SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 8

 

1. Info

To:    viśvedevās
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛttriṣṭup (1, 8-10); triṣṭup (2, 5, 6, 11); svarāḍanuṣṭup (3, 7); svarāṭtriṣṭup (4)

2nd set of styles: triṣṭubh (1-2, 4-6, 8-11); anuṣṭubh (3, 7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.008.01   (Mandala. Sukta. Rik)

3.1.03.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒जंति॒ त्वाम॑ध्व॒रे दे॑व॒यंतो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये॑न ।

यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो॑ मा॒तुर॒स्या उ॒पस्थे॑ ॥

Samhita Devanagari Nonaccented

अंजंति त्वामध्वरे देवयंतो वनस्पते मधुना दैव्येन ।

यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥

Samhita Transcription Accented

añjánti tvā́madhvaré devayánto vánaspate mádhunā dáivyena ǀ

yádūrdhvástíṣṭhā dráviṇehá dhattādyádvā kṣáyo mātúrasyā́ upásthe ǁ

Samhita Transcription Nonaccented

añjanti tvāmadhvare devayanto vanaspate madhunā daivyena ǀ

yadūrdhvastiṣṭhā draviṇeha dhattādyadvā kṣayo māturasyā upasthe ǁ

Padapatha Devanagari Accented

अ॒ञ्जन्ति॑ । त्वाम् । अ॒ध्व॒रे । दे॒व॒ऽयन्तः॑ । वन॑स्पते । मधु॑ना । दैव्ये॑न ।

यत् । ऊ॒र्ध्वः । तिष्ठाः॑ । द्रवि॑णा । इ॒ह । ध॒त्ता॒त् । यत् । वा॒ । क्षयः॑ । मा॒तुः । अ॒स्याः । उ॒पऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

अञ्जन्ति । त्वाम् । अध्वरे । देवऽयन्तः । वनस्पते । मधुना । दैव्येन ।

यत् । ऊर्ध्वः । तिष्ठाः । द्रविणा । इह । धत्तात् । यत् । वा । क्षयः । मातुः । अस्याः । उपऽस्थे ॥

Padapatha Transcription Accented

añjánti ǀ tvā́m ǀ adhvaré ǀ deva-yántaḥ ǀ vánaspate ǀ mádhunā ǀ dáivyena ǀ

yát ǀ ūrdhváḥ ǀ tíṣṭhāḥ ǀ dráviṇā ǀ ihá ǀ dhattāt ǀ yát ǀ vā ǀ kṣáyaḥ ǀ mātúḥ ǀ asyā́ḥ ǀ upá-sthe ǁ

Padapatha Transcription Nonaccented

añjanti ǀ tvām ǀ adhvare ǀ deva-yantaḥ ǀ vanaspate ǀ madhunā ǀ daivyena ǀ

yat ǀ ūrdhvaḥ ǀ tiṣṭhāḥ ǀ draviṇā ǀ iha ǀ dhattāt ǀ yat ǀ vā ǀ kṣayaḥ ǀ mātuḥ ǀ asyāḥ ǀ upa-sthe ǁ

03.008.02   (Mandala. Sukta. Rik)

3.1.03.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं॑ सु॒वीरं॑ ।

आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ॥

Samhita Devanagari Nonaccented

समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरं ।

आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥

Samhita Transcription Accented

sámiddhasya śráyamāṇaḥ purástādbráhma vanvānó ajáram suvī́ram ǀ

āré asmádámatim bā́dhamāna úcchrayasva mahaté sáubhagāya ǁ

Samhita Transcription Nonaccented

samiddhasya śrayamāṇaḥ purastādbrahma vanvāno ajaram suvīram ǀ

āre asmadamatim bādhamāna ucchrayasva mahate saubhagāya ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धस्य । श्रय॑माणः । पु॒रस्ता॑त् । ब्रह्म॑ । व॒न्वा॒नः । अ॒जर॑म् । सु॒ऽवीर॑म् ।

