SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 4

 

1. Info

To:    1-4: agni;
5-11: hymn āprī
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (6, 8, 10, 11); svarāṭpaṅkti (1, 4, 7); triṣṭup (2, 3, 5); virāṭtrisṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.004.01   (Mandala. Sukta. Rik)

2.8.22.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मित्स॑मित्सु॒मना॑ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा॑सि॒ वस्वः॑ ।

आ दे॑व दे॒वान्य॒जथा॑य वक्षि॒ सखा॒ सखी॑न्त्सु॒मना॑ यक्ष्यग्ने ॥

Samhita Devanagari Nonaccented

समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।

आ देव देवान्यजथाय वक्षि सखा सखीन्त्सुमना यक्ष्यग्ने ॥

Samhita Transcription Accented

samítsamitsumánā bodhyasmé śucā́śucā sumatím rāsi vásvaḥ ǀ

ā́ deva devā́nyajáthāya vakṣi sákhā sákhīntsumánā yakṣyagne ǁ

Samhita Transcription Nonaccented

samitsamitsumanā bodhyasme śucāśucā sumatim rāsi vasvaḥ ǀ

ā deva devānyajathāya vakṣi sakhā sakhīntsumanā yakṣyagne ǁ

Padapatha Devanagari Accented

स॒मित्ऽस॑मित् । सु॒ऽमनाः॑ । बो॒धि॒ । अ॒स्मे इति॑ । शु॒चाऽशु॑चा । सु॒ऽम॒तिम् । रा॒सि॒ । वस्वः॑ ।

आ । दे॒व॒ । दे॒वान् । य॒जथा॑य । व॒क्षि॒ । सखा॑ । सखी॑न् । सु॒ऽमनाः॑ । य॒क्षि॒ । अ॒ग्ने॒ ॥

Padapatha Devanagari Nonaccented

समित्ऽसमित् । सुऽमनाः । बोधि । अस्मे इति । शुचाऽशुचा । सुऽमतिम् । रासि । वस्वः ।

आ । देव । देवान् । यजथाय । वक्षि । सखा । सखीन् । सुऽमनाः । यक्षि । अग्ने ॥

Padapatha Transcription Accented

samít-samit ǀ su-mánāḥ ǀ bodhi ǀ asmé íti ǀ śucā́-śucā ǀ su-matím ǀ rāsi ǀ vásvaḥ ǀ

ā́ ǀ deva ǀ devā́n ǀ yajáthāya ǀ vakṣi ǀ sákhā ǀ sákhīn ǀ su-mánāḥ ǀ yakṣi ǀ agne ǁ

Padapatha Transcription Nonaccented

samit-samit ǀ su-manāḥ ǀ bodhi ǀ asme iti ǀ śucā-śucā ǀ su-matim ǀ rāsi ǀ vasvaḥ ǀ

ā ǀ deva ǀ devān ǀ yajathāya ǀ vakṣi ǀ sakhā ǀ sakhīn ǀ su-manāḥ ǀ yakṣi ǀ agne ǁ

03.004.02   (Mandala. Sukta. Rik)

2.8.22.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं दे॒वास॒स्त्रिरह॑न्ना॒यजं॑ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः ।

सेमं य॒ज्ञं मधु॑मंतं कृधी न॒स्तनू॑नपाद्घृ॒तयो॑निं वि॒धंतं॑ ॥

Samhita Devanagari Nonaccented

यं देवासस्त्रिरहन्नायजंते दिवेदिवे वरुणो मित्रो अग्निः ।

सेमं यज्ञं मधुमंतं कृधी नस्तनूनपाद्घृतयोनिं विधंतं ॥

Samhita Transcription Accented

yám devā́sastríráhannāyájante divédive váruṇo mitró agníḥ ǀ

sémám yajñám mádhumantam kṛdhī nastánūnapādghṛtáyonim vidhántam ǁ

Samhita Transcription Nonaccented

yam devāsastrirahannāyajante divedive varuṇo mitro agniḥ ǀ

semam yajñam madhumantam kṛdhī nastanūnapādghṛtayonim vidhantam ǁ

Padapatha Devanagari Accented

यम् । दे॒वासः॑ । त्रिः । अह॑न् । आ॒ऽयज॑न्ते । दि॒वेऽदि॑वे । वरु॑णः । मि॒त्रः । अ॒ग्निः ।

