SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 5

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: bhurikpaṅkti (1, 2, 11); nicṛttriṣṭup (5, 7, 10); virāṭtrisṭup (8, 9); paṅktiḥ (3); triṣṭup (4); svarāṭpaṅkti (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.005.01   (Mandala. Sukta. Rik)

2.8.24.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो॑धि॒ विप्रः॑ पद॒वीः क॑वी॒नां ।

पृ॒थु॒पाजा॑ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ॥

Samhita Devanagari Nonaccented

प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनां ।

पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥

Samhita Transcription Accented

prátyagníruṣásaścékitānó’bodhi vípraḥ padavī́ḥ kavīnā́m ǀ

pṛthupā́jā devayádbhiḥ sámiddhó’pa dvā́rā támaso váhnirāvaḥ ǁ

Samhita Transcription Nonaccented

pratyagniruṣasaścekitāno’bodhi vipraḥ padavīḥ kavīnām ǀ

pṛthupājā devayadbhiḥ samiddho’pa dvārā tamaso vahnirāvaḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । अ॒ग्निः । उ॒षसः॑ । चेकि॑तानः । अबो॑धि । विप्रः॑ । प॒द॒ऽवीः । क॒वी॒नाम् ।

पृ॒थु॒ऽपाजाः॑ । दे॒व॒यत्ऽभिः॑ । सम्ऽइ॑द्धः । अप॑ । द्वारा॑ । तम॑सः । वह्निः॑ । आ॒व॒रित्या॑वः ॥

Padapatha Devanagari Nonaccented

प्रति । अग्निः । उषसः । चेकितानः । अबोधि । विप्रः । पदऽवीः । कवीनाम् ।

पृथुऽपाजाः । देवयत्ऽभिः । सम्ऽइद्धः । अप । द्वारा । तमसः । वह्निः । आवरित्यावः ॥

Padapatha Transcription Accented

práti ǀ agníḥ ǀ uṣásaḥ ǀ cékitānaḥ ǀ ábodhi ǀ vípraḥ ǀ pada-vī́ḥ ǀ kavīnā́m ǀ

pṛthu-pā́jāḥ ǀ devayát-bhiḥ ǀ sám-iddhaḥ ǀ ápa ǀ dvā́rā ǀ támasaḥ ǀ váhniḥ ǀ āvarítyāvaḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ agniḥ ǀ uṣasaḥ ǀ cekitānaḥ ǀ abodhi ǀ vipraḥ ǀ pada-vīḥ ǀ kavīnām ǀ

pṛthu-pājāḥ ǀ devayat-bhiḥ ǀ sam-iddhaḥ ǀ apa ǀ dvārā ǀ tamasaḥ ǀ vahniḥ ǀ āvarityāvaḥ ǁ

03.005.02   (Mandala. Sukta. Rik)

2.8.24.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेद्व॒ग्निर्वा॑वृधे॒ स्तोमे॑भिर्गी॒र्भिः स्तो॑तॄ॒णां न॑म॒स्य॑ उ॒क्थैः ।

पू॒र्वीर्ऋ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो॑ विरो॒के ॥

Samhita Devanagari Nonaccented

प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भिः स्तोतॄणां नमस्य उक्थैः ।

पूर्वीर्ऋतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥

Samhita Transcription Accented

prédvagnírvāvṛdhe stómebhirgīrbhíḥ stotṝṇā́m namasyá uktháiḥ ǀ

pūrvī́rṛtásya saṃdṛ́śaścakānáḥ sám dūtó adyauduṣáso viroké ǁ

Samhita Transcription Nonaccented

predvagnirvāvṛdhe stomebhirgīrbhiḥ stotṝṇām namasya ukthaiḥ ǀ

pūrvīrṛtasya saṃdṛśaścakānaḥ sam dūto adyauduṣaso viroke ǁ

Padapatha Devanagari Accented

प्र । इत् । ऊं॒ इति॑ । अ॒ग्निः । व॒वृ॒धे॒ । स्तोमे॑भिः । गीः॒ऽभिः । स्तो॒तॄ॒णाम् । न॒म॒स्यः॑ । उ॒क्थैः ।