आ॒रे । अ॒स्मत् । अम॑तिम् । बाध॑मानः । उत् । श्र॒य॒स्व॒ । म॒ह॒ते । सौभ॑गाय ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धस्य । श्रयमाणः । पुरस्तात् । ब्रह्म । वन्वानः । अजरम् । सुऽवीरम् ।

आरे । अस्मत् । अमतिम् । बाधमानः । उत् । श्रयस्व । महते । सौभगाय ॥

Padapatha Transcription Accented

sám-iddhasya ǀ śráyamāṇaḥ ǀ purástāt ǀ bráhma ǀ vanvānáḥ ǀ ajáram ǀ su-vī́ram ǀ

āré ǀ asmát ǀ ámatim ǀ bā́dhamānaḥ ǀ út ǀ śrayasva ǀ mahaté ǀ sáubhagāya ǁ

Padapatha Transcription Nonaccented

sam-iddhasya ǀ śrayamāṇaḥ ǀ purastāt ǀ brahma ǀ vanvānaḥ ǀ ajaram ǀ su-vīram ǀ

āre ǀ asmat ǀ amatim ǀ bādhamānaḥ ǀ ut ǀ śrayasva ǀ mahate ǀ saubhagāya ǁ

03.008.03   (Mandala. Sukta. Rik)

3.1.03.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उच्छ्र॑यस्व वनस्पते॒ वर्ष्म॑न्पृथि॒व्या अधि॑ ।

सुमि॑ती मी॒यमा॑नो॒ वर्चो॑ धा य॒ज्ञवा॑हसे ॥

Samhita Devanagari Nonaccented

उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि ।

सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥

Samhita Transcription Accented

úcchrayasva vanaspate várṣmanpṛthivyā́ ádhi ǀ

súmitī mīyámāno várco dhā yajñávāhase ǁ

Samhita Transcription Nonaccented

ucchrayasva vanaspate varṣmanpṛthivyā adhi ǀ

sumitī mīyamāno varco dhā yajñavāhase ǁ

Padapatha Devanagari Accented

उत् । श्र॒य॒स्व॒ । व॒न॒स्प॒ते॒ । वर्ष्म॑न् । पृ॒थि॒व्याः । अधि॑ ।

सुऽमि॑ती । मी॒यमा॑नः । वर्चः॑ । धाः॒ । य॒ज्ञऽवा॑हसे ॥

Padapatha Devanagari Nonaccented

उत् । श्रयस्व । वनस्पते । वर्ष्मन् । पृथिव्याः । अधि ।

सुऽमिती । मीयमानः । वर्चः । धाः । यज्ञऽवाहसे ॥

Padapatha Transcription Accented

út ǀ śrayasva ǀ vanaspate ǀ várṣman ǀ pṛthivyā́ḥ ǀ ádhi ǀ

sú-mitī ǀ mīyámānaḥ ǀ várcaḥ ǀ dhāḥ ǀ yajñá-vāhase ǁ

Padapatha Transcription Nonaccented

ut ǀ śrayasva ǀ vanaspate ǀ varṣman ǀ pṛthivyāḥ ǀ adhi ǀ

su-mitī ǀ mīyamānaḥ ǀ varcaḥ ǀ dhāḥ ǀ yajña-vāhase ǁ

03.008.04   (Mandala. Sukta. Rik)

3.1.03.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

युवा॑ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया॑न्भवति॒ जाय॑मानः ।

तं धीरा॑सः क॒वय॒ उन्न॑यंति स्वा॒ध्यो॒३॒॑ मन॑सा देव॒यंतः॑ ॥

Samhita Devanagari Nonaccented

युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ।

तं धीरासः कवय उन्नयंति स्वाध्यो मनसा देवयंतः ॥

Samhita Transcription Accented

yúvā suvā́sāḥ párivīta ā́gātsá u śréyānbhavati jā́yamānaḥ ǀ

tám dhī́rāsaḥ kaváya únnayanti svādhyo mánasā devayántaḥ ǁ

Samhita Transcription Nonaccented

yuvā suvāsāḥ parivīta āgātsa u śreyānbhavati jāyamānaḥ ǀ

tam dhīrāsaḥ kavaya unnayanti svādhyo manasā devayantaḥ ǁ

Padapatha Devanagari Accented

युवा॑ । सु॒ऽवासाः॑ । परि॑ऽवीतः । आ । अ॒गा॒त् । सः । ऊं॒ इति॑ । श्रेया॑न् । भ॒व॒ति॒ । जाय॑मानः ।

