SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 7

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (2-5, 7); triṣṭup (1, 6, 9, 10); svarāṭpaṅkti (8); bhurikpaṅkti (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.007.01   (Mandala. Sukta. Rik)

3.1.01.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणीः॑ ।

प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे॑ ॥

Samhita Devanagari Nonaccented

प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।

परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥

Samhita Transcription Accented

prá yá ārúḥ śitipṛṣṭhásya dhāsérā́ mātárā viviśuḥ saptá vā́ṇīḥ ǀ

parikṣítā pitárā sám carete prá sarsrāte dīrghámā́yuḥ prayákṣe ǁ

Samhita Transcription Nonaccented

pra ya āruḥ śitipṛṣṭhasya dhāserā mātarā viviśuḥ sapta vāṇīḥ ǀ

parikṣitā pitarā sam carete pra sarsrāte dīrghamāyuḥ prayakṣe ǁ

Padapatha Devanagari Accented

प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ ।

प॒रि॒ऽक्षिता॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ इति॑ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥

Padapatha Devanagari Nonaccented

प्र । ये । आरुः । शितिऽपृष्ठस्य । धासेः । आ । मातरा । विविशुः । सप्त । वाणीः ।

परिऽक्षिता । पितरा । सम् । चरेते इति । प्र । सर्स्राते इति । दीर्घम् । आयुः । प्रऽयक्षे ॥

Padapatha Transcription Accented

prá ǀ yé ǀ ārúḥ ǀ śiti-pṛṣṭhásya ǀ dhāséḥ ǀ ā́ ǀ mātárā ǀ viviśuḥ ǀ saptá ǀ vā́ṇīḥ ǀ

pari-kṣítā ǀ pitárā ǀ sám ǀ carete íti ǀ prá ǀ sarsrāte íti ǀ dīrghám ǀ ā́yuḥ ǀ pra-yákṣe ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ āruḥ ǀ śiti-pṛṣṭhasya ǀ dhāseḥ ǀ ā ǀ mātarā ǀ viviśuḥ ǀ sapta ǀ vāṇīḥ ǀ

pari-kṣitā ǀ pitarā ǀ sam ǀ carete iti ǀ pra ǀ sarsrāte iti ǀ dīrgham ǀ āyuḥ ǀ pra-yakṣe ǁ

03.007.02   (Mandala. Sukta. Rik)

3.1.01.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वहं॑तीः ।

ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यंतं॒ पर्येका॑ चरति वर्त॒निं गौः ॥

Samhita Devanagari Nonaccented

दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहंतीः ।

ऋतस्य त्वा सदसि क्षेमयंतं पर्येका चरति वर्तनिं गौः ॥

Samhita Transcription Accented

divákṣaso dhenávo vṛ́ṣṇo áśvā devī́rā́ tasthau mádhumadváhantīḥ ǀ

ṛtásya tvā sádasi kṣemayántam páryékā carati vartaním gáuḥ ǁ

Samhita Transcription Nonaccented

divakṣaso dhenavo vṛṣṇo aśvā devīrā tasthau madhumadvahantīḥ ǀ

ṛtasya tvā sadasi kṣemayantam paryekā carati vartanim gauḥ ǁ

Padapatha Devanagari Accented

दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः ।

ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥

Padapatha Devanagari Nonaccented

दिवक्षसः । धेनवः । वृष्णः । अश्वाः । देवीः । आ । तस्थौ । मधुऽमत् । वहन्तीः ।

ऋतस्य । त्वा । सदसि । क्षेमऽयन्तम् । परि । एका । चरति । वर्तनिम् । गौः ॥

Padapatha Transcription Accented

divákṣasaḥ ǀ dhenávaḥ ǀ vṛ́ṣṇaḥ ǀ áśvāḥ ǀ devī́ḥ ǀ ā́ ǀ tasthau ǀ mádhu-mat ǀ váhantīḥ ǀ

ṛtásya ǀ tvā ǀ sádasi ǀ kṣema-yántam ǀ pári ǀ ékā ǀ carati ǀ vartaním ǀ gáuḥ ǁ

Padapatha Transcription Nonaccented

divakṣasaḥ ǀ dhenavaḥ ǀ vṛṣṇaḥ ǀ aśvāḥ ǀ devīḥ ǀ ā ǀ tasthau ǀ madhu-mat ǀ vahantīḥ ǀ

