SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 6

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (3, 4, 8); virāṭtrisṭup (1, 5); triṣṭup (2, 7); bhurikpaṅkti (6, 11); svarāṭpaṅkti (9); bhuriktriṣṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.006.01   (Mandala. Sukta. Rik)

2.8.26.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र का॑रवो मन॒ना व॒च्यमा॑ना देव॒द्रीचीं॑ नयत देव॒यंतः॑ ।

द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये॑ति ह॒विर्भरं॑त्य॒ग्नये॑ घृ॒ताची॑ ॥

Samhita Devanagari Nonaccented

प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयंतः ।

दक्षिणावाड्वाजिनी प्राच्येति हविर्भरंत्यग्नये घृताची ॥

Samhita Transcription Accented

prá kāravo mananā́ vacyámānā devadrī́cīm nayata devayántaḥ ǀ

dakṣiṇāvā́ḍvājínī prā́cyeti havírbhárantyagnáye ghṛtā́cī ǁ

Samhita Transcription Nonaccented

pra kāravo mananā vacyamānā devadrīcīm nayata devayantaḥ ǀ

dakṣiṇāvāḍvājinī prācyeti havirbharantyagnaye ghṛtācī ǁ

Padapatha Devanagari Accented

प्र । का॒र॒वः॒ । म॒न॒ना । व॒च्यमा॑नाः । दे॒व॒द्रीची॑न् । न॒य॒त॒ । दे॒व॒ऽयन्तः॑ ।

द॒क्षि॒णा॒ऽवाट् । वा॒जिनी॑ । प्राची॑ । ए॒ति॒ । ह॒विः । भर॑न्ती । अ॒ग्नये॑ । घृ॒ताची॑ ॥

Padapatha Devanagari Nonaccented

प्र । कारवः । मनना । वच्यमानाः । देवद्रीचीन् । नयत । देवऽयन्तः ।

दक्षिणाऽवाट् । वाजिनी । प्राची । एति । हविः । भरन्ती । अग्नये । घृताची ॥

Padapatha Transcription Accented

prá ǀ kāravaḥ ǀ mananā́ ǀ vacyámānāḥ ǀ devadrī́cīn ǀ nayata ǀ deva-yántaḥ ǀ

dakṣiṇā-vā́ṭ ǀ vājínī ǀ prā́cī ǀ eti ǀ havíḥ ǀ bhárantī ǀ agnáye ǀ ghṛtā́cī ǁ

Padapatha Transcription Nonaccented

pra ǀ kāravaḥ ǀ mananā ǀ vacyamānāḥ ǀ devadrīcīn ǀ nayata ǀ deva-yantaḥ ǀ

dakṣiṇā-vāṭ ǀ vājinī ǀ prācī ǀ eti ǀ haviḥ ǀ bharantī ǀ agnaye ǀ ghṛtācī ǁ

03.006.02   (Mandala. Sukta. Rik)

2.8.26.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो ।

दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यंतां॑ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ॥

Samhita Devanagari Nonaccented

आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।

दिवश्चिदग्ने महिना पृथिव्या वच्यंतां ते वह्नयः सप्तजिह्वाः ॥

Samhita Transcription Accented

ā́ ródasī apṛṇā jā́yamāna utá prá rikthā ádha nú prayajyo ǀ

diváścidagne mahinā́ pṛthivyā́ vacyántām te váhnayaḥ saptájihvāḥ ǁ

Samhita Transcription Nonaccented

ā rodasī apṛṇā jāyamāna uta pra rikthā adha nu prayajyo ǀ

divaścidagne mahinā pṛthivyā vacyantām te vahnayaḥ saptajihvāḥ ǁ

Padapatha Devanagari Accented

आ । रोद॑सी॒ इति॑ । अ॒पृ॒णाः॒ । जाय॑मानः । उ॒त । प्र । रि॒क्थाः॒ । अध॑ । नु । प्र॒य॒ज्यो॒ इति॑ प्रऽयज्यो ।

