cíttibhiḥ ǀ

ápāṃsi yásminnádhi saṃdadhúrgírastásmintsumnā́ni yájamāna ā́ cake ǁ

Samhita Transcription Nonaccented

ketum yajñānām vidathasya sādhanam viprāso agnim mahayanta cittibhiḥ ǀ

apāṃsi yasminnadhi saṃdadhurgirastasmintsumnāni yajamāna ā cake ǁ

Padapatha Devanagari Accented

के॒तुम् । य॒ज्ञाना॑म् । वि॒दथ॑स्य । साध॑नम् । विप्रा॑सः । अ॒ग्निम् । म॒ह॒य॒न्त॒ । चित्ति॑ऽभिः ।

अपां॑सि । यस्मि॑न् । अधि॑ । स॒म्ऽद॒धुः । गिरः॑ । तस्मि॑न् । सु॒म्नानि॑ । यज॑मानः । आ । च॒के॒ ॥

Padapatha Devanagari Nonaccented

केतुम् । यज्ञानाम् । विदथस्य । साधनम् । विप्रासः । अग्निम् । महयन्त । चित्तिऽभिः ।

अपांसि । यस्मिन् । अधि । सम्ऽदधुः । गिरः । तस्मिन् । सुम्नानि । यजमानः । आ । चके ॥

Padapatha Transcription Accented

ketúm ǀ yajñā́nām ǀ vidáthasya ǀ sā́dhanam ǀ víprāsaḥ ǀ agním ǀ mahayanta ǀ cítti-bhiḥ ǀ

ápāṃsi ǀ yásmin ǀ ádhi ǀ sam-dadhúḥ ǀ gíraḥ ǀ tásmin ǀ sumnā́ni ǀ yájamānaḥ ǀ ā́ ǀ cake ǁ

Padapatha Transcription Nonaccented

ketum ǀ yajñānām ǀ vidathasya ǀ sādhanam ǀ viprāsaḥ ǀ agnim ǀ mahayanta ǀ citti-bhiḥ ǀ

apāṃsi ǀ yasmin ǀ adhi ǀ sam-dadhuḥ ǀ giraḥ ǀ tasmin ǀ sumnāni ǀ yajamānaḥ ǀ ā ǀ cake ǁ

03.003.04   (Mandala. Sukta. Rik)

2.8.20.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां॑ वि॒मान॑म॒ग्निर्व॒युनं॑ च वा॒घतां॑ ।

आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भं॑दते॒ धाम॑भिः क॒विः ॥

Samhita Devanagari Nonaccented

पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघतां ।

आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भंदते धामभिः कविः ॥

Samhita Transcription Accented

pitā́ yajñā́nāmásuro vipaścítām vimā́namagnírvayúnam ca vāghátām ǀ

ā́ viveśa ródasī bhū́rivarpasā purupriyó bhandate dhā́mabhiḥ kavíḥ ǁ

Samhita Transcription Nonaccented

pitā yajñānāmasuro vipaścitām vimānamagnirvayunam ca vāghatām ǀ

ā viveśa rodasī bhūrivarpasā purupriyo bhandate dhāmabhiḥ kaviḥ ǁ

Padapatha Devanagari Accented

पि॒ता । य॒ज्ञाना॑म् । असु॑रः । वि॒पः॒ऽचिता॑म् । वि॒ऽमान॑म् । अ॒ग्निः । व॒युन॑म् । च॒ । वा॒घता॑म् ।

आ । वि॒वे॒श॒ । रोद॑सी॒ इति॑ । भूरि॑ऽवर्पसा । पु॒रु॒ऽप्रि॒यः । भ॒न्द॒ते॒ । धाम॑ऽभिः । क॒विः ॥

Padapatha Devanagari Nonaccented

पिता । यज्ञानाम् । असुरः । विपःऽचिताम् । विऽमानम् । अग्निः । वयुनम् । च । वाघताम् ।