ṛtasya ǀ tvā ǀ sadasi ǀ kṣema-yantam ǀ pari ǀ ekā ǀ carati ǀ vartanim ǀ gauḥ ǁ

03.007.03   (Mandala. Sukta. Rik)

3.1.01.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सी॑मरोहत्सु॒यमा॒ भवं॑तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णां ।

प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥

Samhita Devanagari Nonaccented

आ सीमरोहत्सुयमा भवंतीः पतिश्चिकित्वान्रयिविद्रयीणां ।

प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥

Samhita Transcription Accented

ā́ sīmarohatsuyámā bhávantīḥ pátiścikitvā́nrayivídrayīṇā́m ǀ

prá nī́lapṛṣṭho atasásya dhāséstā́ avāsayatpurudhápratīkaḥ ǁ

Samhita Transcription Nonaccented

ā sīmarohatsuyamā bhavantīḥ patiścikitvānrayividrayīṇām ǀ

pra nīlapṛṣṭho atasasya dhāsestā avāsayatpurudhapratīkaḥ ǁ

Padapatha Devanagari Accented

आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् ।

प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥

Padapatha Devanagari Nonaccented

आ । सीम् । अरोहत् । सुऽयमाः । भवन्तीः । पतिः । चिकित्वान् । रयिऽवित् । रयीणाम् ।

प्र । नीलऽपृष्ठः । अतसस्य । धासेः । ताः । अवासयत् । पुरुधऽप्रतीकः ॥

Padapatha Transcription Accented

ā́ ǀ sīm ǀ arohat ǀ su-yámāḥ ǀ bhávantīḥ ǀ pátiḥ ǀ cikitvā́n ǀ rayi-vít ǀ rayīṇā́m ǀ

prá ǀ nī́la-pṛṣṭhaḥ ǀ atasásya ǀ dhāséḥ ǀ tā́ḥ ǀ avāsayat ǀ purudhá-pratīkaḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ sīm ǀ arohat ǀ su-yamāḥ ǀ bhavantīḥ ǀ patiḥ ǀ cikitvān ǀ rayi-vit ǀ rayīṇām ǀ

pra ǀ nīla-pṛṣṭhaḥ ǀ atasasya ǀ dhāseḥ ǀ tāḥ ǀ avāsayat ǀ purudha-pratīkaḥ ǁ

03.007.04   (Mandala. Sukta. Rik)

3.1.01.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॑ त्वा॒ष्ट्रमू॒र्जयं॑तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहंति ।

व्यंगे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥

Samhita Devanagari Nonaccented

महि त्वाष्ट्रमूर्जयंतीरजुर्यं स्तभूयमानं वहतो वहंति ।

व्यंगेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥

Samhita Transcription Accented

máhi tvāṣṭrámūrjáyantīrajuryám stabhūyámānam vaháto vahanti ǀ

vyáṅgebhirdidyutānáḥ sadhástha ékāmiva ródasī ā́ viveśa ǁ

Samhita Transcription Nonaccented

mahi tvāṣṭramūrjayantīrajuryam stabhūyamānam vahato vahanti ǀ

vyaṅgebhirdidyutānaḥ sadhastha ekāmiva rodasī ā viveśa ǁ

Padapatha Devanagari Accented

महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ ।

वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

महि । त्वाष्ट्रम् । ऊर्जयन्तीः । अजुर्यम् । स्तभुऽयमानम् । वहतः । वहन्ति ।

वि । अङ्गेभिः । दिद्युतानः । सधऽस्थे । एकाम्ऽइव । रोदसी इति । आ । विवेश ॥

Padapatha Transcription Accented

máhi ǀ tvāṣṭrám ǀ ūrjáyantīḥ ǀ ajuryám ǀ stabhu-yámānam ǀ vahátaḥ ǀ vahanti ǀ

ví ǀ áṅgebhiḥ ǀ didyutānáḥ ǀ sadhá-sthe ǀ ékām-iva ǀ ródasī íti ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

mahi ǀ tvāṣṭram ǀ ūrjayantīḥ ǀ ajuryam ǀ stabhu-yamānam ǀ vahataḥ ǀ vahanti ǀ

vi ǀ aṅgebhiḥ ǀ didyutānaḥ ǀ sadha-sthe ǀ ekām-iva ǀ rodasī iti ǀ ā ǀ viveśa ǁ

03.007.05   (Mandala. Sukta. Rik)