दे॒वः । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । व॒च्यन्ता॑म् । ते॒ । वह्न॑यः । स॒प्तऽजि॑ह्वाः ॥

Padapatha Devanagari Nonaccented

आ । रोदसी इति । अपृणाः । जायमानः । उत । प्र । रिक्थाः । अध । नु । प्रयज्यो इति प्रऽयज्यो ।

देवः । चित् । अग्ने । महिना । पृथिव्याः । वच्यन्ताम् । ते । वह्नयः । सप्तऽजिह्वाः ॥

Padapatha Transcription Accented

ā́ ǀ ródasī íti ǀ apṛṇāḥ ǀ jā́yamānaḥ ǀ utá ǀ prá ǀ rikthāḥ ǀ ádha ǀ nú ǀ prayajyo íti pra-yajyo ǀ

deváḥ ǀ cit ǀ agne ǀ mahinā́ ǀ pṛthivyā́ḥ ǀ vacyántām ǀ te ǀ váhnayaḥ ǀ saptá-jihvāḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ rodasī iti ǀ apṛṇāḥ ǀ jāyamānaḥ ǀ uta ǀ pra ǀ rikthāḥ ǀ adha ǀ nu ǀ prayajyo iti pra-yajyo ǀ

devaḥ ǀ cit ǀ agne ǀ mahinā ǀ pṛthivyāḥ ǀ vacyantām ǀ te ǀ vahnayaḥ ǀ sapta-jihvāḥ ǁ

03.006.03   (Mandala. Sukta. Rik)

2.8.26.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया॑सो॒ नि होता॑रं सादयंते॒ दमा॑य ।

यदी॒ विशो॒ मानु॑षीर्देव॒यंतीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ॥

Samhita Devanagari Nonaccented

द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयंते दमाय ।

यदी विशो मानुषीर्देवयंतीः प्रयस्वतीरीळते शुक्रमर्चिः ॥

Samhita Transcription Accented

dyáuśca tvā pṛthivī́ yajñíyāso ní hótāram sādayante dámāya ǀ

yádī víśo mā́nuṣīrdevayántīḥ práyasvatīrī́ḷate śukrámarcíḥ ǁ

Samhita Transcription Nonaccented

dyauśca tvā pṛthivī yajñiyāso ni hotāram sādayante damāya ǀ

yadī viśo mānuṣīrdevayantīḥ prayasvatīrīḷate śukramarciḥ ǁ

Padapatha Devanagari Accented

द्यौः । च॒ । त्वा॒ । पृ॒थि॒वी । य॒ज्ञिया॑सः । नि । होता॑रम् । सा॒द॒य॒न्ते॒ । दमा॑य ।

यदि॑ । विशः॑ । मानु॑षीः । दे॒व॒ऽयन्तीः॑ । प्रय॑स्वतीः । ईळ॑ते । शु॒क्रम् । अ॒र्चिः ॥

Padapatha Devanagari Nonaccented

द्यौः । च । त्वा । पृथिवी । यज्ञियासः । नि । होतारम् । सादयन्ते । दमाय ।

यदि । विशः । मानुषीः । देवऽयन्तीः । प्रयस्वतीः । ईळते । शुक्रम् । अर्चिः ॥

Padapatha Transcription Accented

dyáuḥ ǀ ca ǀ tvā ǀ pṛthivī́ ǀ yajñíyāsaḥ ǀ ní ǀ hótāram ǀ sādayante ǀ dámāya ǀ

yádi ǀ víśaḥ ǀ mā́nuṣīḥ ǀ deva-yántīḥ ǀ práyasvatīḥ ǀ ī́ḷate ǀ śukrám ǀ arcíḥ ǁ

Padapatha Transcription Nonaccented

dyauḥ ǀ ca ǀ tvā ǀ pṛthivī ǀ yajñiyāsaḥ ǀ ni ǀ hotāram ǀ sādayante ǀ damāya ǀ

yadi ǀ viśaḥ ǀ mānuṣīḥ ǀ deva-yantīḥ ǀ prayasvatīḥ ǀ īḷate ǀ śukram ǀ arciḥ ǁ

03.006.04   (Mandala. Sukta. Rik)