तम् । धीरा॑सः । क॒वयः॑ । उत् । न॒य॒न्ति॒ । सु॒ऽआ॒ध्यः॑ । मन॑सा । दे॒व॒ऽयन्तः॑ ॥

Padapatha Devanagari Nonaccented

युवा । सुऽवासाः । परिऽवीतः । आ । अगात् । सः । ऊं इति । श्रेयान् । भवति । जायमानः ।

तम् । धीरासः । कवयः । उत् । नयन्ति । सुऽआध्यः । मनसा । देवऽयन्तः ॥

Padapatha Transcription Accented

yúvā ǀ su-vā́sāḥ ǀ pári-vītaḥ ǀ ā́ ǀ agāt ǀ sáḥ ǀ ūṃ íti ǀ śréyān ǀ bhavati ǀ jā́yamānaḥ ǀ

tám ǀ dhī́rāsaḥ ǀ kaváyaḥ ǀ út ǀ nayanti ǀ su-ādhyáḥ ǀ mánasā ǀ deva-yántaḥ ǁ

Padapatha Transcription Nonaccented

yuvā ǀ su-vāsāḥ ǀ pari-vītaḥ ǀ ā ǀ agāt ǀ saḥ ǀ ūṃ iti ǀ śreyān ǀ bhavati ǀ jāyamānaḥ ǀ

tam ǀ dhīrāsaḥ ǀ kavayaḥ ǀ ut ǀ nayanti ǀ su-ādhyaḥ ǀ manasā ǀ deva-yantaḥ ǁ

03.008.05   (Mandala. Sukta. Rik)

3.1.03.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒तो जा॑यते सुदिन॒त्वे अह्नां॑ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः ।

पु॒नंति॒ धीरा॑ अ॒पसो॑ मनी॒षा दे॑व॒या विप्र॒ उदि॑यर्ति॒ वाचं॑ ॥

Samhita Devanagari Nonaccented

जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।

पुनंति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचं ॥

Samhita Transcription Accented

jātó jāyate sudinatvé áhnām samaryá ā́ vidáthe várdhamānaḥ ǀ

punánti dhī́rā apáso manīṣā́ devayā́ vípra údiyarti vā́cam ǁ

Samhita Transcription Nonaccented

jāto jāyate sudinatve ahnām samarya ā vidathe vardhamānaḥ ǀ

punanti dhīrā apaso manīṣā devayā vipra udiyarti vācam ǁ

Padapatha Devanagari Accented

जा॒तः । जा॒य॒ते॒ । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । स॒ऽम॒र्ये । आ । वि॒दथे॑ । वर्ध॑मानः ।

पु॒नन्ति॑ । धीराः॑ । अ॒पसः॑ । म॒नी॒षा । दे॒व॒ऽयाः । विप्रः॑ । उत् । इ॒य॒र्ति॒ । वाच॑म् ॥

Padapatha Devanagari Nonaccented

जातः । जायते । सुदिनऽत्वे । अह्नाम् । सऽमर्ये । आ । विदथे । वर्धमानः ।

पुनन्ति । धीराः । अपसः । मनीषा । देवऽयाः । विप्रः । उत् । इयर्ति । वाचम् ॥

Padapatha Transcription Accented

jātáḥ ǀ jāyate ǀ sudina-tvé ǀ áhnām ǀ sa-maryé ǀ ā́ ǀ vidáthe ǀ várdhamānaḥ ǀ

punánti ǀ dhī́rāḥ ǀ apásaḥ ǀ manīṣā́ ǀ deva-yā́ḥ ǀ vípraḥ ǀ út ǀ iyarti ǀ vā́cam ǁ