3.1.01.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒नंति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणंति ।

दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥

Samhita Devanagari Nonaccented

जानंति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणंति ।

दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥

Samhita Transcription Accented

jānánti vṛ́ṣṇo aruṣásya śévamutá bradhnásya śā́sane raṇanti ǀ

divorúcaḥ surúco rócamānā íḷā yéṣām gáṇyā mā́hinā gī́ḥ ǁ

Samhita Transcription Nonaccented

jānanti vṛṣṇo aruṣasya śevamuta bradhnasya śāsane raṇanti ǀ

divorucaḥ suruco rocamānā iḷā yeṣām gaṇyā māhinā gīḥ ǁ

Padapatha Devanagari Accented

जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ ।

दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥

Padapatha Devanagari Nonaccented

जानन्ति । वृष्णः । अरुषस्य । शेवम् । उत । ब्रध्नस्य । शासने । रणन्ति ।

दिवःऽरुचः । सुऽरुचः । रोचमानाः । इळा । येषाम् । गण्या । माहिना । गीः ॥

Padapatha Transcription Accented

jānánti ǀ vṛ́ṣṇaḥ ǀ aruṣásya ǀ śévam ǀ utá ǀ bradhnásya ǀ śā́sane ǀ raṇanti ǀ

divaḥ-rúcaḥ ǀ su-rúcaḥ ǀ rócamānāḥ ǀ íḷā ǀ yéṣām ǀ gáṇyā ǀ mā́hinā ǀ gī́ḥ ǁ

Padapatha Transcription Nonaccented

jānanti ǀ vṛṣṇaḥ ǀ aruṣasya ǀ śevam ǀ uta ǀ bradhnasya ǀ śāsane ǀ raṇanti ǀ

divaḥ-rucaḥ ǀ su-rucaḥ ǀ rocamānāḥ ǀ iḷā ǀ yeṣām ǀ gaṇyā ǀ māhinā ǀ gīḥ ǁ

03.007.06   (Mandala. Sukta. Rik)

3.1.02.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒तो पि॒तृभ्यां॑ प्र॒विदानु॒ घोषं॑ म॒हो म॒हद्भ्या॑मनयंत शू॒षं ।

उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ॥

Samhita Devanagari Nonaccented

उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयंत शूषं ।

उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥

Samhita Transcription Accented

utó pitṛ́bhyām pravídā́nu ghóṣam mahó mahádbhyāmanayanta śūṣám ǀ

ukṣā́ ha yátra pári dhā́namaktóránu svám dhā́ma jaritúrvavákṣa ǁ

Samhita Transcription Nonaccented

uto pitṛbhyām pravidānu ghoṣam maho mahadbhyāmanayanta śūṣam ǀ

ukṣā ha yatra pari dhānamaktoranu svam dhāma jariturvavakṣa ǁ

Padapatha Devanagari Accented

उ॒तो इति॑ । पि॒तृऽभ्या॑म् । प्र॒ऽविदा॑ । अनु॑ । घोष॑म् । म॒हः । म॒हत्ऽभ्या॑म् । अ॒न॒य॒न्त॒ । शू॒षम् ।

उ॒क्षा । ह॒ । यत्र॑ । परि॑ । धान॑म् । अ॒क्तोः । अनु॑ । स्वम् । धाम॑ । ज॒रि॒तुः । व॒वक्ष॑ ॥

Padapatha Devanagari Nonaccented

उतो इति । पितृऽभ्याम् । प्रऽविदा । अनु । घोषम् । महः । महत्ऽभ्याम् । अनयन्त । शूषम् ।

उक्षा । ह । यत्र । परि । धानम् । अक्तोः । अनु । स्वम् । धाम । जरितुः । ववक्ष ॥

Padapatha Transcription Accented

utó íti ǀ pitṛ́-bhyām ǀ pra-vídā ǀ ánu ǀ ghóṣam ǀ maháḥ ǀ mahát-bhyām ǀ anayanta ǀ śūṣám ǀ

ukṣā́ ǀ ha ǀ yátra ǀ pári ǀ dhā́nam ǀ aktóḥ ǀ ánu ǀ svám ǀ dhā́ma ǀ jaritúḥ ǀ vavákṣa ǁ