2.8.26.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒हान्त्स॒धस्थे॑ ध्रु॒व आ निष॑त्तो॒ऽंतर्द्यावा॒ माहि॑ने॒ हर्य॑माणः ।

आस्क्रे॑ स॒पत्नी॑ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे॑ उरुगा॒यस्य॑ धे॒नू ॥

Samhita Devanagari Nonaccented

महान्त्सधस्थे ध्रुव आ निषत्तोऽंतर्द्यावा माहिने हर्यमाणः ।

आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥

Samhita Transcription Accented

mahā́ntsadhásthe dhruvá ā́ níṣatto’ntárdyā́vā mā́hine háryamāṇaḥ ǀ

ā́skre sapátnī ajáre ámṛkte sabardúghe urugāyásya dhenū́ ǁ

Samhita Transcription Nonaccented

mahāntsadhasthe dhruva ā niṣatto’ntardyāvā māhine haryamāṇaḥ ǀ

āskre sapatnī ajare amṛkte sabardughe urugāyasya dhenū ǁ

Padapatha Devanagari Accented

म॒हान् । स॒धऽस्थे॑ । ध्रु॒वः । आ । निऽस॑त्तः । अ॒न्तः । द्यावा॑ । माहि॑ने॒ इति॑ । हर्य॑माणः ।

आस्क्रे॒ इति॑ । स॒पत्नी॒ इति॑ स॒ऽपत्नी॑ । अ॒जरे॒ इति॑ । अमृ॑क्ते॒ इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । उ॒रु॒ऽगा॒यस्य॑ । धे॒नू इति॑ ॥

Padapatha Devanagari Nonaccented

महान् । सधऽस्थे । ध्रुवः । आ । निऽसत्तः । अन्तः । द्यावा । माहिने इति । हर्यमाणः ।

आस्क्रे इति । सपत्नी इति सऽपत्नी । अजरे इति । अमृक्ते इति । सबर्दुघे इति सबःऽदुघे । उरुऽगायस्य । धेनू इति ॥

Padapatha Transcription Accented

mahā́n ǀ sadhá-sthe ǀ dhruváḥ ǀ ā́ ǀ ní-sattaḥ ǀ antáḥ ǀ dyā́vā ǀ mā́hine íti ǀ háryamāṇaḥ ǀ

ā́skre íti ǀ sapátnī íti sa-pátnī ǀ ajáre íti ǀ ámṛkte íti ǀ sabardúghe íti sabaḥ-dúghe ǀ uru-gāyásya ǀ dhenū́ íti ǁ

Padapatha Transcription Nonaccented

mahān ǀ sadha-sthe ǀ dhruvaḥ ǀ ā ǀ ni-sattaḥ ǀ antaḥ ǀ dyāvā ǀ māhine iti ǀ haryamāṇaḥ ǀ

āskre iti ǀ sapatnī iti sa-patnī ǀ ajare iti ǀ amṛkte iti ǀ sabardughe iti sabaḥ-dughe ǀ uru-gāyasya ǀ dhenū iti ǁ

03.006.05   (Mandala. Sukta. Rik)

2.8.26.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्र॒ता ते॑ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तंथ ।

त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नां ॥

Samhita Devanagari Nonaccented

व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततंथ ।

त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनां ॥

Samhita Transcription Accented

vratā́ te agne maható mahā́ni táva krátvā ródasī ā́ tatantha ǀ

tvám dūtó abhavo jā́yamānastvám netā́ vṛṣabha carṣaṇīnā́m ǁ

Samhita Transcription Nonaccented

vratā te agne mahato mahāni tava kratvā rodasī ā tatantha ǀ

tvam dūto abhavo jāyamānastvam netā vṛṣabha carṣaṇīnām ǁ

Padapatha Devanagari Accented

व्र॒ता । ते॒ । अ॒ग्ने॒ । म॒ह॒तः । म॒हानि॑ । तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । आ । त॒त॒न्थ॒ ।