आ । विवेश । रोदसी इति । भूरिऽवर्पसा । पुरुऽप्रियः । भन्दते । धामऽभिः । कविः ॥

Padapatha Transcription Accented

pitā́ ǀ yajñā́nām ǀ ásuraḥ ǀ vipaḥ-cítām ǀ vi-mā́nam ǀ agníḥ ǀ vayúnam ǀ ca ǀ vāghátām ǀ

ā́ ǀ viveśa ǀ ródasī íti ǀ bhū́ri-varpasā ǀ puru-priyáḥ ǀ bhandate ǀ dhā́ma-bhiḥ ǀ kavíḥ ǁ

Padapatha Transcription Nonaccented

pitā ǀ yajñānām ǀ asuraḥ ǀ vipaḥ-citām ǀ vi-mānam ǀ agniḥ ǀ vayunam ǀ ca ǀ vāghatām ǀ

ā ǀ viveśa ǀ rodasī iti ǀ bhūri-varpasā ǀ puru-priyaḥ ǀ bhandate ǀ dhāma-bhiḥ ǀ kaviḥ ǁ

03.003.05   (Mandala. Sukta. Rik)

2.8.20.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चं॒द्रम॒ग्निं चं॒द्रर॑थं॒ हरि॑व्रतं वैश्वान॒रम॑प्सु॒षदं॑ स्व॒र्विदं॑ ।

वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं॑ दे॒वास॑ इ॒ह सु॒श्रियं॑ दधुः ॥

Samhita Devanagari Nonaccented

चंद्रमग्निं चंद्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदं ।

विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥

Samhita Transcription Accented

candrámagním candráratham hárivratam vaiśvānarámapsuṣádam svarvídam ǀ

vigāhám tū́rṇim táviṣībhirā́vṛtam bhū́rṇim devā́sa ihá suśríyam dadhuḥ ǁ

Samhita Transcription Nonaccented

candramagnim candraratham harivratam vaiśvānaramapsuṣadam svarvidam ǀ

vigāham tūrṇim taviṣībhirāvṛtam bhūrṇim devāsa iha suśriyam dadhuḥ ǁ

Padapatha Devanagari Accented

च॒न्द्रम् । अ॒ग्निम् । च॒न्द्रऽर॑थम् । हरि॑ऽव्रतम् । वै॒श्वा॒न॒रम् । अ॒प्सु॒ऽसद॑म् । स्वः॒ऽविद॑म् ।

वि॒ऽगा॒हम् । तूर्णि॑म् । तवि॑षीभिः । आऽवृ॑तम् । भूर्णि॑म् । दे॒वासः॑ । इ॒ह । सु॒ऽश्रिय॑म् । द॒धुः॒ ॥

Padapatha Devanagari Nonaccented

चन्द्रम् । अग्निम् । चन्द्रऽरथम् । हरिऽव्रतम् । वैश्वानरम् । अप्सुऽसदम् । स्वःऽविदम् ।

विऽगाहम् । तूर्णिम् । तविषीभिः । आऽवृतम् । भूर्णिम् । देवासः । इह । सुऽश्रियम् । दधुः ॥

Padapatha Transcription Accented

candrám ǀ agním ǀ candrá-ratham ǀ hári-vratam ǀ vaiśvānarám ǀ apsu-sádam ǀ svaḥ-vídam ǀ

vi-gāhám ǀ tū́rṇim ǀ táviṣībhiḥ ǀ ā́-vṛtam ǀ bhū́rṇim ǀ devā́saḥ ǀ ihá ǀ su-śríyam ǀ dadhuḥ ǁ

Padapatha Transcription Nonaccented

candram ǀ agnim ǀ candra-ratham ǀ hari-vratam ǀ vaiśvānaram ǀ apsu-sadam ǀ svaḥ-vidam ǀ

vi-gāham ǀ tūrṇim ǀ taviṣībhiḥ ǀ ā-vṛtam ǀ bhūrṇim ǀ devāsaḥ ǀ iha ǀ su-śriyam ǀ dadhuḥ ǁ

03.003.06   (Mandala. Sukta. Rik)

2.8.21.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च जं॒तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या ।