Padapatha Transcription Nonaccented

uto iti ǀ pitṛ-bhyām ǀ pra-vidā ǀ anu ǀ ghoṣam ǀ mahaḥ ǀ mahat-bhyām ǀ anayanta ǀ śūṣam ǀ

ukṣā ǀ ha ǀ yatra ǀ pari ǀ dhānam ǀ aktoḥ ǀ anu ǀ svam ǀ dhāma ǀ jarituḥ ǀ vavakṣa ǁ

03.007.07   (Mandala. Sukta. Rik)

3.1.02.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ध्व॒र्युभिः॑ पं॒चभिः॑ स॒प्त विप्राः॑ प्रि॒यं र॑क्षंते॒ निहि॑तं प॒दं वेः ।

प्रांचो॑ मदंत्यु॒क्षणो॑ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ॥

Samhita Devanagari Nonaccented

अध्वर्युभिः पंचभिः सप्त विप्राः प्रियं रक्षंते निहितं पदं वेः ।

प्रांचो मदंत्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥

Samhita Transcription Accented

adhvaryúbhiḥ pañcábhiḥ saptá víprāḥ priyám rakṣante níhitam padám véḥ ǀ

prā́ñco madantyukṣáṇo ajuryā́ devā́ devā́nāmánu hí vratā́ gúḥ ǁ

Samhita Transcription Nonaccented

adhvaryubhiḥ pañcabhiḥ sapta viprāḥ priyam rakṣante nihitam padam veḥ ǀ

prāñco madantyukṣaṇo ajuryā devā devānāmanu hi vratā guḥ ǁ

Padapatha Devanagari Accented

अ॒ध्व॒र्युऽभिः॑ । प॒ञ्चऽभिः॑ । स॒प्त । विप्राः॑ । प्रि॒यम् । र॒क्ष॒न्ते॒ । निऽहि॑तम् । प॒दम् । वेरिति॒ वेः ।

प्राञ्चः॑ । म॒द॒न्ति॒ । उ॒क्षणः॑ । अ॒जु॒र्याः । दे॒वाः । दे॒वाना॑म् । अनु॑ । हि । व्र॒ता । गुरिति॒ गुः ॥

Padapatha Devanagari Nonaccented

अध्वर्युऽभिः । पञ्चऽभिः । सप्त । विप्राः । प्रियम् । रक्षन्ते । निऽहितम् । पदम् । वेरिति वेः ।

प्राञ्चः । मदन्ति । उक्षणः । अजुर्याः । देवाः । देवानाम् । अनु । हि । व्रता । गुरिति गुः ॥

Padapatha Transcription Accented

adhvaryú-bhiḥ ǀ pañcá-bhiḥ ǀ saptá ǀ víprāḥ ǀ priyám ǀ rakṣante ǀ ní-hitam ǀ padám ǀ véríti véḥ ǀ

prā́ñcaḥ ǀ madanti ǀ ukṣáṇaḥ ǀ ajuryā́ḥ ǀ devā́ḥ ǀ devā́nām ǀ ánu ǀ hí ǀ vratā́ ǀ gúríti gúḥ ǁ

Padapatha Transcription Nonaccented

adhvaryu-bhiḥ ǀ pañca-bhiḥ ǀ sapta ǀ viprāḥ ǀ priyam ǀ rakṣante ǀ ni-hitam ǀ padam ǀ veriti veḥ ǀ

prāñcaḥ ǀ madanti ǀ ukṣaṇaḥ ǀ ajuryāḥ ǀ devāḥ ǀ devānām ǀ anu ǀ hi ǀ vratā ǀ guriti guḥ ǁ

03.007.08   (Mandala. Sukta. Rik)

3.1.02.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दैव्या॒ होता॑रा प्रथ॒मा न्यृं॑जे स॒प्त पृ॒क्षासः॑ स्व॒धया॑ मदंति ।