त्वम् । दू॒तः । अ॒भ॒वः॒ । जाय॑मानः । त्वम् । ने॒ता । वृ॒ष॒भ॒ । च॒र्ष॒णी॒नाम् ॥

Padapatha Devanagari Nonaccented

व्रता । ते । अग्ने । महतः । महानि । तव । क्रत्वा । रोदसी इति । आ । ततन्थ ।

त्वम् । दूतः । अभवः । जायमानः । त्वम् । नेता । वृषभ । चर्षणीनाम् ॥

Padapatha Transcription Accented

vratā́ ǀ te ǀ agne ǀ mahatáḥ ǀ mahā́ni ǀ táva ǀ krátvā ǀ ródasī íti ǀ ā́ ǀ tatantha ǀ

tvám ǀ dūtáḥ ǀ abhavaḥ ǀ jā́yamānaḥ ǀ tvám ǀ netā́ ǀ vṛṣabha ǀ carṣaṇīnā́m ǁ

Padapatha Transcription Nonaccented

vratā ǀ te ǀ agne ǀ mahataḥ ǀ mahāni ǀ tava ǀ kratvā ǀ rodasī iti ǀ ā ǀ tatantha ǀ

tvam ǀ dūtaḥ ǀ abhavaḥ ǀ jāyamānaḥ ǀ tvam ǀ netā ǀ vṛṣabha ǀ carṣaṇīnām ǁ

03.006.06   (Mandala. Sukta. Rik)

2.8.27.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॑ वा के॒शिना॑ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व ।

अथा व॑ह दे॒वांदे॑व॒ विश्वा॑न्त्स्वध्व॒रा कृ॑णुहि जातवेदः ॥

Samhita Devanagari Nonaccented

ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।

अथा वह देवांदेव विश्वान्त्स्वध्वरा कृणुहि जातवेदः ॥

Samhita Transcription Accented

ṛtásya vā keśínā yogyā́bhirghṛtasnúvā róhitā dhurí dhiṣva ǀ

áthā́ vaha devā́ndeva víśvāntsvadhvarā́ kṛṇuhi jātavedaḥ ǁ

Samhita Transcription Nonaccented

ṛtasya vā keśinā yogyābhirghṛtasnuvā rohitā dhuri dhiṣva ǀ

athā vaha devāndeva viśvāntsvadhvarā kṛṇuhi jātavedaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । वा॒ । के॒शिना॑ । यो॒ग्याभिः॑ । घृ॒त॒ऽस्नुवा॑ । रोहि॑ता । धु॒रि । धि॒ष्व॒ ।

अथ॑ । आ । व॒ह॒ । दे॒वान् । दे॒व॒ । विश्वा॑न् । सु॒ऽअ॒ध्व॒रा । कृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ ॥

Padapatha Devanagari Nonaccented

ऋतस्य । वा । केशिना । योग्याभिः । घृतऽस्नुवा । रोहिता । धुरि । धिष्व ।

अथ । आ । वह । देवान् । देव । विश्वान् । सुऽअध्वरा । कृणुहि । जातऽवेदः ॥

Padapatha Transcription Accented

ṛtásya ǀ vā ǀ keśínā ǀ yogyā́bhiḥ ǀ ghṛta-snúvā ǀ róhitā ǀ dhurí ǀ dhiṣva ǀ

átha ǀ ā́ ǀ vaha ǀ devā́n ǀ deva ǀ víśvān ǀ su-adhvarā́ ǀ kṛṇuhi ǀ jāta-vedaḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ vā ǀ keśinā ǀ yogyābhiḥ ǀ ghṛta-snuvā ǀ rohitā ǀ dhuri ǀ dhiṣva ǀ

atha ǀ ā ǀ vaha ǀ devān ǀ deva ǀ viśvān ǀ su-adhvarā ǀ kṛṇuhi ǀ jāta-vedaḥ ǁ

03.006.07   (Mandala. Sukta. Rik)