पू॒र्वीः । ऋ॒तस्य॑ । स॒म्ऽदृशः॑ । च॒का॒नः । सम् । दू॒तः । अ॒द्यौ॒त् । उ॒षसः॑ । वि॒ऽरो॒के ॥

Padapatha Devanagari Nonaccented

प्र । इत् । ऊं इति । अग्निः । ववृधे । स्तोमेभिः । गीःऽभिः । स्तोतॄणाम् । नमस्यः । उक्थैः ।

पूर्वीः । ऋतस्य । सम्ऽदृशः । चकानः । सम् । दूतः । अद्यौत् । उषसः । विऽरोके ॥

Padapatha Transcription Accented

prá ǀ ít ǀ ūṃ íti ǀ agníḥ ǀ vavṛdhe ǀ stómebhiḥ ǀ gīḥ-bhíḥ ǀ stotṝṇā́m ǀ namasyáḥ ǀ uktháiḥ ǀ

pūrvī́ḥ ǀ ṛtásya ǀ sam-dṛ́śaḥ ǀ cakānáḥ ǀ sám ǀ dūtáḥ ǀ adyaut ǀ uṣásaḥ ǀ vi-roké ǁ

Padapatha Transcription Nonaccented

pra ǀ it ǀ ūṃ iti ǀ agniḥ ǀ vavṛdhe ǀ stomebhiḥ ǀ gīḥ-bhiḥ ǀ stotṝṇām ǀ namasyaḥ ǀ ukthaiḥ ǀ

pūrvīḥ ǀ ṛtasya ǀ sam-dṛśaḥ ǀ cakānaḥ ǀ sam ǀ dūtaḥ ǀ adyaut ǀ uṣasaḥ ǀ vi-roke ǁ

03.005.03   (Mandala. Sukta. Rik)

2.8.24.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधा॑य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॒॑पां गर्भो॑ मि॒त्र ऋ॒तेन॒ साध॑न् ।

आ ह॑र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू॑दु॒ विप्रो॒ हव्यो॑ मती॒नां ॥

Samhita Devanagari Nonaccented

अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् ।

आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनां ॥

Samhita Transcription Accented

ádhāyyagnírmā́nuṣīṣu vikṣvápā́m gárbho mitrá ṛténa sā́dhan ǀ

ā́ haryató yajatáḥ sā́nvasthādábhūdu vípro hávyo matīnā́m ǁ

Samhita Transcription Nonaccented

adhāyyagnirmānuṣīṣu vikṣvapām garbho mitra ṛtena sādhan ǀ

ā haryato yajataḥ sānvasthādabhūdu vipro havyo matīnām ǁ

Padapatha Devanagari Accented

अधा॑यि । अ॒ग्निः । मानु॑षीषु । वि॒क्षु । अ॒पाम् । गर्भः॑ । मि॒त्रः । ऋ॒तेन॑ । साध॑न् ।

आ । ह॒र्य॒तः । य॒ज॒तः । सानु॑ । अ॒स्था॒त् । अभू॑त् । ऊं॒ इति॑ । विप्रः॑ । हव्यः॑ । म॒ती॒नाम् ॥

Padapatha Devanagari Nonaccented

अधायि । अग्निः । मानुषीषु । विक्षु । अपाम् । गर्भः । मित्रः । ऋतेन । साधन् ।

आ । हर्यतः । यजतः । सानु । अस्थात् । अभूत् । ऊं इति । विप्रः । हव्यः । मतीनाम् ॥

Padapatha Transcription Accented

ádhāyi ǀ agníḥ ǀ mā́nuṣīṣu ǀ vikṣú ǀ apā́m ǀ gárbhaḥ ǀ mitráḥ ǀ ṛténa ǀ sā́dhan ǀ