Padapatha Transcription Nonaccented

jātaḥ ǀ jāyate ǀ sudina-tve ǀ ahnām ǀ sa-marye ǀ ā ǀ vidathe ǀ vardhamānaḥ ǀ

punanti ǀ dhīrāḥ ǀ apasaḥ ǀ manīṣā ǀ deva-yāḥ ǀ vipraḥ ǀ ut ǀ iyarti ǀ vācam ǁ

03.008.06   (Mandala. Sukta. Rik)

3.1.04.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यान्वो॒ नरो॑ देव॒यंतो॑ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ ।

ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषंतु॒ रत्नं॑ ॥

Samhita Devanagari Nonaccented

यान्वो नरो देवयंतो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष ।

ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषंतु रत्नं ॥

Samhita Transcription Accented

yā́nvo náro devayánto nimimyúrvánaspate svádhitirvā tatákṣa ǀ

té devā́saḥ sváravastasthivā́ṃsaḥ prajā́vadasmé didhiṣantu rátnam ǁ

Samhita Transcription Nonaccented

yānvo naro devayanto nimimyurvanaspate svadhitirvā tatakṣa ǀ

te devāsaḥ svaravastasthivāṃsaḥ prajāvadasme didhiṣantu ratnam ǁ

Padapatha Devanagari Accented

यान् । वः॒ । नरः॑ । दे॒व॒ऽयन्तः॑ । नि॒ऽमि॒म्युः । वन॑स्पते । स्वऽधि॑तिः । वा॒ । त॒तक्ष॑ ।

ते । दे॒वासः॑ । स्वर॑वः । त॒स्थि॒ऽवांसः॑ । प्र॒जाऽव॑त् । अ॒स्मे इति॑ । दि॒धि॒ष॒न्तु॒ । रत्न॑म् ॥

Padapatha Devanagari Nonaccented

यान् । वः । नरः । देवऽयन्तः । निऽमिम्युः । वनस्पते । स्वऽधितिः । वा । ततक्ष ।

ते । देवासः । स्वरवः । तस्थिऽवांसः । प्रजाऽवत् । अस्मे इति । दिधिषन्तु । रत्नम् ॥

Padapatha Transcription Accented

yā́n ǀ vaḥ ǀ náraḥ ǀ deva-yántaḥ ǀ ni-mimyúḥ ǀ vánaspate ǀ svá-dhitiḥ ǀ vā ǀ tatákṣa ǀ

té ǀ devā́saḥ ǀ sváravaḥ ǀ tasthi-vā́ṃsaḥ ǀ prajā́-vat ǀ asmé íti ǀ didhiṣantu ǀ rátnam ǁ

Padapatha Transcription Nonaccented

yān ǀ vaḥ ǀ naraḥ ǀ deva-yantaḥ ǀ ni-mimyuḥ ǀ vanaspate ǀ sva-dhitiḥ ǀ vā ǀ tatakṣa ǀ

te ǀ devāsaḥ ǀ svaravaḥ ǀ tasthi-vāṃsaḥ ǀ prajā-vat ǀ asme iti ǀ didhiṣantu ǀ ratnam ǁ

03.008.07   (Mandala. Sukta. Rik)