सः । इ॒मम् । य॒ज्ञम् । मधु॑ऽमन्तम् । कृ॒धि॒ । नः॒ । तनू॑ऽनपात् । घृ॒तऽयो॑निम् । वि॒धन्त॑म् ॥

Padapatha Devanagari Nonaccented

यम् । देवासः । त्रिः । अहन् । आऽयजन्ते । दिवेऽदिवे । वरुणः । मित्रः । अग्निः ।

सः । इमम् । यज्ञम् । मधुऽमन्तम् । कृधि । नः । तनूऽनपात् । घृतऽयोनिम् । विधन्तम् ॥

Padapatha Transcription Accented

yám ǀ devā́saḥ ǀ tríḥ ǀ áhan ǀ ā-yájante ǀ divé-dive ǀ váruṇaḥ ǀ mitráḥ ǀ agníḥ ǀ

sáḥ ǀ imám ǀ yajñám ǀ mádhu-mantam ǀ kṛdhi ǀ naḥ ǀ tánū-napāt ǀ ghṛtá-yonim ǀ vidhántam ǁ

Padapatha Transcription Nonaccented

yam ǀ devāsaḥ ǀ triḥ ǀ ahan ǀ ā-yajante ǀ dive-dive ǀ varuṇaḥ ǀ mitraḥ ǀ agniḥ ǀ

saḥ ǀ imam ǀ yajñam ǀ madhu-mantam ǀ kṛdhi ǀ naḥ ǀ tanū-napāt ǀ ghṛta-yonim ǀ vidhantam ǁ

03.004.03   (Mandala. Sukta. Rik)

2.8.22.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र दीधि॑तिर्वि॒श्ववा॑रा जिगाति॒ होता॑रमि॒ळः प्र॑थ॒मं यज॑ध्यै ।

अच्छा॒ नमो॑भिर्वृष॒भं वं॒दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी॑यान् ॥

Samhita Devanagari Nonaccented

प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।

अच्छा नमोभिर्वृषभं वंदध्यै स देवान्यक्षदिषितो यजीयान् ॥

Samhita Transcription Accented

prá dī́dhitirviśvávārā jigāti hótāramiḷáḥ prathamám yájadhyai ǀ

ácchā námobhirvṛṣabhám vandádhyai sá devā́nyakṣadiṣitó yájīyān ǁ

Samhita Transcription Nonaccented

pra dīdhitirviśvavārā jigāti hotāramiḷaḥ prathamam yajadhyai ǀ

acchā namobhirvṛṣabham vandadhyai sa devānyakṣadiṣito yajīyān ǁ

Padapatha Devanagari Accented

प्र । दीधि॑तिः । वि॒श्वऽवा॑रा । जि॒गा॒ति॒ । होता॑रम् । इ॒ळः । प्र॒थ॒मम् । यज॑ध्यै ।

अच्छ॑ । नमः॑ऽभिः । वृ॒ष॒भम् । व॒न्दध्यै॑ । सः । दे॒वान् । य॒क्ष॒त् । इ॒षि॒तः । यजी॑यान् ॥

Padapatha Devanagari Nonaccented

प्र । दीधितिः । विश्वऽवारा । जिगाति । होतारम् । इळः । प्रथमम् । यजध्यै ।

अच्छ । नमःऽभिः । वृषभम् । वन्दध्यै । सः । देवान् । यक्षत् । इषितः । यजीयान् ॥

Padapatha Transcription Accented

prá ǀ dī́dhitiḥ ǀ viśvá-vārā ǀ jigāti ǀ hótāram ǀ iḷáḥ ǀ prathamám ǀ yájadhyai ǀ

áccha ǀ námaḥ-bhiḥ ǀ vṛṣabhám ǀ vandádhyai ǀ sáḥ ǀ devā́n ǀ yakṣat ǀ iṣitáḥ ǀ yájīyān ǁ