ā́ ǀ haryatáḥ ǀ yajatáḥ ǀ sā́nu ǀ asthāt ǀ ábhūt ǀ ūṃ íti ǀ vípraḥ ǀ hávyaḥ ǀ matīnā́m ǁ

Padapatha Transcription Nonaccented

adhāyi ǀ agniḥ ǀ mānuṣīṣu ǀ vikṣu ǀ apām ǀ garbhaḥ ǀ mitraḥ ǀ ṛtena ǀ sādhan ǀ

ā ǀ haryataḥ ǀ yajataḥ ǀ sānu ǀ asthāt ǀ abhūt ǀ ūṃ iti ǀ vipraḥ ǀ havyaḥ ǀ matīnām ǁ

03.005.04   (Mandala. Sukta. Rik)

2.8.24.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे॑दाः ।

मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू॑ना मि॒त्रः सिंधू॑नामु॒त पर्व॑तानां ॥

Samhita Devanagari Nonaccented

मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः ।

मित्रो अध्वर्युरिषिरो दमूना मित्रः सिंधूनामुत पर्वतानां ॥

Samhita Transcription Accented

mitró agnírbhavati yátsámiddho mitró hótā váruṇo jātávedāḥ ǀ

mitró adhvaryúriṣiró dámūnā mitráḥ síndhūnāmutá párvatānām ǁ

Samhita Transcription Nonaccented

mitro agnirbhavati yatsamiddho mitro hotā varuṇo jātavedāḥ ǀ

mitro adhvaryuriṣiro damūnā mitraḥ sindhūnāmuta parvatānām ǁ

Padapatha Devanagari Accented

मि॒त्रः । अ॒ग्निः । भ॒व॒ति॒ । यत् । सम्ऽइ॑द्धः । मि॒त्रः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।

मि॒त्रः । अ॒ध्व॒र्युः । इ॒षि॒रः । दमू॑नाः । मि॒त्रः । सिन्धू॑नाम् । उ॒त । पर्व॑तानाम् ॥

Padapatha Devanagari Nonaccented

मित्रः । अग्निः । भवति । यत् । सम्ऽइद्धः । मित्रः । होता । वरुणः । जातऽवेदाः ।

मित्रः । अध्वर्युः । इषिरः । दमूनाः । मित्रः । सिन्धूनाम् । उत । पर्वतानाम् ॥

Padapatha Transcription Accented

mitráḥ ǀ agníḥ ǀ bhavati ǀ yát ǀ sám-iddhaḥ ǀ mitráḥ ǀ hótā ǀ váruṇaḥ ǀ jātá-vedāḥ ǀ

mitráḥ ǀ adhvaryúḥ ǀ iṣiráḥ ǀ dámūnāḥ ǀ mitráḥ ǀ síndhūnām ǀ utá ǀ párvatānām ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ agniḥ ǀ bhavati ǀ yat ǀ sam-iddhaḥ ǀ mitraḥ ǀ hotā ǀ varuṇaḥ ǀ jāta-vedāḥ ǀ

mitraḥ ǀ adhvaryuḥ ǀ iṣiraḥ ǀ damūnāḥ ǀ mitraḥ ǀ sindhūnām ǀ uta ǀ parvatānām ǁ

03.005.05   (Mandala. Sukta. Rik)

2.8.24.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पाति॑ प्रि॒यं रि॒पो अग्रं॑ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य ।

पाति॒ नाभा॑ स॒प्तशी॑र्षाणम॒ग्निः पाति॑ दे॒वाना॑मुप॒माद॑मृ॒ष्वः ॥

Samhita Devanagari Nonaccented

पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।

पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥

Samhita Transcription Accented

pā́ti priyám ripó ágram padám véḥ pā́ti yahváścáraṇam sū́ryasya ǀ

pā́ti nā́bhā saptáśīrṣāṇamagníḥ pā́ti devā́nāmupamā́damṛṣváḥ ǁ

Samhita Transcription Nonaccented

pāti priyam ripo agram padam veḥ pāti yahvaścaraṇam sūryasya ǀ

pāti nābhā saptaśīrṣāṇamagniḥ pāti devānāmupamādamṛṣvaḥ ǁ

Padapatha Devanagari Accented

पाति॑ । प्रि॒यम् । रि॒पः । अग्र॑म् । प॒दम् । वेः । पाति॑ । य॒ह्वः । चर॑णम् । सूर्य॑स्य ।