र॒थीरं॒तरी॑यते॒ साध॑दिष्टिभिर्जी॒रो दमू॑ना अभिशस्ति॒चात॑नः ॥

Samhita Devanagari Nonaccented

अग्निर्देवेभिर्मनुषश्च जंतुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।

रथीरंतरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥

Samhita Transcription Accented

agnírdevébhirmánuṣaśca jantúbhistanvānó yajñám purupéśasam dhiyā́ ǀ

rathī́rantárīyate sā́dhadiṣṭibhirjīró dámūnā abhiśasticā́tanaḥ ǁ

Samhita Transcription Nonaccented

agnirdevebhirmanuṣaśca jantubhistanvāno yajñam purupeśasam dhiyā ǀ

rathīrantarīyate sādhadiṣṭibhirjīro damūnā abhiśasticātanaḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निः । दे॒वेभिः॑ । मनु॑षः । च॒ । ज॒न्तुऽभिः॑ । त॒न्वा॒नः । य॒ज्ञम् । पु॒रु॒ऽपेश॑सम् । धि॒या ।

र॒थीः । अ॒न्तः । ई॒य॒ते॒ । साध॑दिष्टिऽभिः । जी॒रः । दमू॑नाः । अ॒भि॒श॒स्ति॒ऽचात॑नः ॥

Padapatha Devanagari Nonaccented

अग्निः । देवेभिः । मनुषः । च । जन्तुऽभिः । तन्वानः । यज्ञम् । पुरुऽपेशसम् । धिया ।

रथीः । अन्तः । ईयते । साधदिष्टिऽभिः । जीरः । दमूनाः । अभिशस्तिऽचातनः ॥

Padapatha Transcription Accented

agníḥ ǀ devébhiḥ ǀ mánuṣaḥ ǀ ca ǀ jantú-bhiḥ ǀ tanvānáḥ ǀ yajñám ǀ puru-péśasam ǀ dhiyā́ ǀ

rathī́ḥ ǀ antáḥ ǀ īyate ǀ sā́dhadiṣṭi-bhiḥ ǀ jīráḥ ǀ dámūnāḥ ǀ abhiśasti-cā́tanaḥ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ devebhiḥ ǀ manuṣaḥ ǀ ca ǀ jantu-bhiḥ ǀ tanvānaḥ ǀ yajñam ǀ puru-peśasam ǀ dhiyā ǀ

rathīḥ ǀ antaḥ ǀ īyate ǀ sādhadiṣṭi-bhiḥ ǀ jīraḥ ǀ damūnāḥ ǀ abhiśasti-cātanaḥ ǁ

03.003.07   (Mandala. Sukta. Rik)

2.8.21.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ जर॑स्व स्वप॒त्य आयु॑न्यू॒र्जा पि॑न्वस्व॒ समिषो॑ दिदीहि नः ।

वयां॑सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु॑र्वि॒पां ॥

Samhita Devanagari Nonaccented

अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।

वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपां ॥

Samhita Transcription Accented

ágne járasva svapatyá ā́yunyūrjā́ pinvasva sámíṣo didīhi naḥ ǀ

váyāṃsi jinva bṛhatáśca jāgṛva uśígdevā́nāmási sukráturvipā́m ǁ

Samhita Transcription Nonaccented

agne jarasva svapatya āyunyūrjā pinvasva samiṣo didīhi naḥ ǀ

vayāṃsi jinva bṛhataśca jāgṛva uśigdevānāmasi sukraturvipām ǁ

Padapatha Devanagari Accented

अग्ने॑ । जर॑स्व । सु॒ऽअ॒प॒त्ये । आयु॑नि । ऊ॒र्जा । पि॒न्व॒स्व॒ । सम् । इषः॑ । दि॒दी॒हि॒ । नः॒ ।

वयां॑सि । जि॒न्व॒ । बृ॒ह॒तः । च॒ । जा॒गृ॒वे॒ । उ॒शिक् । दे॒वाना॑म् । असि॑ । सु॒ऽक्रतुः॑ । वि॒पाम् ॥