Padapatha Transcription Nonaccented

pra ǀ dīdhitiḥ ǀ viśva-vārā ǀ jigāti ǀ hotāram ǀ iḷaḥ ǀ prathamam ǀ yajadhyai ǀ

accha ǀ namaḥ-bhiḥ ǀ vṛṣabham ǀ vandadhyai ǀ saḥ ǀ devān ǀ yakṣat ǀ iṣitaḥ ǀ yajīyān ǁ

03.004.04   (Mandala. Sukta. Rik)

2.8.22.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो वां॑ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां॑सि ।

दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता॑ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।

दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥

Samhita Transcription Accented

ūrdhvó vām gātúradhvaré akāryūrdhvā́ śocī́ṃṣi prásthitā rájāṃsi ǀ

divó vā nā́bhā nyásādi hótā stṛṇīmáhi devávyacā ví barhíḥ ǁ

Samhita Transcription Nonaccented

ūrdhvo vām gāturadhvare akāryūrdhvā śocīṃṣi prasthitā rajāṃsi ǀ

divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । वा॒म् । गा॒तुः । अ॒ध्व॒रे । अ॒का॒रि॒ । ऊ॒र्ध्वा । शो॒चींषि॑ । प्रऽस्थि॑ता । रजां॑सि ।

दि॒वः । वा॒ । नाभा॑ । नि । अ॒सा॒दि॒ । होता॑ । स्तृ॒णी॒महि॑ । दे॒वऽव्य॑चाः । वि । ब॒र्हिः ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । वाम् । गातुः । अध्वरे । अकारि । ऊर्ध्वा । शोचींषि । प्रऽस्थिता । रजांसि ।

दिवः । वा । नाभा । नि । असादि । होता । स्तृणीमहि । देवऽव्यचाः । वि । बर्हिः ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ vām ǀ gātúḥ ǀ adhvaré ǀ akāri ǀ ūrdhvā́ ǀ śocī́ṃṣi ǀ prá-sthitā ǀ rájāṃsi ǀ

diváḥ ǀ vā ǀ nā́bhā ǀ ní ǀ asādi ǀ hótā ǀ stṛṇīmáhi ǀ devá-vyacāḥ ǀ ví ǀ barhíḥ ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ vām ǀ gātuḥ ǀ adhvare ǀ akāri ǀ ūrdhvā ǀ śocīṃṣi ǀ pra-sthitā ǀ rajāṃsi ǀ

divaḥ ǀ vā ǀ nābhā ǀ ni ǀ asādi ǀ hotā ǀ stṛṇīmahi ǀ deva-vyacāḥ ǀ vi ǀ barhiḥ ǁ

03.004.05   (Mandala. Sukta. Rik)

2.8.22.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्वं॑तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ ।

नृ॒पेश॑सो वि॒दथे॑षु॒ प्र जा॒ता अ॒भी॒३॒॑मं य॒ज्ञं वि च॑रंत पू॒र्वीः ॥

Samhita Devanagari Nonaccented

सप्त होत्राणि मनसा वृणाना इन्वंतो विश्वं प्रति यन्नृतेन ।

नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरंत पूर्वीः ॥

Samhita Transcription Accented

saptá hotrā́ṇi mánasā vṛṇānā́ ínvanto víśvam práti yannṛténa ǀ

nṛpéśaso vidátheṣu prá jātā́ abhī́mám yajñám ví caranta pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

sapta hotrāṇi manasā vṛṇānā invanto viśvam prati yannṛtena ǀ

nṛpeśaso vidatheṣu pra jātā abhīmam yajñam vi caranta pūrvīḥ ǁ

Padapatha Devanagari Accented

स॒प्त । हो॒त्राणि॑ । मन॑सा । वृ॒णा॒नाः । इन्व॑न्तः । विश्व॑म् । प्रति॑ । य॒न् । ऋ॒तेन॑ ।