पाति॑ । नाभा॑ । स॒प्तऽशी॑र्षाणम् । अ॒ग्निः । पाति॑ । दे॒वाना॑म् । उ॒प॒ऽमाद॑म् । ऋ॒ष्वः ॥

Padapatha Devanagari Nonaccented

पाति । प्रियम् । रिपः । अग्रम् । पदम् । वेः । पाति । यह्वः । चरणम् । सूर्यस्य ।

पाति । नाभा । सप्तऽशीर्षाणम् । अग्निः । पाति । देवानाम् । उपऽमादम् । ऋष्वः ॥

Padapatha Transcription Accented

pā́ti ǀ priyám ǀ ripáḥ ǀ ágram ǀ padám ǀ véḥ ǀ pā́ti ǀ yahváḥ ǀ cáraṇam ǀ sū́ryasya ǀ

pā́ti ǀ nā́bhā ǀ saptá-śīrṣāṇam ǀ agníḥ ǀ pā́ti ǀ devā́nām ǀ upa-mā́dam ǀ ṛṣváḥ ǁ

Padapatha Transcription Nonaccented

pāti ǀ priyam ǀ ripaḥ ǀ agram ǀ padam ǀ veḥ ǀ pāti ǀ yahvaḥ ǀ caraṇam ǀ sūryasya ǀ

pāti ǀ nābhā ǀ sapta-śīrṣāṇam ǀ agniḥ ǀ pāti ǀ devānām ǀ upa-mādam ǀ ṛṣvaḥ ǁ

03.005.06   (Mandala. Sukta. Rik)

2.8.25.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा॑नि दे॒वो व॒युना॑नि वि॒द्वान् ।

स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ॥

Samhita Devanagari Nonaccented

ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।

ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥

Samhita Transcription Accented

ṛbhúścakra ī́ḍyam cā́ru nā́ma víśvāni devó vayúnāni vidvā́n ǀ

sasásya cárma ghṛtávatpadám véstádídagnī́ rakṣatyáprayucchan ǁ

Samhita Transcription Nonaccented

ṛbhuścakra īḍyam cāru nāma viśvāni devo vayunāni vidvān ǀ

sasasya carma ghṛtavatpadam vestadidagnī rakṣatyaprayucchan ǁ

Padapatha Devanagari Accented

ऋ॒भुः । च॒क्रे॒ । ईड्य॑म् । चारु॑ । नाम॑ । विश्वा॑नि । दे॒वः । व॒युना॑नि । वि॒द्वान् ।

स॒सस्य॑ । चर्म॑ । घृ॒तऽव॑त् । प॒दम् । वेः । तत् । इत् । अ॒ग्निः । र॒क्ष॒ति॒ । अप्र॑ऽयुच्छन् ॥

Padapatha Devanagari Nonaccented

ऋभुः । चक्रे । ईड्यम् । चारु । नाम । विश्वानि । देवः । वयुनानि । विद्वान् ।

ससस्य । चर्म । घृतऽवत् । पदम् । वेः । तत् । इत् । अग्निः । रक्षति । अप्रऽयुच्छन् ॥

Padapatha Transcription Accented

ṛbhúḥ ǀ cakre ǀ ī́ḍyam ǀ cā́ru ǀ nā́ma ǀ víśvāni ǀ deváḥ ǀ vayúnāni ǀ vidvā́n ǀ

sasásya ǀ cárma ǀ ghṛtá-vat ǀ padám ǀ véḥ ǀ tát ǀ ít ǀ agníḥ ǀ rakṣati ǀ ápra-yucchan ǁ

