SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 9

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdbṛhatī (2, 5-7); bṛhatī (1, 4); virāḍabṛhatī (3, 8); svarāṭpaṅkti (9)

2nd set of styles: bṛhatī (1-8); triṣṭubh (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.009.01   (Mandala. Sukta. Rik)

3.1.05.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ ।

अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हसं॑ ॥

Samhita Devanagari Nonaccented

सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।

अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसं ॥

Samhita Transcription Accented

sákhāyastvā vavṛmahe devám mártāsa ūtáye ǀ

apā́m nápātam subhágam sudī́ditim suprátūrtimanehásam ǁ

Samhita Transcription Nonaccented

sakhāyastvā vavṛmahe devam martāsa ūtaye ǀ

apām napātam subhagam sudīditim supratūrtimanehasam ǁ

Padapatha Devanagari Accented

सखा॑यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।

अ॒पाम् । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥

Padapatha Devanagari Nonaccented

सखायः । त्वा । ववृमहे । देवम् । मर्तासः । ऊतये ।

अपाम् । नपातम् । सुऽभगम् । सुऽदीदितिम् । सुऽप्रतूर्तिम् । अनेहसम् ॥

Padapatha Transcription Accented

sákhāyaḥ ǀ tvā ǀ vavṛmahe ǀ devám ǀ mártāsaḥ ǀ ūtáye ǀ

apā́m ǀ nápātam ǀ su-bhágam ǀ su-dī́ditim ǀ su-prátūrtim ǀ anehásam ǁ

Padapatha Transcription Nonaccented

sakhāyaḥ ǀ tvā ǀ vavṛmahe ǀ devam ǀ martāsaḥ ǀ ūtaye ǀ

apām ǀ napātam ǀ su-bhagam ǀ su-dīditim ǀ su-pratūrtim ǀ anehasam ǁ

03.009.02   (Mandala. Sukta. Rik)

3.1.05.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः ।

न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥

Samhita Devanagari Nonaccented

कायमानो वना त्वं यन्मातॄरजगन्नपः ।

न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥

Samhita Transcription Accented

kā́yamāno vanā́ tvám yánmātṝ́rájagannapáḥ ǀ

ná tátte agne pramṛ́ṣe nivártanam yáddūré sánnihā́bhavaḥ ǁ

Samhita Transcription Nonaccented

kāyamāno vanā tvam yanmātṝrajagannapaḥ ǀ

na tatte agne pramṛṣe nivartanam yaddūre sannihābhavaḥ ǁ

Padapatha Devanagari Accented

काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः ।

न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥

Padapatha Devanagari Nonaccented

कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः ।

न । तत् । ते । अग्ने । प्रऽमृषे । निऽवर्तनम् । यत् । दूरे । सन् । इह । अभवः ॥

Padapatha Transcription Accented

kā́yamānaḥ ǀ vanā́ ǀ tvám ǀ yát ǀ mātṝ́ḥ ǀ ájagan ǀ apáḥ ǀ

ná ǀ tát ǀ te ǀ agne ǀ pra-mṛ́ṣe ǀ ni-vártanam ǀ yát ǀ dūré ǀ sán ǀ ihá ǀ ábhavaḥ ǁ

Padapatha Transcription Nonaccented

kāyamānaḥ ǀ vanā ǀ tvam ǀ yat ǀ mātṝḥ ǀ ajagan ǀ apaḥ ǀ

na ǀ tat ǀ te ǀ agne ǀ pra-mṛṣe ǀ ni-vartanam ǀ yat ǀ dūre ǀ san ǀ iha ǀ abhavaḥ ǁ

03.009.03   (Mandala. Sukta. Rik)

3.1.05.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना॑ असि ।

प्रप्रा॒न्ये यंति॒ पर्य॒न्य आ॑सते॒ येषां॑ स॒ख्ये असि॑ श्रि॒तः ॥

Samhita Devanagari Nonaccented

अति तृष्टं ववक्षिथाथैव सुमना असि ।

प्रप्रान्ये यंति पर्यन्य आसते येषां सख्ये असि श्रितः ॥

Samhita Transcription Accented

áti tṛṣṭám vavakṣithā́thaivá sumánā asi ǀ

práprānyé yánti páryanyá āsate yéṣām sakhyé ási śritáḥ ǁ

Samhita Transcription Nonaccented

ati tṛṣṭam vavakṣithāthaiva sumanā asi ǀ

praprānye yanti paryanya āsate yeṣām sakhye asi śritaḥ ǁ

Padapatha Devanagari Accented

अति॑ । तृ॒ष्टम् । व॒व॒क्षि॒थ॒ । अथ॑ । ए॒व । सु॒ऽमनाः॑ । अ॒सि॒ ।

प्रऽप्र॑ । अ॒न्ये । यन्ति॑ । परि॑ । अ॒न्ये । आ॒स॒ते॒ । येषा॑म् । स॒ख्ये । असि॑ । श्रि॒तः ॥