नृ॒ऽपेश॑सः । वि॒दथे॑षु । प्र । जा॒ताः । अ॒भि । इ॒मम् । य॒ज्ञम् । वि । च॒र॒न्त॒ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

सप्त । होत्राणि । मनसा । वृणानाः । इन्वन्तः । विश्वम् । प्रति । यन् । ऋतेन ।

नृऽपेशसः । विदथेषु । प्र । जाताः । अभि । इमम् । यज्ञम् । वि । चरन्त । पूर्वीः ॥

Padapatha Transcription Accented

saptá ǀ hotrā́ṇi ǀ mánasā ǀ vṛṇānā́ḥ ǀ ínvantaḥ ǀ víśvam ǀ práti ǀ yan ǀ ṛténa ǀ

nṛ-péśasaḥ ǀ vidátheṣu ǀ prá ǀ jātā́ḥ ǀ abhí ǀ imám ǀ yajñám ǀ ví ǀ caranta ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

sapta ǀ hotrāṇi ǀ manasā ǀ vṛṇānāḥ ǀ invantaḥ ǀ viśvam ǀ prati ǀ yan ǀ ṛtena ǀ

nṛ-peśasaḥ ǀ vidatheṣu ǀ pra ǀ jātāḥ ǀ abhi ǀ imam ǀ yajñam ǀ vi ǀ caranta ǀ pūrvīḥ ǁ

03.004.06   (Mandala. Sukta. Rik)

2.8.23.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ भंद॑माने उ॒षसा॒ उपा॑के उ॒त स्म॑येते त॒न्वा॒३॒॑ विरू॑पे ।

यथा॑ नो मि॒त्रो वरु॑णो॒ जुजो॑ष॒दिंद्रो॑ म॒रुत्वाँ॑ उ॒त वा॒ महो॑भिः ॥

Samhita Devanagari Nonaccented

आ भंदमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।

यथा नो मित्रो वरुणो जुजोषदिंद्रो मरुत्वाँ उत वा महोभिः ॥

Samhita Transcription Accented

ā́ bhándamāne uṣásā úpāke utá smayete tanvā́ vírūpe ǀ

yáthā no mitró váruṇo jújoṣadíndro marútvām̐ utá vā máhobhiḥ ǁ

Samhita Transcription Nonaccented

ā bhandamāne uṣasā upāke uta smayete tanvā virūpe ǀ

yathā no mitro varuṇo jujoṣadindro marutvām̐ uta vā mahobhiḥ ǁ

Padapatha Devanagari Accented

आ । भन्द॑माने॒ इति॑ । उ॒षसौ॑ । उपा॑के॒ इति॑ । उ॒त । स्म॒ये॒ते॒ इति॑ । त॒न्वा॑ । विरू॑पे॒ इति॒ विऽरू॑पे ।

यथा॑ । नः॒ । मि॒त्रः । वरु॑णः । जुजो॑षत् । इन्द्रः॑ । म॒रुत्वा॑न् । उ॒त । वा॒ । महः॑ऽभिः ॥

Padapatha Devanagari Nonaccented

आ । भन्दमाने इति । उषसौ । उपाके इति । उत । स्मयेते इति । तन्वा । विरूपे इति विऽरूपे ।

यथा । नः । मित्रः । वरुणः । जुजोषत् । इन्द्रः । मरुत्वान् । उत । वा । महःऽभिः ॥

Padapatha Transcription Accented

ā́ ǀ bhándamāne íti ǀ uṣásau ǀ úpāke íti ǀ utá ǀ smayete íti ǀ tanvā́ ǀ vírūpe íti ví-rūpe ǀ

yáthā ǀ naḥ ǀ mitráḥ ǀ váruṇaḥ ǀ jújoṣat ǀ índraḥ ǀ marútvān ǀ utá ǀ vā ǀ máhaḥ-bhiḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ bhandamāne iti ǀ uṣasau ǀ upāke iti ǀ uta ǀ smayete iti ǀ tanvā ǀ virūpe iti vi-rūpe ǀ

yathā ǀ naḥ ǀ mitraḥ ǀ varuṇaḥ ǀ jujoṣat ǀ indraḥ ǀ marutvān ǀ uta ǀ vā ǀ mahaḥ-bhiḥ ǁ