Padapatha Transcription Nonaccented

ṛbhuḥ ǀ cakre ǀ īḍyam ǀ cāru ǀ nāma ǀ viśvāni ǀ devaḥ ǀ vayunāni ǀ vidvān ǀ

sasasya ǀ carma ǀ ghṛta-vat ǀ padam ǀ veḥ ǀ tat ǀ it ǀ agniḥ ǀ rakṣati ǀ apra-yucchan ǁ

03.005.07   (Mandala. Sukta. Rik)

2.8.25.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ योनि॑म॒ग्निर्घृ॒तवं॑तमस्थात्पृ॒थुप्र॑गाणमु॒शंत॑मुशा॒नः ।

दीद्या॑नः॒ शुचि॑र्ऋ॒ष्वः पा॑व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ॥

Samhita Devanagari Nonaccented

आ योनिमग्निर्घृतवंतमस्थात्पृथुप्रगाणमुशंतमुशानः ।

दीद्यानः शुचिर्ऋष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥

Samhita Transcription Accented

ā́ yónimagnírghṛtávantamasthātpṛthúpragāṇamuśántamuśānáḥ ǀ

dī́dyānaḥ śúcirṛṣváḥ pāvakáḥ púnaḥpunarmātárā návyasī kaḥ ǁ

Samhita Transcription Nonaccented

ā yonimagnirghṛtavantamasthātpṛthupragāṇamuśantamuśānaḥ ǀ

dīdyānaḥ śucirṛṣvaḥ pāvakaḥ punaḥpunarmātarā navyasī kaḥ ǁ

Padapatha Devanagari Accented

आ । योनि॑म् । अ॒ग्निः । घृ॒तऽव॑न्तम् । अ॒स्था॒त् । पृ॒थुऽप्र॑गानम् । उ॒शन्त॑म् । उ॒शा॒नः ।

दीद्या॑नः । शुचिः॑ । ऋ॒ष्वः । पा॒व॒कः । पुनः॑ऽपुनः । मा॒तरा॑ । नव्य॑सी॒ इति॑ । क॒रिति॑ कः ॥

Padapatha Devanagari Nonaccented

आ । योनिम् । अग्निः । घृतऽवन्तम् । अस्थात् । पृथुऽप्रगानम् । उशन्तम् । उशानः ।

दीद्यानः । शुचिः । ऋष्वः । पावकः । पुनःऽपुनः । मातरा । नव्यसी इति । करिति कः ॥

Padapatha Transcription Accented

ā́ ǀ yónim ǀ agníḥ ǀ ghṛtá-vantam ǀ asthāt ǀ pṛthú-pragānam ǀ uśántam ǀ uśānáḥ ǀ

dī́dyānaḥ ǀ śúciḥ ǀ ṛṣváḥ ǀ pāvakáḥ ǀ púnaḥ-punaḥ ǀ mātárā ǀ návyasī íti ǀ karíti kaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ yonim ǀ agniḥ ǀ ghṛta-vantam ǀ asthāt ǀ pṛthu-pragānam ǀ uśantam ǀ uśānaḥ ǀ

dīdyānaḥ ǀ śuciḥ ǀ ṛṣvaḥ ǀ pāvakaḥ ǀ punaḥ-punaḥ ǀ mātarā ǀ navyasī iti ǀ kariti kaḥ ǁ

03.005.08   (Mandala. Sukta. Rik)

2.8.25.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्धं॑ति प्र॒स्वो॑ घृ॒तेन॑ ।