Padapatha Devanagari Nonaccented

अति । तृष्टम् । ववक्षिथ । अथ । एव । सुऽमनाः । असि ।

प्रऽप्र । अन्ये । यन्ति । परि । अन्ये । आसते । येषाम् । सख्ये । असि । श्रितः ॥

Padapatha Transcription Accented

áti ǀ tṛṣṭám ǀ vavakṣitha ǀ átha ǀ evá ǀ su-mánāḥ ǀ asi ǀ

prá-pra ǀ anyé ǀ yánti ǀ pári ǀ anyé ǀ āsate ǀ yéṣām ǀ sakhyé ǀ ási ǀ śritáḥ ǁ

Padapatha Transcription Nonaccented

ati ǀ tṛṣṭam ǀ vavakṣitha ǀ atha ǀ eva ǀ su-manāḥ ǀ asi ǀ

pra-pra ǀ anye ǀ yanti ǀ pari ǀ anye ǀ āsate ǀ yeṣām ǀ sakhye ǀ asi ǀ śritaḥ ǁ

03.009.04   (Mandala. Sukta. Rik)

3.1.05.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ ।

अन्वी॑मविंदन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तं ॥

Samhita Devanagari Nonaccented

ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।

अन्वीमविंदन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितं ॥

Samhita Transcription Accented

īyivā́ṃsamáti srídhaḥ śáśvatīráti saścátaḥ ǀ

ánvīmavindannicirā́so adrúho’psú siṃhámiva śritám ǁ

Samhita Transcription Nonaccented

īyivāṃsamati sridhaḥ śaśvatīrati saścataḥ ǀ

anvīmavindannicirāso adruho’psu siṃhamiva śritam ǁ

Padapatha Devanagari Accented

ई॒यि॒ऽवांस॑म् । अति॑ । स्रिधः॑ । शश्व॑तीः । अति॑ । स॒श्चतः॑ ।

अनु॑ । ई॒म् । अ॒वि॒न्द॒न् । नि॒ऽचि॒रासः॑ । अ॒द्रुहः॑ । अ॒प्ऽसु । सिं॒हम्ऽइ॑व । श्रि॒तम् ॥

Padapatha Devanagari Nonaccented

ईयिऽवांसम् । अति । स्रिधः । शश्वतीः । अति । सश्चतः ।

अनु । ईम् । अविन्दन् । निऽचिरासः । अद्रुहः । अप्ऽसु । सिंहम्ऽइव । श्रितम् ॥

Padapatha Transcription Accented

īyi-vā́ṃsam ǀ áti ǀ srídhaḥ ǀ śáśvatīḥ ǀ áti ǀ saścátaḥ ǀ

ánu ǀ īm ǀ avindan ǀ ni-cirā́saḥ ǀ adrúhaḥ ǀ ap-sú ǀ siṃhám-iva ǀ śritám ǁ

Padapatha Transcription Nonaccented

īyi-vāṃsam ǀ ati ǀ sridhaḥ ǀ śaśvatīḥ ǀ ati ǀ saścataḥ ǀ

anu ǀ īm ǀ avindan ǀ ni-cirāsaḥ ǀ adruhaḥ ǀ ap-su ǀ siṃham-iva ǀ śritam ǁ

03.009.05   (Mandala. Sukta. Rik)

3.1.05.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तं ।

ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥

Samhita Devanagari Nonaccented

ससृवांसमिव त्मनाग्निमित्था तिरोहितं ।

ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥

Samhita Transcription Accented

sasṛvā́ṃsamiva tmánāgnímitthā́ tiróhitam ǀ

áinam nayanmātaríśvā parāváto devébhyo mathitám pári ǁ

Samhita Transcription Nonaccented

sasṛvāṃsamiva tmanāgnimitthā tirohitam ǀ

ainam nayanmātariśvā parāvato devebhyo mathitam pari ǁ

Padapatha Devanagari Accented

स॒सृ॒वांस॑म्ऽइव । त्मना॑ । अ॒ग्निम् । इ॒त्था । ति॒रःऽहि॑तम् ।

आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ । दे॒वेभ्यः॑ । म॒थि॒तम् । परि॑ ॥