03.004.07   (Mandala. Sukta. Rik)

2.8.23.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति ।

ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

Samhita Devanagari Nonaccented

दैव्या होतारा प्रथमा न्यृंजे सप्त पृक्षासः स्वधया मदंति ।

ऋतं शंसंत ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥

Samhita Transcription Accented

dáivyā hótārā prathamā́ nyṛ́ñje saptá pṛkṣā́saḥ svadháyā madanti ǀ

ṛtám śáṃsanta ṛtámíttá āhuránu vratám vratapā́ dī́dhyānāḥ ǁ

Samhita Transcription Nonaccented

daivyā hotārā prathamā nyṛñje sapta pṛkṣāsaḥ svadhayā madanti ǀ

ṛtam śaṃsanta ṛtamitta āhuranu vratam vratapā dīdhyānāḥ ǁ

Padapatha Devanagari Accented

दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।

ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥

Padapatha Devanagari Nonaccented

दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति ।

ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रतऽपाः । दीध्यानाः ॥

Padapatha Transcription Accented

dáivyā ǀ hótārā ǀ prathamā́ ǀ ní ǀ ṛñje ǀ saptá ǀ pṛkṣā́saḥ ǀ svadháyā ǀ madanti ǀ

ṛtám ǀ śáṃsantaḥ ǀ ṛtám ǀ ít ǀ té ǀ āhuḥ ǀ ánu ǀ vratám ǀ vrata-pā́ḥ ǀ dī́dhyānāḥ ǁ

Padapatha Transcription Nonaccented

daivyā ǀ hotārā ǀ prathamā ǀ ni ǀ ṛñje ǀ sapta ǀ pṛkṣāsaḥ ǀ svadhayā ǀ madanti ǀ

ṛtam ǀ śaṃsantaḥ ǀ ṛtam ǀ it ǀ te ǀ āhuḥ ǀ anu ǀ vratam ǀ vrata-pāḥ ǀ dīdhyānāḥ ǁ

03.004.08   (Mandala. Sukta. Rik)

2.8.23.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा॑ दे॒वैर्म॑नु॒ष्ये॑भिर॒ग्निः ।

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक् ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दंतु ॥

Samhita Devanagari Nonaccented

आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।

सरस्वती सारस्वतेभिरर्वाक् तिस्रो देवीर्बर्हिरेदं सदंतु ॥

Samhita Transcription Accented

ā́ bhā́ratī bhā́ratībhiḥ sajóṣā íḷā deváirmanuṣyébhiragníḥ ǀ

sárasvatī sārasvatébhirarvā́k tisró devī́rbarhírédám sadantu ǁ

Samhita Transcription Nonaccented

ā bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiragniḥ ǀ

sarasvatī sārasvatebhirarvāk tisro devīrbarhiredam sadantu ǁ

Padapatha Devanagari Accented

आ । भार॑ती । भार॑तीभिः । स॒ऽजोषाः॑ । इळा॑ । दे॒वैः । म॒नु॒ष्ये॑भिः । अ॒ग्निः ।

सर॑स्वती । सा॒र॒स्व॒तेभिः॑ । अ॒र्वाक् । ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स॒द॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । भारती । भारतीभिः । सऽजोषाः । इळा । देवैः । मनुष्येभिः । अग्निः ।

