SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 11

 

1. Info

To:    agni
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdgāyatrī (1, 2, 5, 7, 8); virāḍgāyatrī (3, 9); gāyatrī (4, 6)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.011.01   (Mandala. Sukta. Rik)

3.1.09.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।

स वे॑द य॒ज्ञमा॑नु॒षक् ॥

Samhita Devanagari Nonaccented

अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।

स वेद यज्ञमानुषक् ॥

Samhita Transcription Accented

agnírhótā puróhito’dhvarásya vícarṣaṇiḥ ǀ

sá veda yajñámānuṣák ǁ

Samhita Transcription Nonaccented

agnirhotā purohito’dhvarasya vicarṣaṇiḥ ǀ

sa veda yajñamānuṣak ǁ

Padapatha Devanagari Accented

अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः ।

सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥

Padapatha Devanagari Nonaccented

अग्निः । होता । पुरःऽहितः । अध्वरस्य । विऽचर्षणिः ।

सः । वेद । यज्ञम् । आनुषक् ॥

Padapatha Transcription Accented

agníḥ ǀ hótā ǀ puráḥ-hitaḥ ǀ adhvarásya ǀ ví-carṣaṇiḥ ǀ

sáḥ ǀ veda ǀ yajñám ǀ ānuṣák ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ hotā ǀ puraḥ-hitaḥ ǀ adhvarasya ǀ vi-carṣaṇiḥ ǀ

saḥ ǀ veda ǀ yajñam ǀ ānuṣak ǁ

03.011.02   (Mandala. Sukta. Rik)

3.1.09.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।

अ॒ग्निर्धि॒या समृ॑ण्वति ॥

Samhita Devanagari Nonaccented

स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः ।

अग्निर्धिया समृण्वति ॥

Samhita Transcription Accented

sá havyavā́ḷámartya uśígdūtáścánohitaḥ ǀ

agnírdhiyā́ sámṛṇvati ǁ

Samhita Transcription Nonaccented

sa havyavāḷamartya uśigdūtaścanohitaḥ ǀ

agnirdhiyā samṛṇvati ǁ

Padapatha Devanagari Accented

सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः ।

अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥

Padapatha Devanagari Nonaccented

सः । हव्यऽवाट् । अमर्त्यः । उशिक् । दूतः । चनःऽहितः ।

अग्निः । धिया । सम् । ऋण्वति ॥

Padapatha Transcription Accented

sáḥ ǀ havya-vā́ṭ ǀ ámartyaḥ ǀ uśík ǀ dūtáḥ ǀ cánaḥ-hitaḥ ǀ

agníḥ ǀ dhiyā́ ǀ sám ǀ ṛṇvati ǁ

Padapatha Transcription Nonaccented

saḥ ǀ havya-vāṭ ǀ amartyaḥ ǀ uśik ǀ dūtaḥ ǀ canaḥ-hitaḥ ǀ

agniḥ ǀ dhiyā ǀ sam ǀ ṛṇvati ǁ

03.011.03   (Mandala. Sukta. Rik)

3.1.09.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।

अर्थं॒ ह्य॑स्य त॒रणि॑ ॥

Samhita Devanagari Nonaccented

अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।

अर्थं ह्यस्य तरणि ॥

Samhita Transcription Accented

agnírdhiyā́ sá cetati ketúryajñásya pūrvyáḥ ǀ

ártham hyásya taráṇi ǁ

Samhita Transcription Nonaccented

agnirdhiyā sa cetati keturyajñasya pūrvyaḥ ǀ

artham hyasya taraṇi ǁ

Padapatha Devanagari Accented

अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः ।

अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । धिया । सः । चेतति । केतुः । यज्ञस्य । पूर्व्यः ।

अर्थम् । हि । अस्य । तरणि ॥

Padapatha Transcription Accented

agníḥ ǀ dhiyā́ ǀ sáḥ ǀ cetati ǀ ketúḥ ǀ yajñásya ǀ pūrvyáḥ ǀ

ártham ǀ hí ǀ asya ǀ taráṇi ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ dhiyā ǀ saḥ ǀ cetati ǀ ketuḥ ǀ yajñasya ǀ pūrvyaḥ ǀ

artham ǀ hi ǀ asya ǀ taraṇi ǁ

03.011.04   (Mandala. Sukta. Rik)