Padapatha Devanagari Nonaccented

अग्ने । जरस्व । सुऽअपत्ये । आयुनि । ऊर्जा । पिन्वस्व । सम् । इषः । दिदीहि । नः ।

वयांसि । जिन्व । बृहतः । च । जागृवे । उशिक् । देवानाम् । असि । सुऽक्रतुः । विपाम् ॥

Padapatha Transcription Accented

ágne ǀ járasva ǀ su-apatyé ǀ ā́yuni ǀ ūrjā́ ǀ pinvasva ǀ sám ǀ íṣaḥ ǀ didīhi ǀ naḥ ǀ

váyāṃsi ǀ jinva ǀ bṛhatáḥ ǀ ca ǀ jāgṛve ǀ uśík ǀ devā́nām ǀ ási ǀ su-krátuḥ ǀ vipā́m ǁ

Padapatha Transcription Nonaccented

agne ǀ jarasva ǀ su-apatye ǀ āyuni ǀ ūrjā ǀ pinvasva ǀ sam ǀ iṣaḥ ǀ didīhi ǀ naḥ ǀ

vayāṃsi ǀ jinva ǀ bṛhataḥ ǀ ca ǀ jāgṛve ǀ uśik ǀ devānām ǀ asi ǀ su-kratuḥ ǀ vipām ǁ

03.003.08   (Mandala. Sukta. Rik)

2.8.21.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्पतिं॑ य॒ह्वमति॑थिं॒ नरः॒ सदा॑ यं॒तारं॑ धी॒नामु॒शिजं॑ च वा॒घतां॑ ।

अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे॑दसं॒ प्र शं॑संति॒ नम॑सा जू॒तिभि॑र्वृ॒धे ॥

Samhita Devanagari Nonaccented

विश्पतिं यह्वमतिथिं नरः सदा यंतारं धीनामुशिजं च वाघतां ।

अध्वराणां चेतनं जातवेदसं प्र शंसंति नमसा जूतिभिर्वृधे ॥

Samhita Transcription Accented

viśpátim yahvámátithim náraḥ sádā yantā́ram dhīnā́muśíjam ca vāghátām ǀ

adhvarā́ṇām cétanam jātávedasam prá śaṃsanti námasā jūtíbhirvṛdhé ǁ

Samhita Transcription Nonaccented

viśpatim yahvamatithim naraḥ sadā yantāram dhīnāmuśijam ca vāghatām ǀ

adhvarāṇām cetanam jātavedasam pra śaṃsanti namasā jūtibhirvṛdhe ǁ

Padapatha Devanagari Accented

वि॒श्पति॑म् । य॒ह्वम् । अति॑थिम् । नरः॑ । सदा॑ । य॒न्तार॑म् । धी॒नाम् । उ॒शिज॑म् । च॒ । वा॒घता॑म् ।

अ॒ध्व॒राणा॑म् । चेत॑नम् । जा॒तऽवे॑दसम् । प्र । शं॒स॒न्ति॒ । नम॑सा । जू॒तिऽभिः॑ । वृ॒धे ॥

Padapatha Devanagari Nonaccented

विश्पतिम् । यह्वम् । अतिथिम् । नरः । सदा । यन्तारम् । धीनाम् । उशिजम् । च । वाघताम् ।

अध्वराणाम् । चेतनम् । जातऽवेदसम् । प्र । शंसन्ति । नमसा । जूतिऽभिः । वृधे ॥

Padapatha Transcription Accented

viśpátim ǀ yahvám ǀ átithim ǀ náraḥ ǀ sádā ǀ yantā́ram ǀ dhīnā́m ǀ uśíjam ǀ ca ǀ vāghátām ǀ

adhvarā́ṇām ǀ cétanam ǀ jātá-vedasam ǀ prá ǀ śaṃsanti ǀ námasā ǀ jūtí-bhiḥ ǀ vṛdhé ǁ

Padapatha Transcription Nonaccented

viśpatim ǀ yahvam ǀ atithim ǀ naraḥ ǀ sadā ǀ yantāram ǀ dhīnām ǀ uśijam ǀ ca ǀ vāghatām ǀ

adhvarāṇām ǀ cetanam ǀ jāta-vedasam ǀ pra ǀ śaṃsanti ǀ namasā ǀ jūti-bhiḥ ǀ vṛdhe ǁ

