SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 10

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛduṣṇik (4, 6, 7, 9); virāḍuṣnik (1, 5, 8); bhuriggāyatrī (2); uṣṇik (3)

2nd set of styles: uṣṇih
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.010.01   (Mandala. Sukta. Rik)

3.1.07.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं॑ चर्षणी॒नां ।

दे॒वं मर्ता॑स इंधते॒ सम॑ध्व॒रे ॥

Samhita Devanagari Nonaccented

त्वामग्ने मनीषिणः सम्राजं चर्षणीनां ।

देवं मर्तास इंधते समध्वरे ॥

Samhita Transcription Accented

tvā́magne manīṣíṇaḥ samrā́jam carṣaṇīnā́m ǀ

devám mártāsa indhate sámadhvaré ǁ

Samhita Transcription Nonaccented

tvāmagne manīṣiṇaḥ samrājam carṣaṇīnām ǀ

devam martāsa indhate samadhvare ǁ

Padapatha Devanagari Accented

त्वाम् । अ॒ग्ने॒ । म॒नी॒षिणः॑ । स॒म्ऽराज॑म् । च॒र्ष॒णी॒नाम् ।

दे॒वम् । मर्ता॑सः । इ॒न्ध॒ते॒ । सम् । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

त्वाम् । अग्ने । मनीषिणः । सम्ऽराजम् । चर्षणीनाम् ।

देवम् । मर्तासः । इन्धते । सम् । अध्वरे ॥

Padapatha Transcription Accented

tvā́m ǀ agne ǀ manīṣíṇaḥ ǀ sam-rā́jam ǀ carṣaṇīnā́m ǀ

devám ǀ mártāsaḥ ǀ indhate ǀ sám ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

tvām ǀ agne ǀ manīṣiṇaḥ ǀ sam-rājam ǀ carṣaṇīnām ǀ

devam ǀ martāsaḥ ǀ indhate ǀ sam ǀ adhvare ǁ

03.010.02   (Mandala. Sukta. Rik)

3.1.07.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता॑रमीळते ।

गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे॑ ॥

Samhita Devanagari Nonaccented

त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।

गोपा ऋतस्य दीदिहि स्वे दमे ॥

Samhita Transcription Accented

tvā́m yajñéṣvṛtvíjamágne hótāramīḷate ǀ

gopā́ ṛtásya dīdihi své dáme ǁ

Samhita Transcription Nonaccented

tvām yajñeṣvṛtvijamagne hotāramīḷate ǀ

gopā ṛtasya dīdihi sve dame ǁ

Padapatha Devanagari Accented

त्वाम् । य॒ज्ञेषु॑ । ऋ॒त्विज॑म् । अग्ने॑ । होता॑रम् । ई॒ळ॒ते॒ ।

गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ । स्वे । दमे॑ ॥

Padapatha Devanagari Nonaccented

त्वाम् । यज्ञेषु । ऋत्विजम् । अग्ने । होतारम् । ईळते ।

गोपाः । ऋतस्य । दीदिहि । स्वे । दमे ॥

Padapatha Transcription Accented

tvā́m ǀ yajñéṣu ǀ ṛtvíjam ǀ ágne ǀ hótāram ǀ īḷate ǀ

gopā́ḥ ǀ ṛtásya ǀ dīdihi ǀ své ǀ dáme ǁ

Padapatha Transcription Nonaccented

tvām ǀ yajñeṣu ǀ ṛtvijam ǀ agne ǀ hotāram ǀ īḷate ǀ

gopāḥ ǀ ṛtasya ǀ dīdihi ǀ sve ǀ dame ǁ

03.010.03   (Mandala. Sukta. Rik)

3.1.07.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स घा॒ यस्ते॒ ददा॑शति स॒मिधा॑ जा॒तवे॑दसे ।

सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ॥

Samhita Devanagari Nonaccented

स घा यस्ते ददाशति समिधा जातवेदसे ।

सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥

Samhita Transcription Accented

sá ghā yáste dádāśati samídhā jātávedase ǀ

só agne dhatte suvī́ryam sá puṣyati ǁ

Samhita Transcription Nonaccented

sa ghā yaste dadāśati samidhā jātavedase ǀ

so agne dhatte suvīryam sa puṣyati ǁ

Padapatha Devanagari Accented

सः । घ॒ । यः । ते॒ । ददा॑शति । स॒म्ऽइधा॑ । जा॒तऽवे॑दसे ।

सः । अ॒ग्ने॒ । ध॒त्ते॒ । सु॒ऽवीर्य॑म् । सः । पु॒ष्य॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । घ । यः । ते । ददाशति । सम्ऽइधा । जातऽवेदसे ।

सः । अग्ने । धत्ते । सुऽवीर्यम् । सः । पुष्यति ॥

Padapatha Transcription Accented

sáḥ ǀ gha ǀ yáḥ ǀ te ǀ dádāśati ǀ sam-ídhā ǀ jātá-vedase ǀ

sáḥ ǀ agne ǀ dhatte ǀ su-vī́ryam ǀ sáḥ ǀ puṣyati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ gha ǀ yaḥ ǀ te ǀ dadāśati ǀ sam-idhā ǀ jāta-vedase ǀ

saḥ ǀ agne ǀ dhatte ǀ su-vīryam ǀ saḥ ǀ puṣyati ǁ

03.010.04   (Mandala. Sukta. Rik)

3.1.07.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स के॒तुर॑ध्व॒राणा॑म॒ग्निर्दे॒वेभि॒रा ग॑मत् ।

अं॒जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ॥

Samhita Devanagari Nonaccented

स केतुरध्वराणामग्निर्देवेभिरा गमत् ।

अंजानः सप्त होतृभिर्हविष्मते ॥

Samhita Transcription Accented

sá ketúradhvarā́ṇāmagnírdevébhirā́ gamat ǀ

añjānáḥ saptá hótṛbhirhavíṣmate ǁ

Samhita Transcription Nonaccented

sa keturadhvarāṇāmagnirdevebhirā gamat ǀ

añjānaḥ sapta hotṛbhirhaviṣmate ǁ

Padapatha Devanagari Accented

सः । के॒तुः । अ॒ध्व॒राणा॑म् । अ॒ग्निः । दे॒वेभिः॑ । आ । ग॒म॒त् ।

अ॒ञ्जा॒नः । स॒प्त । होतृ॑ऽभिः । ह॒विष्म॑ते ॥

Padapatha Devanagari Nonaccented

सः । केतुः । अध्वराणाम् । अग्निः । देवेभिः । आ । गमत् ।

अञ्जानः । सप्त । होतृऽभिः । हविष्मते ॥

Padapatha Transcription Accented

sáḥ ǀ ketúḥ ǀ adhvarā́ṇām ǀ agníḥ ǀ devébhiḥ ǀ ā́ ǀ gamat ǀ

añjānáḥ ǀ saptá ǀ hótṛ-bhiḥ ǀ havíṣmate ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ketuḥ ǀ adhvarāṇām ǀ agniḥ ǀ devebhiḥ ǀ ā ǀ gamat ǀ

añjānaḥ ǀ sapta ǀ hotṛ-bhiḥ ǀ haviṣmate ǁ

03.010.05   (Mandala. Sukta. Rik)

3.1.07.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र होत्रे॑ पू॒र्व्यं वचो॒ऽग्नये॑ भरता बृ॒हत् ।