Padapatha Devanagari Nonaccented

ससृवांसम्ऽइव । त्मना । अग्निम् । इत्था । तिरःऽहितम् ।

आ । एनम् । नयत् । मातरिश्वा । पराऽवतः । देवेभ्यः । मथितम् । परि ॥

Padapatha Transcription Accented

sasṛvā́ṃsam-iva ǀ tmánā ǀ agním ǀ itthā́ ǀ tiráḥ-hitam ǀ

ā́ ǀ enam ǀ nayat ǀ mātaríśvā ǀ parā-vátaḥ ǀ devébhyaḥ ǀ mathitám ǀ pári ǁ

Padapatha Transcription Nonaccented

sasṛvāṃsam-iva ǀ tmanā ǀ agnim ǀ itthā ǀ tiraḥ-hitam ǀ

ā ǀ enam ǀ nayat ǀ mātariśvā ǀ parā-vataḥ ǀ devebhyaḥ ǀ mathitam ǀ pari ǁ

03.009.06   (Mandala. Sukta. Rik)

3.1.06.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन ।

विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥

Samhita Devanagari Nonaccented

तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।

विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥

Samhita Transcription Accented

tám tvā mártā agṛbhṇata devébhyo havyavāhana ǀ

víśvānyádyajñā́m̐ abhipā́si mānuṣa táva krátvā yaviṣṭhya ǁ

Samhita Transcription Nonaccented

tam tvā martā agṛbhṇata devebhyo havyavāhana ǀ

viśvānyadyajñām̐ abhipāsi mānuṣa tava kratvā yaviṣṭhya ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । मर्ताः॑ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।

विश्वा॑न् । यत् । य॒ज्ञान् । अ॒भि॒ऽपासि॑ । मा॒नु॒ष॒ । तव॑ । क्रत्वा॑ । य॒वि॒ष्ठ्य॒ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । मर्ताः । अगृभ्णत । देवेभ्यः । हव्यऽवाहन ।

विश्वान् । यत् । यज्ञान् । अभिऽपासि । मानुष । तव । क्रत्वा । यविष्ठ्य ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ mártāḥ ǀ agṛbhṇata ǀ devébhyaḥ ǀ havya-vāhana ǀ

víśvān ǀ yát ǀ yajñā́n ǀ abhi-pā́si ǀ mānuṣa ǀ táva ǀ krátvā ǀ yaviṣṭhya ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ martāḥ ǀ agṛbhṇata ǀ devebhyaḥ ǀ havya-vāhana ǀ

viśvān ǀ yat ǀ yajñān ǀ abhi-pāsi ǀ mānuṣa ǀ tava ǀ kratvā ǀ yaviṣṭhya ǁ

03.009.07   (Mandala. Sukta. Rik)

3.1.06.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति ।

त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥

Samhita Devanagari Nonaccented

तद्भद्रं तव दंसना पाकाय चिच्छदयति ।

त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥

Samhita Transcription Accented

tádbhadrám táva daṃsánā pā́kāya cicchadayati ǀ

tvā́m yádagne paśávaḥ samā́sate sámiddhamapiśarvaré ǁ

Samhita Transcription Nonaccented

tadbhadram tava daṃsanā pākāya cicchadayati ǀ

tvām yadagne paśavaḥ samāsate samiddhamapiśarvare ǁ

Padapatha Devanagari Accented

तत् । भ॒द्रम् । तव॑ । दं॒सना॑ । पाका॑य । चि॒त् । छ॒द॒य॒ति॒ ।

त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः॑ । स॒म्ऽआस॑ते । सम्ऽइ॑द्धम् । अ॒पि॒ऽश॒र्व॒रे ॥

Padapatha Devanagari Nonaccented

तत् । भद्रम् । तव । दंसना । पाकाय । चित् । छदयति ।

त्वाम् । यत् । अग्ने । पशवः । सम्ऽआसते । सम्ऽइद्धम् । अपिऽशर्वरे ॥

Padapatha Transcription Accented

tát ǀ bhadrám ǀ táva ǀ daṃsánā ǀ pā́kāya ǀ cit ǀ chadayati ǀ

tvā́m ǀ yát ǀ agne ǀ paśávaḥ ǀ sam-ā́sate ǀ sám-iddham ǀ api-śarvaré ǁ

Padapatha Transcription Nonaccented

tat ǀ bhadram ǀ tava ǀ daṃsanā ǀ pākāya ǀ cit ǀ chadayati ǀ

tvām ǀ yat ǀ agne ǀ paśavaḥ ǀ sam-āsate ǀ sam-iddham ǀ api-śarvare ǁ

03.009.08   (Mandala. Sukta. Rik)