ऋ॒तं शंसं॑त ऋ॒तमित्त आ॑हु॒रनु॑ व्र॒तं व्र॑त॒पा दीध्या॑नाः ॥

Samhita Devanagari Nonaccented

दैव्या होतारा प्रथमा न्यृंजे सप्त पृक्षासः स्वधया मदंति ।

ऋतं शंसंत ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥

Samhita Transcription Accented

dáivyā hótārā prathamā́ nyṛ́ñje saptá pṛkṣā́saḥ svadháyā madanti ǀ

ṛtám śáṃsanta ṛtámíttá āhuránu vratám vratapā́ dī́dhyānāḥ ǁ

Samhita Transcription Nonaccented

daivyā hotārā prathamā nyṛñje sapta pṛkṣāsaḥ svadhayā madanti ǀ

ṛtam śaṃsanta ṛtamitta āhuranu vratam vratapā dīdhyānāḥ ǁ

Padapatha Devanagari Accented

दैव्या॑ । होता॑रा । प्र॒थ॒मा । नि । ऋ॒ञ्जे॒ । स॒प्त । पृ॒क्षासः॑ । स्व॒धया॑ । म॒द॒न्ति॒ ।

ऋ॒तम् । शंस॑न्तः । ऋ॒तम् । इत् । ते । आ॒हुः॒ । अनु॑ । व्र॒तम् । व्र॒त॒ऽपाः । दीध्या॑नाः ॥

Padapatha Devanagari Nonaccented

दैव्या । होतारा । प्रथमा । नि । ऋञ्जे । सप्त । पृक्षासः । स्वधया । मदन्ति ।

ऋतम् । शंसन्तः । ऋतम् । इत् । ते । आहुः । अनु । व्रतम् । व्रतऽपाः । दीध्यानाः ॥

Padapatha Transcription Accented

dáivyā ǀ hótārā ǀ prathamā́ ǀ ní ǀ ṛñje ǀ saptá ǀ pṛkṣā́saḥ ǀ svadháyā ǀ madanti ǀ

ṛtám ǀ śáṃsantaḥ ǀ ṛtám ǀ ít ǀ té ǀ āhuḥ ǀ ánu ǀ vratám ǀ vrata-pā́ḥ ǀ dī́dhyānāḥ ǁ

Padapatha Transcription Nonaccented

daivyā ǀ hotārā ǀ prathamā ǀ ni ǀ ṛñje ǀ sapta ǀ pṛkṣāsaḥ ǀ svadhayā ǀ madanti ǀ

ṛtam ǀ śaṃsantaḥ ǀ ṛtam ǀ it ǀ te ǀ āhuḥ ǀ anu ǀ vratam ǀ vrata-pāḥ ǀ dīdhyānāḥ ǁ

03.007.09   (Mandala. Sukta. Rik)

3.1.02.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒षा॒यंते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः ।

देव॑ होतर्मं॒द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥

Samhita Devanagari Nonaccented

वृषायंते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।

देव होतर्मंद्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥

Samhita Transcription Accented

vṛṣāyánte mahé átyāya pūrvī́rvṛ́ṣṇe citrā́ya raśmáyaḥ suyāmā́ḥ ǀ

déva hotarmandrátaraścikitvā́nmahó devā́nródasī éhá vakṣi ǁ

Samhita Transcription Nonaccented

vṛṣāyante mahe atyāya pūrvīrvṛṣṇe citrāya raśmayaḥ suyāmāḥ ǀ

deva hotarmandrataraścikitvānmaho devānrodasī eha vakṣi ǁ

Padapatha Devanagari Accented

वृ॒ष॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः ।

देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥

Padapatha Devanagari Nonaccented

वृषऽयन्ते । महे । अत्याय । पूर्वीः । वृष्णे । चित्राय । रश्मयः । सुऽयामाः ।

देव । होतः । मन्द्रऽतरः । चिकित्वान् । महः । देवान् । रोदसी इति । आ । इह । वक्षि ॥

Padapatha Transcription Accented

vṛṣa-yánte ǀ mahé ǀ átyāya ǀ pūrvī́ḥ ǀ vṛ́ṣṇe ǀ citrā́ya ǀ raśmáyaḥ ǀ su-yāmā́ḥ ǀ

déva ǀ hotaḥ ǀ mandrá-taraḥ ǀ cikitvā́n ǀ maháḥ ǀ devā́n ǀ ródasī íti ǀ ā́ ǀ ihá ǀ vakṣi ǁ