2.8.27.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वश्चि॒दा ते॑ रुचयंत रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः ।

अ॒पो यद॑ग्न उ॒शध॒ग्वने॑षु॒ होतु॑र्मं॒द्रस्य॑ प॒नयं॑त दे॒वाः ॥

Samhita Devanagari Nonaccented

दिवश्चिदा ते रुचयंत रोका उषो विभातीरनु भासि पूर्वीः ।

अपो यदग्न उशधग्वनेषु होतुर्मंद्रस्य पनयंत देवाः ॥

Samhita Transcription Accented

diváścidā́ te rucayanta rokā́ uṣó vibhātī́ránu bhāsi pūrvī́ḥ ǀ

apó yádagna uśádhagváneṣu hóturmandrásya panáyanta devā́ḥ ǁ

Samhita Transcription Nonaccented

divaścidā te rucayanta rokā uṣo vibhātīranu bhāsi pūrvīḥ ǀ

apo yadagna uśadhagvaneṣu hoturmandrasya panayanta devāḥ ǁ

Padapatha Devanagari Accented

दि॒वः । चि॒त् । आ । ते॒ । रु॒च॒य॒न्त॒ । रो॒काः । उ॒षः । वि॒ऽभा॒तीः । अनु॑ । भा॒सि॒ । पू॒र्वीः ।

अ॒पः । यत् । अ॒ग्ने॒ । उ॒शध॑क् । वने॑षु । होतुः॑ । म॒न्द्रस्य॑ । प॒नय॑न्त । दे॒वाः ॥

Padapatha Devanagari Nonaccented

दिवः । चित् । आ । ते । रुचयन्त । रोकाः । उषः । विऽभातीः । अनु । भासि । पूर्वीः ।

अपः । यत् । अग्ने । उशधक् । वनेषु । होतुः । मन्द्रस्य । पनयन्त । देवाः ॥

Padapatha Transcription Accented

diváḥ ǀ cit ǀ ā́ ǀ te ǀ rucayanta ǀ rokā́ḥ ǀ uṣáḥ ǀ vi-bhātī́ḥ ǀ ánu ǀ bhāsi ǀ pūrvī́ḥ ǀ

apáḥ ǀ yát ǀ agne ǀ uśádhak ǀ váneṣu ǀ hótuḥ ǀ mandrásya ǀ panáyanta ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ cit ǀ ā ǀ te ǀ rucayanta ǀ rokāḥ ǀ uṣaḥ ǀ vi-bhātīḥ ǀ anu ǀ bhāsi ǀ pūrvīḥ ǀ

apaḥ ǀ yat ǀ agne ǀ uśadhak ǀ vaneṣu ǀ hotuḥ ǀ mandrasya ǀ panayanta ǀ devāḥ ǁ

03.006.08   (Mandala. Sukta. Rik)

2.8.27.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒रौ वा॒ ये अं॒तरि॑क्षे॒ मदं॑ति दि॒वो वा॒ ये रो॑च॒ने संति॑ दे॒वाः ।

ऊमा॑ वा॒ ये सु॒हवा॑सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो॑ अग्ने॒ अश्वाः॑ ॥

Samhita Devanagari Nonaccented

उरौ वा ये अंतरिक्षे मदंति दिवो वा ये रोचने संति देवाः ।

ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥

Samhita Transcription Accented

uráu vā yé antárikṣe mádanti divó vā yé rocané sánti devā́ḥ ǀ

ū́mā vā yé suhávāso yájatrā āyemiré rathyo agne áśvāḥ ǁ

Samhita Transcription Nonaccented

urau vā ye antarikṣe madanti divo vā ye rocane santi devāḥ ǀ

ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ ǁ

Padapatha Devanagari Accented

उ॒रौ । वा॒ । ये । अ॒न्तरि॑क्षे । मद॑न्ति । दि॒वः । वा॒ । ये । रो॒च॒ने । सन्ति॑ । दे॒वाः ।