आप॑ इव प्र॒वता॒ शुंभ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे॑ ॥

Samhita Devanagari Nonaccented

सद्यो जात ओषधीभिर्ववक्षे यदी वर्धंति प्रस्वो घृतेन ।

आप इव प्रवता शुंभमाना उरुष्यदग्निः पित्रोरुपस्थे ॥

Samhita Transcription Accented

sadyó jātá óṣadhībhirvavakṣe yádī várdhanti prasvo ghṛténa ǀ

ā́pa iva pravátā śúmbhamānā uruṣyádagníḥ pitrórupásthe ǁ

Samhita Transcription Nonaccented

sadyo jāta oṣadhībhirvavakṣe yadī vardhanti prasvo ghṛtena ǀ

āpa iva pravatā śumbhamānā uruṣyadagniḥ pitrorupasthe ǁ

Padapatha Devanagari Accented

स॒द्यः । जा॒तः । ओष॑धीभिः । व॒व॒क्षे॒ । यदि॑ । वर्ध॑न्ति । प्र॒ऽस्वः॑ । घृ॒तेन॑ ।

आपः॑ऽइव । प्र॒ऽवता॑ । शुम्भ॑मानाः । उ॒रु॒ष्यत् । अ॒ग्निः । पि॒त्रोः । उ॒पऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

सद्यः । जातः । ओषधीभिः । ववक्षे । यदि । वर्धन्ति । प्रऽस्वः । घृतेन ।

आपःऽइव । प्रऽवता । शुम्भमानाः । उरुष्यत् । अग्निः । पित्रोः । उपऽस्थे ॥

Padapatha Transcription Accented

sadyáḥ ǀ jātáḥ ǀ óṣadhībhiḥ ǀ vavakṣe ǀ yádi ǀ várdhanti ǀ pra-sváḥ ǀ ghṛténa ǀ

ā́paḥ-iva ǀ pra-vátā ǀ śúmbhamānāḥ ǀ uruṣyát ǀ agníḥ ǀ pitróḥ ǀ upá-sthe ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ jātaḥ ǀ oṣadhībhiḥ ǀ vavakṣe ǀ yadi ǀ vardhanti ǀ pra-svaḥ ǀ ghṛtena ǀ

āpaḥ-iva ǀ pra-vatā ǀ śumbhamānāḥ ǀ uruṣyat ǀ agniḥ ǀ pitroḥ ǀ upa-sthe ǁ

03.005.09   (Mandala. Sukta. Rik)

2.8.25.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उदु॑ ष्टु॒तः स॒मिधा॑ य॒ह्वो अ॑द्यौ॒द्वर्ष्मं॑दि॒वो अधि॒ नाभा॑ पृथि॒व्याः ।

मि॒त्रो अ॒ग्निरीड्यो॑ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा॑य दे॒वान् ॥

Samhita Devanagari Nonaccented

उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मंदिवो अधि नाभा पृथिव्याः ।

मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥

Samhita Transcription Accented

údu ṣṭutáḥ samídhā yahvó adyaudvárṣmandivó ádhi nā́bhā pṛthivyā́ḥ ǀ

mitró agnírī́ḍyo mātaríśvā́ dūtó vakṣadyajáthāya devā́n ǁ

Samhita Transcription Nonaccented

udu ṣṭutaḥ samidhā yahvo adyaudvarṣmandivo adhi nābhā pṛthivyāḥ ǀ

mitro agnirīḍyo mātariśvā dūto vakṣadyajathāya devān ǁ

Padapatha Devanagari Accented

उत् । ऊं॒ इति॑ । स्तु॒तः । स॒म्ऽइधा॑ । य॒ह्वः । अ॒द्यौ॒त् । वर्ष्म॑न् । दि॒वः । अधि॑ । नाभा॑ । पृ॒थि॒व्याः ।

मि॒त्रः । अ॒ग्निः । ईड्यः॑ । मा॒त॒रिश्वा॑ । आ । दू॒तः । व॒क्ष॒त् । य॒जथा॑य । दे॒वान् ॥

Padapatha Devanagari Nonaccented

उत् । ऊं इति । स्तुतः । सम्ऽइधा । यह्वः । अद्यौत् । वर्ष्मन् । दिवः । अधि । नाभा । पृथिव्याः ।