Padapatha Transcription Nonaccented

vṛṣa-yante ǀ mahe ǀ atyāya ǀ pūrvīḥ ǀ vṛṣṇe ǀ citrāya ǀ raśmayaḥ ǀ su-yāmāḥ ǀ

deva ǀ hotaḥ ǀ mandra-taraḥ ǀ cikitvān ǀ mahaḥ ǀ devān ǀ rodasī iti ǀ ā ǀ iha ǀ vakṣi ǁ

03.007.10   (Mandala. Sukta. Rik)

3.1.02.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः ।

उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ॥

Samhita Devanagari Nonaccented

पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।

उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥

Samhita Transcription Accented

pṛkṣáprayajo draviṇaḥ suvā́caḥ suketáva uṣáso revádūṣuḥ ǀ

utó cidagne mahinā́ pṛthivyā́ḥ kṛtám cidénaḥ sám mahé daśasya ǁ

Samhita Transcription Nonaccented

pṛkṣaprayajo draviṇaḥ suvācaḥ suketava uṣaso revadūṣuḥ ǀ

uto cidagne mahinā pṛthivyāḥ kṛtam cidenaḥ sam mahe daśasya ǁ

Padapatha Devanagari Accented

पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ ।

उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥

Padapatha Devanagari Nonaccented

पृक्षऽप्रयजः । द्रविणः । सुऽवाचः । सुऽकेतवः । उषसः । रेवत् । ऊषुः ।

उतो इति । चित् । अग्ने । महिना । पृथिव्याः । कृतम् । चित् । एनः । सम् । महे । दशस्य ॥

Padapatha Transcription Accented

pṛkṣá-prayajaḥ ǀ draviṇaḥ ǀ su-vā́caḥ ǀ su-ketávaḥ ǀ uṣásaḥ ǀ revát ǀ ūṣuḥ ǀ

utó íti ǀ cit ǀ agne ǀ mahinā́ ǀ pṛthivyā́ḥ ǀ kṛtám ǀ cit ǀ énaḥ ǀ sám ǀ mahé ǀ daśasya ǁ

Padapatha Transcription Nonaccented

pṛkṣa-prayajaḥ ǀ draviṇaḥ ǀ su-vācaḥ ǀ su-ketavaḥ ǀ uṣasaḥ ǀ revat ǀ ūṣuḥ ǀ

uto iti ǀ cit ǀ agne ǀ mahinā ǀ pṛthivyāḥ ǀ kṛtam ǀ cit ǀ enaḥ ǀ sam ǀ mahe ǀ daśasya ǁ

03.007.11   (Mandala. Sukta. Rik)

3.1.02.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

Samhita Devanagari Nonaccented

इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।

स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

Samhita Transcription Accented

íḷāmagne purudáṃsam saním góḥ śaśvattamám hávamānāya sādha ǀ

syā́nnaḥ sūnústánayo vijā́vā́gne sā́ te sumatírbhūtvasmé ǁ

Samhita Transcription Nonaccented

iḷāmagne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha ǀ

syānnaḥ sūnustanayo vijāvāgne sā te sumatirbhūtvasme ǁ

Padapatha Devanagari Accented

इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ ।

स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

इळाम् । अग्ने । पुरुऽदंसम् । सनिम् । गोः । शश्वत्ऽतमम् । हवमानाय । साध ।

स्यात् । नः । सूनुः । तनयः । विजाऽवा । अग्ने । सा । ते । सुऽमतिः । भूतु । अस्मे इति ॥

Padapatha Transcription Accented

íḷām ǀ agne ǀ puru-dáṃsam ǀ saním ǀ góḥ ǀ śaśvat-tamám ǀ hávamānāya ǀ sādha ǀ

syā́t ǀ naḥ ǀ sūnúḥ ǀ tánayaḥ ǀ vijā́-vā ǀ agne ǀ sā́ ǀ te ǀ su-matíḥ ǀ bhūtu ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

iḷām ǀ agne ǀ puru-daṃsam ǀ sanim ǀ goḥ ǀ śaśvat-tamam ǀ havamānāya ǀ sādha ǀ

syāt ǀ naḥ ǀ sūnuḥ ǀ tanayaḥ ǀ vijā-vā ǀ agne ǀ sā ǀ te ǀ su-matiḥ ǀ bhūtu ǀ asme iti ǁ