सरस्वती । सारस्वतेभिः । अर्वाक् । तिस्रः । देवीः । बर्हिः । आ । इदम् । सदन्तु ॥

Padapatha Transcription Accented

ā́ ǀ bhā́ratī ǀ bhā́ratībhiḥ ǀ sa-jóṣāḥ ǀ íḷā ǀ deváiḥ ǀ manuṣyébhiḥ ǀ agníḥ ǀ

sárasvatī ǀ sārasvatébhiḥ ǀ arvā́k ǀ tisráḥ ǀ devī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ sadantu ǁ

Padapatha Transcription Nonaccented

ā ǀ bhāratī ǀ bhāratībhiḥ ǀ sa-joṣāḥ ǀ iḷā ǀ devaiḥ ǀ manuṣyebhiḥ ǀ agniḥ ǀ

sarasvatī ǀ sārasvatebhiḥ ǀ arvāk ǀ tisraḥ ǀ devīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ sadantu ǁ

03.004.09   (Mandala. Sukta. Rik)

2.8.23.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व ।

यतो॑ वी॒रः क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥

Samhita Devanagari Nonaccented

तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।

यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥

Samhita Transcription Accented

tánnasturī́pamádha poṣayitnú déva tvaṣṭarví rarāṇáḥ syasva ǀ

yáto vīráḥ karmaṇyáḥ sudákṣo yuktágrāvā jā́yate devákāmaḥ ǁ

Samhita Transcription Nonaccented

tannasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva ǀ

yato vīraḥ karmaṇyaḥ sudakṣo yuktagrāvā jāyate devakāmaḥ ǁ

Padapatha Devanagari Accented

तत् । नः॒ । तु॒रीप॑म् । अध॑ । पो॒ष॒यि॒त्नु । देव॑ । त्व॒ष्टः॒ । वि । र॒रा॒णः । स्य॒स्वेति॑ स्यस्व ।

यतः॑ । वी॒रः । क॒र्म॒ण्यः॑ । सु॒ऽदक्षः॑ । यु॒क्तऽग्रा॑वा । जाय॑ते । दे॒वऽका॑मः ॥

Padapatha Devanagari Nonaccented

तत् । नः । तुरीपम् । अध । पोषयित्नु । देव । त्वष्टः । वि । रराणः । स्यस्वेति स्यस्व ।

यतः । वीरः । कर्मण्यः । सुऽदक्षः । युक्तऽग्रावा । जायते । देवऽकामः ॥

Padapatha Transcription Accented

tát ǀ naḥ ǀ turī́pam ǀ ádha ǀ poṣayitnú ǀ déva ǀ tvaṣṭaḥ ǀ ví ǀ rarāṇáḥ ǀ syasvéti syasva ǀ

yátaḥ ǀ vīráḥ ǀ karmaṇyáḥ ǀ su-dákṣaḥ ǀ yuktá-grāvā ǀ jā́yate ǀ devá-kāmaḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ naḥ ǀ turīpam ǀ adha ǀ poṣayitnu ǀ deva ǀ tvaṣṭaḥ ǀ vi ǀ rarāṇaḥ ǀ syasveti syasva ǀ

yataḥ ǀ vīraḥ ǀ karmaṇyaḥ ǀ su-dakṣaḥ ǀ yukta-grāvā ǀ jāyate ǀ deva-kāmaḥ ǁ

03.004.10   (Mandala. Sukta. Rik)

2.8.23.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू॑दयाति ।

सेदु॒ होता॑ स॒त्यत॑रो यजाति॒ यथा॑ दे॒वानां॒ जनि॑मानि॒ वेद॑ ॥

Samhita Devanagari Nonaccented

वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।

सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥

Samhita Transcription Accented

vánaspaté’va sṛjópa devā́nagnírhavíḥ śamitā́ sūdayāti ǀ

sédu hótā satyátaro yajāti yáthā devā́nām jánimāni véda ǁ

Samhita Transcription Nonaccented

vanaspate’va sṛjopa devānagnirhaviḥ śamitā sūdayāti ǀ

sedu hotā satyataro yajāti yathā devānām janimāni veda ǁ

Padapatha Devanagari Accented

वन॑स्पते । अव॑ । सृ॒ज॒ । उप॑ । दे॒वान् । अ॒ग्निः । ह॒विः । श॒मि॒ता । सू॒द॒या॒ति॒ ।