3.1.04.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः ।

ते नो॑ व्यंतु॒ वार्यं॑ देव॒त्रा क्षे॑त्र॒साध॑सः ॥

Samhita Devanagari Nonaccented

ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।

ते नो व्यंतु वार्यं देवत्रा क्षेत्रसाधसः ॥

Samhita Transcription Accented

yé vṛkṇā́so ádhi kṣámi nímitāso yatásrucaḥ ǀ

té no vyantu vā́ryam devatrā́ kṣetrasā́dhasaḥ ǁ

Samhita Transcription Nonaccented

ye vṛkṇāso adhi kṣami nimitāso yatasrucaḥ ǀ

te no vyantu vāryam devatrā kṣetrasādhasaḥ ǁ

Padapatha Devanagari Accented

ये । वृ॒क्णासः॑ । अधि॑ । क्षमि॑ । निऽमि॑तासः । य॒तऽस्रु॑चः ।

ते । नः॒ । व्य॒न्तु॒ । वार्य॑म् । दे॒व॒ऽत्रा । क्षे॒त्र॒ऽसाध॑सः ॥

Padapatha Devanagari Nonaccented

ये । वृक्णासः । अधि । क्षमि । निऽमितासः । यतऽस्रुचः ।

ते । नः । व्यन्तु । वार्यम् । देवऽत्रा । क्षेत्रऽसाधसः ॥

Padapatha Transcription Accented

yé ǀ vṛkṇā́saḥ ǀ ádhi ǀ kṣámi ǀ ní-mitāsaḥ ǀ yatá-srucaḥ ǀ

té ǀ naḥ ǀ vyantu ǀ vā́ryam ǀ deva-trā́ ǀ kṣetra-sā́dhasaḥ ǁ

Padapatha Transcription Nonaccented

ye ǀ vṛkṇāsaḥ ǀ adhi ǀ kṣami ǀ ni-mitāsaḥ ǀ yata-srucaḥ ǀ

te ǀ naḥ ǀ vyantu ǀ vāryam ǀ deva-trā ǀ kṣetra-sādhasaḥ ǁ

03.008.08   (Mandala. Sukta. Rik)

3.1.04.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा॑ पृथि॒वी अं॒तरि॑क्षं ।

स॒जोष॑सो य॒ज्ञम॑वंतु दे॒वा ऊ॒र्ध्वं कृ॑ण्वंत्वध्व॒रस्य॑ के॒तुं ॥

Samhita Devanagari Nonaccented

आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अंतरिक्षं ।

सजोषसो यज्ञमवंतु देवा ऊर्ध्वं कृण्वंत्वध्वरस्य केतुं ॥

Samhita Transcription Accented

ādityā́ rudrā́ vásavaḥ sunīthā́ dyā́vākṣā́mā pṛthivī́ antárikṣam ǀ

sajóṣaso yajñámavantu devā́ ūrdhvám kṛṇvantvadhvarásya ketúm ǁ

Samhita Transcription Nonaccented

ādityā rudrā vasavaḥ sunīthā dyāvākṣāmā pṛthivī antarikṣam ǀ

sajoṣaso yajñamavantu devā ūrdhvam kṛṇvantvadhvarasya ketum ǁ

Padapatha Devanagari Accented

आ॒दि॒त्याः । रु॒द्राः । वस॑वः । सु॒ऽनी॒थाः । द्यावा॒क्षामा॑ । पृ॒थि॒वी । अ॒न्तरि॑क्षम् ।

स॒ऽजोष॑सः । य॒ज्ञम् । अ॒व॒न्तु॒ । दे॒वाः । ऊ॒र्ध्वम् । कृ॒ण्व॒न्तु॒ । अ॒ध्व॒रस्य॑ । के॒तुम् ॥

Padapatha Devanagari Nonaccented

आदित्याः । रुद्राः । वसवः । सुऽनीथाः । द्यावाक्षामा । पृथिवी । अन्तरिक्षम् ।

सऽजोषसः । यज्ञम् । अवन्तु । देवाः । ऊर्ध्वम् । कृण्वन्तु । अध्वरस्य । केतुम् ॥

Padapatha Transcription Accented

ādityā́ḥ ǀ rudrā́ḥ ǀ vásavaḥ ǀ su-nīthā́ḥ ǀ dyā́vākṣā́mā ǀ pṛthivī́ ǀ antárikṣam ǀ

sa-jóṣasaḥ ǀ yajñám ǀ avantu ǀ devā́ḥ ǀ ūrdhvám ǀ kṛṇvantu ǀ adhvarásya ǀ ketúm ǁ

Padapatha Transcription Nonaccented

ādityāḥ ǀ rudrāḥ ǀ vasavaḥ ǀ su-nīthāḥ ǀ dyāvākṣāmā ǀ pṛthivī ǀ antarikṣam ǀ

sa-joṣasaḥ ǀ yajñam ǀ avantu ǀ devāḥ ǀ ūrdhvam ǀ kṛṇvantu ǀ adhvarasya ǀ ketum ǁ

03.008.09   (Mandala. Sukta. Rik)