03.003.09   (Mandala. Sukta. Rik)

2.8.21.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒भावा॑ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः ।

तस्य॑ व्र॒तानि॑ भूरिपो॒षिणो॑ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ॥

Samhita Devanagari Nonaccented

विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः ।

तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥

Samhita Transcription Accented

vibhā́vā deváḥ suráṇaḥ pári kṣitī́ragnírbabhūva śávasā sumádrathaḥ ǀ

tásya vratā́ni bhūripoṣíṇo vayámúpa bhūṣema dáma ā́ suvṛktíbhiḥ ǁ

Samhita Transcription Nonaccented

vibhāvā devaḥ suraṇaḥ pari kṣitīragnirbabhūva śavasā sumadrathaḥ ǀ

tasya vratāni bhūripoṣiṇo vayamupa bhūṣema dama ā suvṛktibhiḥ ǁ

Padapatha Devanagari Accented

वि॒भाऽवा॑ । दे॒वः । सु॒ऽरणः॑ । परि॑ । क्षि॒तीः । अ॒ग्निः । ब॒भू॒व॒ । शव॑सा । सु॒मत्ऽर॑थः ।

तस्य॑ । व्र॒तानि॑ । भू॒रि॒ऽपो॒षिणः॑ । व॒यम् । उप॑ । भू॒षे॒म॒ । दमे॑ । आ । सु॒वृ॒क्तिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

विभाऽवा । देवः । सुऽरणः । परि । क्षितीः । अग्निः । बभूव । शवसा । सुमत्ऽरथः ।

तस्य । व्रतानि । भूरिऽपोषिणः । वयम् । उप । भूषेम । दमे । आ । सुवृक्तिऽभिः ॥

Padapatha Transcription Accented

vibhā́-vā ǀ deváḥ ǀ su-ráṇaḥ ǀ pári ǀ kṣitī́ḥ ǀ agníḥ ǀ babhūva ǀ śávasā ǀ sumát-rathaḥ ǀ

tásya ǀ vratā́ni ǀ bhūri-poṣíṇaḥ ǀ vayám ǀ úpa ǀ bhūṣema ǀ dáme ǀ ā́ ǀ suvṛktí-bhiḥ ǁ

Padapatha Transcription Nonaccented

vibhā-vā ǀ devaḥ ǀ su-raṇaḥ ǀ pari ǀ kṣitīḥ ǀ agniḥ ǀ babhūva ǀ śavasā ǀ sumat-rathaḥ ǀ

tasya ǀ vratāni ǀ bhūri-poṣiṇaḥ ǀ vayam ǀ upa ǀ bhūṣema ǀ dame ǀ ā ǀ suvṛkti-bhiḥ ǁ

03.003.10   (Mandala. Sukta. Rik)

2.8.21.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वैश्वा॑नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण ।

जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा॑ परि॒भूर॑सि॒ त्मना॑ ॥

Samhita Devanagari Nonaccented

वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण ।

जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥

Samhita Transcription Accented

váiśvānara táva dhā́mānyā́ cake yébhiḥ svarvídábhavo vicakṣaṇa ǀ

jātá ā́pṛṇo bhúvanāni ródasī ágne tā́ víśvā paribhū́rasi tmánā ǁ

Samhita Transcription Nonaccented

vaiśvānara tava dhāmānyā cake yebhiḥ svarvidabhavo vicakṣaṇa ǀ

jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūrasi tmanā ǁ

Padapatha Devanagari Accented

वैश्वा॑नर । तव॑ । धामा॑नि । आ । च॒क्रे॒ । येभिः॑ । स्वः॒ऽवित् । अभ॑वः । वि॒ऽच॒क्ष॒ण॒ ।

जा॒तः । आ । अ॒पृ॒णः॒ । भुव॑नानि । रोद॑सी॒ इति॑ । अग्ने॑ । ता । विश्वा॑ । प॒रि॒ऽभूः । अ॒सि॒ । त्मना॑ ॥