मित्रः । अग्निः । ईड्यः । मातरिश्वा । आ । दूतः । वक्षत् । यजथाय । देवान् ॥

Padapatha Transcription Accented

út ǀ ūṃ íti ǀ stutáḥ ǀ sam-ídhā ǀ yahváḥ ǀ adyaut ǀ várṣman ǀ diváḥ ǀ ádhi ǀ nā́bhā ǀ pṛthivyā́ḥ ǀ

mitráḥ ǀ agníḥ ǀ ī́ḍyaḥ ǀ mātaríśvā ǀ ā́ ǀ dūtáḥ ǀ vakṣat ǀ yajáthāya ǀ devā́n ǁ

Padapatha Transcription Nonaccented

ut ǀ ūṃ iti ǀ stutaḥ ǀ sam-idhā ǀ yahvaḥ ǀ adyaut ǀ varṣman ǀ divaḥ ǀ adhi ǀ nābhā ǀ pṛthivyāḥ ǀ

mitraḥ ǀ agniḥ ǀ īḍyaḥ ǀ mātariśvā ǀ ā ǀ dūtaḥ ǀ vakṣat ǀ yajathāya ǀ devān ǁ

03.005.10   (Mandala. Sukta. Rik)

2.8.25.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद॑स्तंभीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ऽग्निर्भव॑न्नुत्त॒मो रो॑च॒नानां॑ ।

यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ संतं॑ हव्य॒वाहं॑ समी॒धे ॥

Samhita Devanagari Nonaccented

उदस्तंभीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानां ।

यदी भृगुभ्यः परि मातरिश्वा गुहा संतं हव्यवाहं समीधे ॥

Samhita Transcription Accented

údastambhītsamídhā nā́kamṛṣvo’gnírbhávannuttamó rocanā́nām ǀ

yádī bhṛ́gubhyaḥ pári mātaríśvā gúhā sántam havyavā́ham samīdhé ǁ

Samhita Transcription Nonaccented

udastambhītsamidhā nākamṛṣvo’gnirbhavannuttamo rocanānām ǀ

yadī bhṛgubhyaḥ pari mātariśvā guhā santam havyavāham samīdhe ǁ

Padapatha Devanagari Accented

उत् । अ॒स्त॒म्भी॒त् । स॒म्ऽइधा॑ । नाक॑म् । ऋ॒ष्वः । अ॒ग्निः । भव॑न् । उ॒त्ऽत॒मः । रो॒च॒नाना॑म् ।

यदि॑ । भृगु॑ऽभ्यः । परि॑ । मा॒त॒रिश्वा॑ । गुहा॑ । सन्त॑म् । ह॒व्य॒ऽवाह॑म् । स॒म्ऽई॒धे ॥

Padapatha Devanagari Nonaccented

उत् । अस्तम्भीत् । सम्ऽइधा । नाकम् । ऋष्वः । अग्निः । भवन् । उत्ऽतमः । रोचनानाम् ।

यदि । भृगुऽभ्यः । परि । मातरिश्वा । गुहा । सन्तम् । हव्यऽवाहम् । सम्ऽईधे ॥

Padapatha Transcription Accented

út ǀ astambhīt ǀ sam-ídhā ǀ nā́kam ǀ ṛṣváḥ ǀ agníḥ ǀ bhávan ǀ ut-tamáḥ ǀ rocanā́nām ǀ

yádi ǀ bhṛ́gu-bhyaḥ ǀ pári ǀ mātaríśvā ǀ gúhā ǀ sántam ǀ havya-vā́ham ǀ sam-īdhé ǁ

Padapatha Transcription Nonaccented

ut ǀ astambhīt ǀ sam-idhā ǀ nākam ǀ ṛṣvaḥ ǀ agniḥ ǀ bhavan ǀ ut-tamaḥ ǀ rocanānām ǀ

yadi ǀ bhṛgu-bhyaḥ ǀ pari ǀ mātariśvā ǀ guhā ǀ santam ǀ havya-vāham ǀ sam-īdhe ǁ

03.005.11   (Mandala. Sukta. Rik)

2.8.25.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