3.1.04.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हं॒सा इ॑व श्रेणि॒शो यता॑नाः शु॒क्रा वसा॑नाः॒ स्वर॑वो न॒ आगुः॑ ।

उ॒न्नी॒यमा॑नाः क॒विभिः॑ पु॒रस्ता॑द्दे॒वा दे॒वाना॒मपि॑ यंति॒ पाथः॑ ॥

Samhita Devanagari Nonaccented

हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।

उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यंति पाथः ॥

Samhita Transcription Accented

haṃsā́ iva śreṇiśó yátānāḥ śukrā́ vásānāḥ sváravo na ā́guḥ ǀ

unnīyámānāḥ kavíbhiḥ purástāddevā́ devā́nāmápi yanti pā́thaḥ ǁ

Samhita Transcription Nonaccented

haṃsā iva śreṇiśo yatānāḥ śukrā vasānāḥ svaravo na āguḥ ǀ

unnīyamānāḥ kavibhiḥ purastāddevā devānāmapi yanti pāthaḥ ǁ

Padapatha Devanagari Accented

हं॒साःऽइ॑व । श्रे॒णि॒ऽशः । यता॑नाः । शु॒क्रा । वसा॑नाः । स्वर॑वः । नः॒ । आ । अ॒गुः॒ ।

उ॒त्ऽनी॒यमा॑नाः । क॒विऽभिः॑ । पु॒रस्ता॑त् । दे॒वाः । दे॒वाना॑म् । अपि॑ । य॒न्ति॒ । पाथः॑ ॥

Padapatha Devanagari Nonaccented

हंसाःऽइव । श्रेणिऽशः । यतानाः । शुक्रा । वसानाः । स्वरवः । नः । आ । अगुः ।

उत्ऽनीयमानाः । कविऽभिः । पुरस्तात् । देवाः । देवानाम् । अपि । यन्ति । पाथः ॥

Padapatha Transcription Accented

haṃsā́ḥ-iva ǀ śreṇi-śáḥ ǀ yátānāḥ ǀ śukrā́ ǀ vásānāḥ ǀ sváravaḥ ǀ naḥ ǀ ā́ ǀ aguḥ ǀ

ut-nīyámānāḥ ǀ kaví-bhiḥ ǀ purástāt ǀ devā́ḥ ǀ devā́nām ǀ ápi ǀ yanti ǀ pā́thaḥ ǁ

Padapatha Transcription Nonaccented

haṃsāḥ-iva ǀ śreṇi-śaḥ ǀ yatānāḥ ǀ śukrā ǀ vasānāḥ ǀ svaravaḥ ǀ naḥ ǀ ā ǀ aguḥ ǀ

ut-nīyamānāḥ ǀ kavi-bhiḥ ǀ purastāt ǀ devāḥ ǀ devānām ǀ api ǀ yanti ǀ pāthaḥ ǁ

03.008.10   (Mandala. Sukta. Rik)

3.1.04.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शृंगा॑णी॒वेच्छृं॒गिणां॒ सं द॑दृश्रे च॒षाल॑वंतः॒ स्वर॑वः पृथि॒व्यां ।

वा॒घद्भि॑र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वंतु पृत॒नाज्ये॑षु ॥

Samhita Devanagari Nonaccented

शृंगाणीवेच्छृंगिणां सं ददृश्रे चषालवंतः स्वरवः पृथिव्यां ।

वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवंतु पृतनाज्येषु ॥

Samhita Transcription Accented

śṛ́ṅgāṇīvécchṛṅgíṇām sám dadṛśre caṣā́lavantaḥ sváravaḥ pṛthivyā́m ǀ

vāghádbhirvā vihavé śróṣamāṇā asmā́m̐ avantu pṛtanā́jyeṣu ǁ

Samhita Transcription Nonaccented

śṛṅgāṇīvecchṛṅgiṇām sam dadṛśre caṣālavantaḥ svaravaḥ pṛthivyām ǀ

vāghadbhirvā vihave śroṣamāṇā asmām̐ avantu pṛtanājyeṣu ǁ

Padapatha Devanagari Accented

शृङ्गा॑णिऽइव । इत् । शृ॒ङ्गिणा॑म् । सम् । द॒दृ॒श्रे॒ । च॒षाल॑ऽवन्तः । स्वर॑वः । पृ॒थि॒व्याम् ।