ऊमाः॑ । वा॒ । ये । सु॒ऽहवा॑सः । यज॑त्राः । आ॒ऽये॒मि॒रे । र॒थ्यः॑ । अ॒ग्ने॒ । अश्वाः॑ ॥

Padapatha Devanagari Nonaccented

उरौ । वा । ये । अन्तरिक्षे । मदन्ति । दिवः । वा । ये । रोचने । सन्ति । देवाः ।

ऊमाः । वा । ये । सुऽहवासः । यजत्राः । आऽयेमिरे । रथ्यः । अग्ने । अश्वाः ॥

Padapatha Transcription Accented

uráu ǀ vā ǀ yé ǀ antárikṣe ǀ mádanti ǀ diváḥ ǀ vā ǀ yé ǀ rocané ǀ sánti ǀ devā́ḥ ǀ

ū́māḥ ǀ vā ǀ yé ǀ su-hávāsaḥ ǀ yájatrāḥ ǀ ā-yemiré ǀ rathyáḥ ǀ agne ǀ áśvāḥ ǁ

Padapatha Transcription Nonaccented

urau ǀ vā ǀ ye ǀ antarikṣe ǀ madanti ǀ divaḥ ǀ vā ǀ ye ǀ rocane ǀ santi ǀ devāḥ ǀ

ūmāḥ ǀ vā ǀ ye ǀ su-havāsaḥ ǀ yajatrāḥ ǀ ā-yemire ǀ rathyaḥ ǀ agne ǀ aśvāḥ ǁ

03.006.09   (Mandala. Sukta. Rik)

2.8.27.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐभि॑रग्ने स॒रथं॑ याह्य॒र्वाङ् ना॑नार॒थं वा॑ वि॒भवो॒ ह्यश्वाः॑ ।

पत्नी॑वतस्त्रिं॒शतं॒ त्रींश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ॥

Samhita Devanagari Nonaccented

ऐभिरग्ने सरथं याह्यर्वाङ् नानारथं वा विभवो ह्यश्वाः ।

पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥

Samhita Transcription Accented

áibhiragne sarátham yāhyarvā́ṅ nānārathám vā vibhávo hyáśvāḥ ǀ

pátnīvatastriṃśátam trī́ṃśca devā́nanuṣvadhámā́ vaha mādáyasva ǁ

Samhita Transcription Nonaccented

aibhiragne saratham yāhyarvāṅ nānāratham vā vibhavo hyaśvāḥ ǀ

patnīvatastriṃśatam trīṃśca devānanuṣvadhamā vaha mādayasva ǁ

Padapatha Devanagari Accented

आ । ए॒भिः॒ । अ॒ग्ने॒ । स॒ऽरथ॑म् । या॒हि॒ । अ॒र्वाङ् । ना॒ना॒ऽर॒थम् । वा॒ । वि॒ऽभवः॑ । हि । अश्वाः॑ ।

पत्नी॑ऽवतः । त्रिं॒शत॑म् । त्रीन् । च॒ । दे॒वान् । अ॒नु॒ऽस्व॒धम् । आ । व॒ह॒ । मा॒दय॑स्व ॥

Padapatha Devanagari Nonaccented

आ । एभिः । अग्ने । सऽरथम् । याहि । अर्वाङ् । नानाऽरथम् । वा । विऽभवः । हि । अश्वाः ।