Padapatha Devanagari Nonaccented

वैश्वानर । तव । धामानि । आ । चक्रे । येभिः । स्वःऽवित् । अभवः । विऽचक्षण ।

जातः । आ । अपृणः । भुवनानि । रोदसी इति । अग्ने । ता । विश्वा । परिऽभूः । असि । त्मना ॥

Padapatha Transcription Accented

váiśvānara ǀ táva ǀ dhā́māni ǀ ā́ ǀ cakre ǀ yébhiḥ ǀ svaḥ-vít ǀ ábhavaḥ ǀ vi-cakṣaṇa ǀ

jātáḥ ǀ ā́ ǀ apṛṇaḥ ǀ bhúvanāni ǀ ródasī íti ǀ ágne ǀ tā́ ǀ víśvā ǀ pari-bhū́ḥ ǀ asi ǀ tmánā ǁ

Padapatha Transcription Nonaccented

vaiśvānara ǀ tava ǀ dhāmāni ǀ ā ǀ cakre ǀ yebhiḥ ǀ svaḥ-vit ǀ abhavaḥ ǀ vi-cakṣaṇa ǀ

jātaḥ ǀ ā ǀ apṛṇaḥ ǀ bhuvanāni ǀ rodasī iti ǀ agne ǀ tā ǀ viśvā ǀ pari-bhūḥ ǀ asi ǀ tmanā ǁ

03.003.11   (Mandala. Sukta. Rik)

2.8.21.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वै॒श्वा॒न॒रस्य॑ दं॒सना॑भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया॑ क॒विः ।

उ॒भा पि॒तरा॑ म॒हय॑न्नजायता॒ग्निर्द्यावा॑पृथि॒वी भूरि॑रेतसा ॥

Samhita Devanagari Nonaccented

वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।

उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥

Samhita Transcription Accented

vaiśvānarásya daṃsánābhyo bṛhádáriṇādékaḥ svapasyáyā kavíḥ ǀ

ubhā́ pitárā maháyannajāyatāgnírdyā́vāpṛthivī́ bhū́riretasā ǁ

Samhita Transcription Nonaccented

vaiśvānarasya daṃsanābhyo bṛhadariṇādekaḥ svapasyayā kaviḥ ǀ

ubhā pitarā mahayannajāyatāgnirdyāvāpṛthivī bhūriretasā ǁ

Padapatha Devanagari Accented

वै॒श्वा॒न॒रस्य॑ । दं॒सना॑भ्यः । बृ॒हत् । अरि॑णात् । एकः॑ । सु॒ऽअ॒प॒स्यया॑ । क॒विः ।

उ॒भा । पि॒तरा॑ । म॒हय॑न् । अ॒जा॒य॒त॒ । अ॒ग्निः । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा ॥

Padapatha Devanagari Nonaccented

वैश्वानरस्य । दंसनाभ्यः । बृहत् । अरिणात् । एकः । सुऽअपस्यया । कविः ।

उभा । पितरा । महयन् । अजायत । अग्निः । द्यावापृथिवी इति । भूरिऽरेतसा ॥

Padapatha Transcription Accented

vaiśvānarásya ǀ daṃsánābhyaḥ ǀ bṛhát ǀ áriṇāt ǀ ékaḥ ǀ su-apasyáyā ǀ kavíḥ ǀ

ubhā́ ǀ pitárā ǀ maháyan ǀ ajāyata ǀ agníḥ ǀ dyā́vāpṛthivī́ íti ǀ bhū́ri-retasā ǁ

Padapatha Transcription Nonaccented

vaiśvānarasya ǀ daṃsanābhyaḥ ǀ bṛhat ǀ ariṇāt ǀ ekaḥ ǀ su-apasyayā ǀ kaviḥ ǀ

ubhā ǀ pitarā ǀ mahayan ǀ ajāyata ǀ agniḥ ǀ dyāvāpṛthivī iti ǀ bhūri-retasā ǁ