सः । इत् । ऊं॒ इति॑ । होता॑ । स॒त्यऽत॑रः । य॒जा॒ति॒ । यथा॑ । दे॒वाना॑म् । जनि॑मानि । वेद॑ ॥

Padapatha Devanagari Nonaccented

वनस्पते । अव । सृज । उप । देवान् । अग्निः । हविः । शमिता । सूदयाति ।

सः । इत् । ऊं इति । होता । सत्यऽतरः । यजाति । यथा । देवानाम् । जनिमानि । वेद ॥

Padapatha Transcription Accented

vánaspate ǀ áva ǀ sṛja ǀ úpa ǀ devā́n ǀ agníḥ ǀ havíḥ ǀ śamitā́ ǀ sūdayāti ǀ

sáḥ ǀ ít ǀ ūṃ íti ǀ hótā ǀ satyá-taraḥ ǀ yajāti ǀ yáthā ǀ devā́nām ǀ jánimāni ǀ véda ǁ

Padapatha Transcription Nonaccented

vanaspate ǀ ava ǀ sṛja ǀ upa ǀ devān ǀ agniḥ ǀ haviḥ ǀ śamitā ǀ sūdayāti ǀ

saḥ ǀ it ǀ ūṃ iti ǀ hotā ǀ satya-taraḥ ǀ yajāti ǀ yathā ǀ devānām ǀ janimāni ǀ veda ǁ

03.004.11   (Mandala. Sukta. Rik)

2.8.23.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ या॑ह्यग्ने समिधा॒नो अ॒र्वाङिंद्रे॑ण दे॒वैः स॒रथं॑ तु॒रेभिः॑ ।

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥

Samhita Devanagari Nonaccented

आ याह्यग्ने समिधानो अर्वाङिंद्रेण देवैः सरथं तुरेभिः ।

बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयंतां ॥

Samhita Transcription Accented

ā́ yāhyagne samidhānó arvā́ṅíndreṇa deváiḥ sarátham turébhiḥ ǀ

barhírna āstāmáditiḥ suputrā́ svā́hā devā́ amṛ́tā mādayantām ǁ

Samhita Transcription Nonaccented

ā yāhyagne samidhāno arvāṅindreṇa devaiḥ saratham turebhiḥ ǀ

barhirna āstāmaditiḥ suputrā svāhā devā amṛtā mādayantām ǁ

Padapatha Devanagari Accented

आ । या॒हि॒ । अ॒ग्ने॒ । स॒म्ऽइ॒धा॒नः । अ॒र्वाङ् । इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । तु॒रेभिः॑ ।

ब॒र्हिः । नः॒ । आ॒स्ता॒म् । अदि॑तिः । सु॒ऽपु॒त्रा । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

आ । याहि । अग्ने । सम्ऽइधानः । अर्वाङ् । इन्द्रेण । देवैः । सऽरथम् । तुरेभिः ।

बर्हिः । नः । आस्ताम् । अदितिः । सुऽपुत्रा । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥

Padapatha Transcription Accented

ā́ ǀ yāhi ǀ agne ǀ sam-idhānáḥ ǀ arvā́ṅ ǀ índreṇa ǀ deváiḥ ǀ sa-rátham ǀ turébhiḥ ǀ

barhíḥ ǀ naḥ ǀ āstām ǀ áditiḥ ǀ su-putrā́ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁ

Padapatha Transcription Nonaccented

ā ǀ yāhi ǀ agne ǀ sam-idhānaḥ ǀ arvāṅ ǀ indreṇa ǀ devaiḥ ǀ sa-ratham ǀ turebhiḥ ǀ

barhiḥ ǀ naḥ ǀ āstām ǀ aditiḥ ǀ su-putrā ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