वि॒पां ज्योतीं॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ॥

Samhita Devanagari Nonaccented

प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।

विपां ज्योतींषि बिभ्रते न वेधसे ॥

Samhita Transcription Accented

prá hótre pūrvyám váco’gnáye bharatā bṛhát ǀ

vipā́m jyótīṃṣi bíbhrate ná vedháse ǁ

Samhita Transcription Nonaccented

pra hotre pūrvyam vaco’gnaye bharatā bṛhat ǀ

vipām jyotīṃṣi bibhrate na vedhase ǁ

Padapatha Devanagari Accented

प्र । होत्रे॑ । पू॒र्व्यम् । वचः॑ । अ॒ग्नये॑ । भ॒र॒त॒ । बृ॒हत् ।

वि॒पाम् । ज्योतीं॑षि । बिभ्र॑ते । न । वे॒धसे॑ ॥

Padapatha Devanagari Nonaccented

प्र । होत्रे । पूर्व्यम् । वचः । अग्नये । भरत । बृहत् ।

विपाम् । ज्योतींषि । बिभ्रते । न । वेधसे ॥

Padapatha Transcription Accented

prá ǀ hótre ǀ pūrvyám ǀ vácaḥ ǀ agnáye ǀ bharata ǀ bṛhát ǀ

vipā́m ǀ jyótīṃṣi ǀ bíbhrate ǀ ná ǀ vedháse ǁ

Padapatha Transcription Nonaccented

pra ǀ hotre ǀ pūrvyam ǀ vacaḥ ǀ agnaye ǀ bharata ǀ bṛhat ǀ

vipām ǀ jyotīṃṣi ǀ bibhrate ǀ na ǀ vedhase ǁ

03.010.06   (Mandala. Sukta. Rik)

3.1.08.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं व॑र्धंतु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ ।

म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः ॥

Samhita Devanagari Nonaccented

अग्निं वर्धंतु नो गिरो यतो जायत उक्थ्यः ।

महे वाजाय द्रविणाय दर्शतः ॥

Samhita Transcription Accented

agním vardhantu no gíro yáto jā́yata ukthyáḥ ǀ

mahé vā́jāya dráviṇāya darśatáḥ ǁ

Samhita Transcription Nonaccented

agnim vardhantu no giro yato jāyata ukthyaḥ ǀ

mahe vājāya draviṇāya darśataḥ ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ ।

म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥

Padapatha Devanagari Nonaccented

अग्निम् । वर्धन्तु । नः । गिरः । यतः । जायते । उक्थ्यः ।

महे । वाजाय । द्रविणाय । दर्शतः ॥

Padapatha Transcription Accented

agním ǀ vardhantu ǀ naḥ ǀ gíraḥ ǀ yátaḥ ǀ jā́yate ǀ ukthyáḥ ǀ

mahé ǀ vā́jāya ǀ dráviṇāya ǀ darśatáḥ ǁ

Padapatha Transcription Nonaccented

agnim ǀ vardhantu ǀ naḥ ǀ giraḥ ǀ yataḥ ǀ jāyate ǀ ukthyaḥ ǀ

mahe ǀ vājāya ǀ draviṇāya ǀ darśataḥ ǁ

03.010.07   (Mandala. Sukta. Rik)

3.1.08.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वांदे॑वय॒ते य॑ज ।

होता॑ मं॒द्रो वि रा॑ज॒स्यति॒ स्रिधः॑ ॥

Samhita Devanagari Nonaccented

अग्ने यजिष्ठो अध्वरे देवांदेवयते यज ।

होता मंद्रो वि राजस्यति स्रिधः ॥

Samhita Transcription Accented

ágne yájiṣṭho adhvaré devā́ndevayaté yaja ǀ

hótā mandró ví rājasyáti srídhaḥ ǁ

Samhita Transcription Nonaccented

agne yajiṣṭho adhvare devāndevayate yaja ǀ

hotā mandro vi rājasyati sridhaḥ ǁ

Padapatha Devanagari Accented

अग्ने॑ । यजि॑ष्ठः । अ॒ध्व॒रे । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ।

होता॑ । म॒न्द्रः । वि । रा॒ज॒सि॒ । अति॑ । स्रिधः॑ ॥

Padapatha Devanagari Nonaccented

अग्ने । यजिष्ठः । अध्वरे । देवान् । देवऽयते । यज ।

होता । मन्द्रः । वि । राजसि । अति । स्रिधः ॥

Padapatha Transcription Accented

ágne ǀ yájiṣṭhaḥ ǀ adhvaré ǀ devā́n ǀ deva-yaté ǀ yaja ǀ

hótā ǀ mandráḥ ǀ ví ǀ rājasi ǀ áti ǀ srídhaḥ ǁ

Padapatha Transcription Nonaccented

agne ǀ yajiṣṭhaḥ ǀ adhvare ǀ devān ǀ deva-yate ǀ yaja ǀ

hotā ǀ mandraḥ ǀ vi ǀ rājasi ǀ ati ǀ sridhaḥ ǁ

03.010.08   (Mandala. Sukta. Rik)