3.1.09.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसं ।

वह्निं॑ दे॒वा अ॑कृण्वत ॥

Samhita Devanagari Nonaccented

अग्निं सूनुं सनश्रुतं सहसो जातवेदसं ।

वह्निं देवा अकृण्वत ॥

Samhita Transcription Accented

agním sūnúm sánaśrutam sáhaso jātávedasam ǀ

váhnim devā́ akṛṇvata ǁ

Samhita Transcription Nonaccented

agnim sūnum sanaśrutam sahaso jātavedasam ǀ

vahnim devā akṛṇvata ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् ।

वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥

Padapatha Devanagari Nonaccented

अग्निम् । सूनुम् । सनऽश्रुतम् । सहसः । जातऽवेदसम् ।

वह्निम् । देवाः । अकृण्वत ॥

Padapatha Transcription Accented

agním ǀ sūnúm ǀ sána-śrutam ǀ sáhasaḥ ǀ jātá-vedasam ǀ

váhnim ǀ devā́ḥ ǀ akṛṇvata ǁ

Padapatha Transcription Nonaccented

agnim ǀ sūnum ǀ sana-śrutam ǀ sahasaḥ ǀ jāta-vedasam ǀ

vahnim ǀ devāḥ ǀ akṛṇvata ǁ

03.011.05   (Mandala. Sukta. Rik)

3.1.09.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणां ।

तूर्णी॒ रथः॒ सदा॒ नवः॑ ॥

Samhita Devanagari Nonaccented

अदाभ्यः पुरएता विशामग्निर्मानुषीणां ।

तूर्णी रथः सदा नवः ॥

Samhita Transcription Accented

ádābhyaḥ puraetā́ viśā́magnírmā́nuṣīṇām ǀ

tū́rṇī ráthaḥ sádā návaḥ ǁ

Samhita Transcription Nonaccented

adābhyaḥ puraetā viśāmagnirmānuṣīṇām ǀ

tūrṇī rathaḥ sadā navaḥ ǁ

Padapatha Devanagari Accented

अदा॑भ्यः । पु॒रः॒ऽए॒ता । वि॒शाम् । अ॒ग्निः । मानु॑षीणाम् ।

तूर्णिः॑ । रथः॑ । सदा॑ । नवः॑ ॥

Padapatha Devanagari Nonaccented

अदाभ्यः । पुरःऽएता । विशाम् । अग्निः । मानुषीणाम् ।

तूर्णिः । रथः । सदा । नवः ॥

Padapatha Transcription Accented

ádābhyaḥ ǀ puraḥ-etā́ ǀ viśā́m ǀ agníḥ ǀ mā́nuṣīṇām ǀ

tū́rṇiḥ ǀ ráthaḥ ǀ sádā ǀ návaḥ ǁ

Padapatha Transcription Nonaccented

adābhyaḥ ǀ puraḥ-etā ǀ viśām ǀ agniḥ ǀ mānuṣīṇām ǀ

tūrṇiḥ ǀ rathaḥ ǀ sadā ǀ navaḥ ǁ

03.011.06   (Mandala. Sukta. Rik)

3.1.10.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒ह्वान्विश्वा॑ अभि॒युजः॒ क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।

अ॒ग्निस्तु॒विश्र॑वस्तमः ॥

Samhita Devanagari Nonaccented

साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।

अग्निस्तुविश्रवस्तमः ॥

Samhita Transcription Accented

sāhvā́nvíśvā abhiyújaḥ kráturdevā́nāmámṛktaḥ ǀ

agnístuvíśravastamaḥ ǁ

Samhita Transcription Nonaccented

sāhvānviśvā abhiyujaḥ kraturdevānāmamṛktaḥ ǀ

agnistuviśravastamaḥ ǁ

Padapatha Devanagari Accented

स॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः ।

अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥

Padapatha Devanagari Nonaccented

सह्वान् । विश्वाः । अभिऽयुजः । क्रतुः । देवानाम् । अमृक्तः ।

अग्निः । तुविश्रवःऽतमः ॥

Padapatha Transcription Accented

sahvā́n ǀ víśvāḥ ǀ abhi-yújaḥ ǀ krátuḥ ǀ devā́nām ǀ ámṛktaḥ ǀ

agníḥ ǀ tuvíśravaḥ-tamaḥ ǁ

Padapatha Transcription Nonaccented

sahvān ǀ viśvāḥ ǀ abhi-yujaḥ ǀ kratuḥ ǀ devānām ǀ amṛktaḥ ǀ

agniḥ ǀ tuviśravaḥ-tamaḥ ǁ

03.011.07   (Mandala. Sukta. Rik)