पत्नीऽवतः । त्रिंशतम् । त्रीन् । च । देवान् । अनुऽस्वधम् । आ । वह । मादयस्व ॥

Padapatha Transcription Accented

ā́ ǀ ebhiḥ ǀ agne ǀ sa-rátham ǀ yāhi ǀ arvā́ṅ ǀ nānā-rathám ǀ vā ǀ vi-bhávaḥ ǀ hí ǀ áśvāḥ ǀ

pátnī-vataḥ ǀ triṃśátam ǀ trī́n ǀ ca ǀ devā́n ǀ anu-svadhám ǀ ā́ ǀ vaha ǀ mādáyasva ǁ

Padapatha Transcription Nonaccented

ā ǀ ebhiḥ ǀ agne ǀ sa-ratham ǀ yāhi ǀ arvāṅ ǀ nānā-ratham ǀ vā ǀ vi-bhavaḥ ǀ hi ǀ aśvāḥ ǀ

patnī-vataḥ ǀ triṃśatam ǀ trīn ǀ ca ǀ devān ǀ anu-svadham ǀ ā ǀ vaha ǀ mādayasva ǁ

03.006.10   (Mandala. Sukta. Rik)

2.8.27.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः ।

प्राची॑ अध्व॒रेव॑ तस्थतुः सु॒मेके॑ ऋ॒ताव॑री ऋ॒तजा॑तस्य स॒त्ये ॥

Samhita Devanagari Nonaccented

स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।

प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥

Samhita Transcription Accented

sá hótā yásya ródasī cidurvī́ yajñáṃyajñamabhí vṛdhé gṛṇītáḥ ǀ

prā́cī adhvaréva tasthatuḥ suméke ṛtā́varī ṛtájātasya satyé ǁ

Samhita Transcription Nonaccented

sa hotā yasya rodasī cidurvī yajñaṃyajñamabhi vṛdhe gṛṇītaḥ ǀ

prācī adhvareva tasthatuḥ sumeke ṛtāvarī ṛtajātasya satye ǁ

Padapatha Devanagari Accented

सः । होता॑ । यस्य॑ । रोद॑सी॒ इति॑ । चि॒त् । उ॒र्वी इति॑ । य॒ज्ञम्ऽय॑ज्ञम् । अ॒भि । वृ॒धे । गृ॒णी॒तः ।

प्राची॒ इति॑ । अ॒ध्व॒राऽइ॑व । त॒स्थ॒तुः॒ । सु॒मेके॒ इति॑ सु॒ऽमेके॑ । ऋ॒तव॑री॒ इत्यृ॒तऽव॑री । ऋ॒तऽजा॑तस्य । स॒त्ये इति॑ ॥

Padapatha Devanagari Nonaccented

सः । होता । यस्य । रोदसी इति । चित् । उर्वी इति । यज्ञम्ऽयज्ञम् । अभि । वृधे । गृणीतः ।

प्राची इति । अध्वराऽइव । तस्थतुः । सुमेके इति सुऽमेके । ऋतवरी इत्यृतऽवरी । ऋतऽजातस्य । सत्ये इति ॥

Padapatha Transcription Accented

sáḥ ǀ hótā ǀ yásya ǀ ródasī íti ǀ cit ǀ urvī́ íti ǀ yajñám-yajñam ǀ abhí ǀ vṛdhé ǀ gṛṇītáḥ ǀ

prā́cī íti ǀ adhvarā́-iva ǀ tasthatuḥ ǀ suméke íti su-méke ǀ ṛtávarī ítyṛtá-varī ǀ ṛtá-jātasya ǀ satyé íti ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hotā ǀ yasya ǀ rodasī iti ǀ cit ǀ urvī iti ǀ yajñam-yajñam ǀ abhi ǀ vṛdhe ǀ gṛṇītaḥ ǀ

prācī iti ǀ adhvarā-iva ǀ tasthatuḥ ǀ sumeke iti su-meke ǀ ṛtavarī ityṛta-varī ǀ ṛta-jātasya ǀ satye iti ǁ

03.006.11   (Mandala. Sukta. Rik)

2.8.27.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