3.1.08.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्यं॑ ।

भवा॑ स्तो॒तृभ्यो॒ अंत॑मः स्व॒स्तये॑ ॥

Samhita Devanagari Nonaccented

स नः पावक दीदिहि द्युमदस्मे सुवीर्यं ।

भवा स्तोतृभ्यो अंतमः स्वस्तये ॥

Samhita Transcription Accented

sá naḥ pāvaka dīdihi dyumádasmé suvī́ryam ǀ

bhávā stotṛ́bhyo ántamaḥ svastáye ǁ

Samhita Transcription Nonaccented

sa naḥ pāvaka dīdihi dyumadasme suvīryam ǀ

bhavā stotṛbhyo antamaḥ svastaye ǁ

Padapatha Devanagari Accented

सः । नः॒ । पा॒व॒क॒ । दी॒दि॒हि॒ । द्यु॒ऽमत् । अ॒स्मे इति॑ । सु॒ऽवीर्य॑म् ।

भव॑ । स्तो॒तृऽभ्यः॑ । अन्त॑मः । स्व॒स्तये॑ ॥

Padapatha Devanagari Nonaccented

सः । नः । पावक । दीदिहि । द्युऽमत् । अस्मे इति । सुऽवीर्यम् ।

भव । स्तोतृऽभ्यः । अन्तमः । स्वस्तये ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ pāvaka ǀ dīdihi ǀ dyu-mát ǀ asmé íti ǀ su-vī́ryam ǀ

bháva ǀ stotṛ́-bhyaḥ ǀ ántamaḥ ǀ svastáye ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ pāvaka ǀ dīdihi ǀ dyu-mat ǀ asme iti ǀ su-vīryam ǀ

bhava ǀ stotṛ-bhyaḥ ǀ antamaḥ ǀ svastaye ǁ

03.010.09   (Mandala. Sukta. Rik)

3.1.08.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॒ विप्रा॑ विप॒न्यवो॑ जागृ॒वांसः॒ समिं॑धते ।

ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृधं॑ ॥

Samhita Devanagari Nonaccented

तं त्वा विप्रा विपन्यवो जागृवांसः समिंधते ।

हव्यवाहममर्त्यं सहोवृधं ॥

Samhita Transcription Accented

tám tvā víprā vipanyávo jāgṛvā́ṃsaḥ sámindhate ǀ

havyavā́hamámartyam sahovṛ́dham ǁ

Samhita Transcription Nonaccented

tam tvā viprā vipanyavo jāgṛvāṃsaḥ samindhate ǀ

havyavāhamamartyam sahovṛdham ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । विप्राः॑ । वि॒प॒न्यवः॑ । जा॒गृ॒ऽवांसः॑ । सम् । इ॒न्ध॒ते॒ ।

ह॒व्य॒ऽवाह॑म् । अम॑र्त्यम् । स॒हः॒ऽवृध॑म् ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । विप्राः । विपन्यवः । जागृऽवांसः । सम् । इन्धते ।

हव्यऽवाहम् । अमर्त्यम् । सहःऽवृधम् ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ víprāḥ ǀ vipanyávaḥ ǀ jāgṛ-vā́ṃsaḥ ǀ sám ǀ indhate ǀ

havya-vā́ham ǀ ámartyam ǀ sahaḥ-vṛ́dham ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ viprāḥ ǀ vipanyavaḥ ǀ jāgṛ-vāṃsaḥ ǀ sam ǀ indhate ǀ

havya-vāham ǀ amartyam ǀ sahaḥ-vṛdham ǁ