3.1.10.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ ।

क्षयं॑ पाव॒कशो॑चिषः ॥

Samhita Devanagari Nonaccented

अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।

क्षयं पावकशोचिषः ॥

Samhita Transcription Accented

abhí práyāṃsi vā́hasā dāśvā́m̐ aśnoti mártyaḥ ǀ

kṣáyam pāvakáśociṣaḥ ǁ

Samhita Transcription Nonaccented

abhi prayāṃsi vāhasā dāśvām̐ aśnoti martyaḥ ǀ

kṣayam pāvakaśociṣaḥ ǁ

Padapatha Devanagari Accented

अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ ।

क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥

Padapatha Devanagari Nonaccented

अभि । प्रयांसि । वाहसा । दाश्वान् । अश्नोति । मर्त्यः ।

क्षयम् । पावकऽशोचिषः ॥

Padapatha Transcription Accented

abhí ǀ práyāṃsi ǀ vā́hasā ǀ dāśvā́n ǀ aśnoti ǀ mártyaḥ ǀ

kṣáyam ǀ pāvaká-śociṣaḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ prayāṃsi ǀ vāhasā ǀ dāśvān ǀ aśnoti ǀ martyaḥ ǀ

kṣayam ǀ pāvaka-śociṣaḥ ǁ

03.011.08   (Mandala. Sukta. Rik)

3.1.10.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।

विप्रा॑सो जा॒तवे॑दसः ॥

Samhita Devanagari Nonaccented

परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।

विप्रासो जातवेदसः ॥

Samhita Transcription Accented

pári víśvāni súdhitāgnéraśyāma mánmabhiḥ ǀ

víprāso jātávedasaḥ ǁ

Samhita Transcription Nonaccented

pari viśvāni sudhitāgneraśyāma manmabhiḥ ǀ

viprāso jātavedasaḥ ǁ

Padapatha Devanagari Accented

परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः ।

विप्रा॑सः । जा॒तऽवे॑दसः ॥

Padapatha Devanagari Nonaccented

परि । विश्वानि । सुऽधिता । अग्नेः । अश्याम । मन्मऽभिः ।

विप्रासः । जातऽवेदसः ॥

Padapatha Transcription Accented

pári ǀ víśvāni ǀ sú-dhitā ǀ agnéḥ ǀ aśyāma ǀ mánma-bhiḥ ǀ

víprāsaḥ ǀ jātá-vedasaḥ ǁ

Padapatha Transcription Nonaccented

pari ǀ viśvāni ǀ su-dhitā ǀ agneḥ ǀ aśyāma ǀ manma-bhiḥ ǀ

viprāsaḥ ǀ jāta-vedasaḥ ǁ

03.011.09   (Mandala. Sukta. Rik)

3.1.10.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।

त्वे दे॒वास॒ एरि॑रे ॥

Samhita Devanagari Nonaccented

अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।

त्वे देवास एरिरे ॥

Samhita Transcription Accented

ágne víśvāni vā́ryā vā́jeṣu saniṣāmahe ǀ

tvé devā́sa érire ǁ

Samhita Transcription Nonaccented

agne viśvāni vāryā vājeṣu saniṣāmahe ǀ

tve devāsa erire ǁ

Padapatha Devanagari Accented

अग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ ।

त्वे इति॑ । दे॒वासः॑ । आ । ई॒रि॒रे॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । विश्वानि । वार्या । वाजेषु । सनिषामहे ।

त्वे इति । देवासः । आ । ईरिरे ॥

Padapatha Transcription Accented

ágne ǀ víśvāni ǀ vā́ryā ǀ vā́jeṣu ǀ saniṣāmahe ǀ

tvé íti ǀ devā́saḥ ǀ ā́ ǀ īrire ǁ

Padapatha Transcription Nonaccented

agne ǀ viśvāni ǀ vāryā ǀ vājeṣu ǀ saniṣāmahe ǀ

tve iti ǀ devāsaḥ ǀ ā ǀ īrire ǁ