3.1.06.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ जु॑होता स्वध्व॒रं शी॒रं पा॑व॒कशो॑चिषं ।

आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं॑ श्रु॒ष्टी दे॒वं स॑पर्यत ॥

Samhita Devanagari Nonaccented

आ जुहोता स्वध्वरं शीरं पावकशोचिषं ।

आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥

Samhita Transcription Accented

ā́ juhotā svadhvarám śīrám pāvakáśociṣam ǀ

āśúm dūtámajirám pratnámī́ḍyam śruṣṭī́ devám saparyata ǁ

Samhita Transcription Nonaccented

ā juhotā svadhvaram śīram pāvakaśociṣam ǀ

āśum dūtamajiram pratnamīḍyam śruṣṭī devam saparyata ǁ

Padapatha Devanagari Accented

आ । जु॒हो॒त॒ । सु॒ऽअ॒ध्व॒रम् । शी॒रम् । पा॒व॒कऽशो॑चिषम् ।

आ॒शुम् । दू॒तम् । अ॒जि॒रम् । प्र॒त्नम् । ईड्य॑म् । श्रु॒ष्टी । दे॒वम् । स॒प॒र्य॒त॒ ॥

Padapatha Devanagari Nonaccented

आ । जुहोत । सुऽअध्वरम् । शीरम् । पावकऽशोचिषम् ।

आशुम् । दूतम् । अजिरम् । प्रत्नम् । ईड्यम् । श्रुष्टी । देवम् । सपर्यत ॥

Padapatha Transcription Accented

ā́ ǀ juhota ǀ su-adhvarám ǀ śīrám ǀ pāvaká-śociṣam ǀ

āśúm ǀ dūtám ǀ ajirám ǀ pratnám ǀ ī́ḍyam ǀ śruṣṭī́ ǀ devám ǀ saparyata ǁ

Padapatha Transcription Nonaccented

ā ǀ juhota ǀ su-adhvaram ǀ śīram ǀ pāvaka-śociṣam ǀ

āśum ǀ dūtam ǀ ajiram ǀ pratnam ǀ īḍyam ǀ śruṣṭī ǀ devam ǀ saparyata ǁ

03.009.09   (Mandala. Sukta. Rik)

3.1.06.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीणि॑ श॒ता त्री स॒हस्रा॑ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् ।

औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता॑रं॒ न्य॑सादयंत ॥

Samhita Devanagari Nonaccented

त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।

औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयंत ॥

Samhita Transcription Accented

trī́ṇi śatā́ trī́ sahásrāṇyagním triṃśácca devā́ náva cāsaparyan ǀ

áukṣanghṛtáirástṛṇanbarhírasmā ā́díddhótāram nyásādayanta ǁ

Samhita Transcription Nonaccented

trīṇi śatā trī sahasrāṇyagnim triṃśacca devā nava cāsaparyan ǀ

aukṣanghṛtairastṛṇanbarhirasmā ādiddhotāram nyasādayanta ǁ

Padapatha Devanagari Accented

त्रीणि॑ । श॒ता । त्री । स॒हस्रा॑णि । अ॒ग्निम् । त्रिं॒शत् । च॒ । दे॒वाः । नव॑ । च॒ । अ॒स॒प॒र्य॒न् ।

औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हिः । अ॒स्मै॒ । आत् । इत् । होता॑रम् । नि । अ॒सा॒द॒य॒न्त॒ ॥

Padapatha Devanagari Nonaccented

त्रीणि । शता । त्री । सहस्राणि । अग्निम् । त्रिंशत् । च । देवाः । नव । च । असपर्यन् ।

औक्षन् । घृतैः । अस्तृणन् । बर्हिः । अस्मै । आत् । इत् । होतारम् । नि । असादयन्त ॥

Padapatha Transcription Accented

trī́ṇi ǀ śatā́ ǀ trī́ ǀ sahásrāṇi ǀ agním ǀ triṃśát ǀ ca ǀ devā́ḥ ǀ náva ǀ ca ǀ asaparyan ǀ

áukṣan ǀ ghṛtáiḥ ǀ ástṛṇan ǀ barhíḥ ǀ asmai ǀ ā́t ǀ ít ǀ hótāram ǀ ní ǀ asādayanta ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ śatā ǀ trī ǀ sahasrāṇi ǀ agnim ǀ triṃśat ǀ ca ǀ devāḥ ǀ nava ǀ ca ǀ asaparyan ǀ

aukṣan ǀ ghṛtaiḥ ǀ astṛṇan ǀ barhiḥ ǀ asmai ǀ āt ǀ it ǀ hotāram ǀ ni ǀ asādayanta ǁ