वा॒घत्ऽभिः॑ । वा॒ । वि॒ऽह॒वे । श्रोष॑माणाः । अ॒स्मान् । अ॒व॒न्तु॒ । पृ॒त॒नाज्ये॑षु ॥

Padapatha Devanagari Nonaccented

शृङ्गाणिऽइव । इत् । शृङ्गिणाम् । सम् । ददृश्रे । चषालऽवन्तः । स्वरवः । पृथिव्याम् ।

वाघत्ऽभिः । वा । विऽहवे । श्रोषमाणाः । अस्मान् । अवन्तु । पृतनाज्येषु ॥

Padapatha Transcription Accented

śṛ́ṅgāṇi-iva ǀ ít ǀ śṛṅgíṇām ǀ sám ǀ dadṛśre ǀ caṣā́la-vantaḥ ǀ sváravaḥ ǀ pṛthivyā́m ǀ

vāghát-bhiḥ ǀ vā ǀ vi-havé ǀ śróṣamāṇāḥ ǀ asmā́n ǀ avantu ǀ pṛtanā́jyeṣu ǁ

Padapatha Transcription Nonaccented

śṛṅgāṇi-iva ǀ it ǀ śṛṅgiṇām ǀ sam ǀ dadṛśre ǀ caṣāla-vantaḥ ǀ svaravaḥ ǀ pṛthivyām ǀ

vāghat-bhiḥ ǀ vā ǀ vi-have ǀ śroṣamāṇāḥ ǀ asmān ǀ avantu ǀ pṛtanājyeṣu ǁ

03.008.11   (Mandala. Sukta. Rik)

3.1.04.06    (Ashtaka. Adhyaya. Varga. Rik)

03.01.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वन॑स्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम ।

यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ॥

Samhita Devanagari Nonaccented

वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।

यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥

Samhita Transcription Accented

vánaspate śatávalśo ví roha sahásravalśā ví vayám ruhema ǀ

yám tvā́mayám svádhitistéjamānaḥ praṇinā́ya mahaté sáubhagāya ǁ

Samhita Transcription Nonaccented

vanaspate śatavalśo vi roha sahasravalśā vi vayam ruhema ǀ

yam tvāmayam svadhitistejamānaḥ praṇināya mahate saubhagāya ǁ

Padapatha Devanagari Accented

वन॑स्पते । श॒तऽव॑ल्शः । वि । रो॒ह॒ । स॒हस्र॑ऽवल्शाः । वि । व॒यम् । रु॒हे॒म॒ ।

यम् । त्वाम् । अ॒यम् । स्वऽधि॑तिः । तेज॑मानः । प्र॒ऽनि॒नाय॑ । म॒ह॒ते । सौभ॑गाय ॥

Padapatha Devanagari Nonaccented

वनस्पते । शतऽवल्शः । वि । रोह । सहस्रऽवल्शाः । वि । वयम् । रुहेम ।

यम् । त्वाम् । अयम् । स्वऽधितिः । तेजमानः । प्रऽनिनाय । महते । सौभगाय ॥

Padapatha Transcription Accented

vánaspate ǀ śatá-valśaḥ ǀ ví ǀ roha ǀ sahásra-valśāḥ ǀ ví ǀ vayám ǀ ruhema ǀ

yám ǀ tvā́m ǀ ayám ǀ svá-dhitiḥ ǀ téjamānaḥ ǀ pra-ninā́ya ǀ mahaté ǀ sáubhagāya ǁ

Padapatha Transcription Nonaccented

vanaspate ǀ śata-valśaḥ ǀ vi ǀ roha ǀ sahasra-valśāḥ ǀ vi ǀ vayam ǀ ruhema ǀ

yam ǀ tvām ǀ ayam ǀ sva-dhitiḥ ǀ tejamānaḥ ǀ pra-nināya ǀ mahate ǀ saubhagāya ǁ