SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 12

 

1. Info

To:    agni, indra
From:   viśvāmitra gāthina
Metres:   1st set of styles: nicṛdgāyatrī (1, 3, 5, 8, 9); gāyatrī (2, 4, 6); yavamadhyāvirāḍgāyatrī (7)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.012.01   (Mandala. Sukta. Rik)

3.1.11.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे॑ण्यं ।

अ॒स्य पा॑तं धि॒येषि॒ता ॥

Samhita Devanagari Nonaccented

इंद्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं ।

अस्य पातं धियेषिता ॥

Samhita Transcription Accented

índrāgnī ā́ gatam sutám gīrbhírnábho váreṇyam ǀ

asyá pātam dhiyéṣitā́ ǁ

Samhita Transcription Nonaccented

indrāgnī ā gatam sutam gīrbhirnabho vareṇyam ǀ

asya pātam dhiyeṣitā ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । आ । ग॒त॒म् । सु॒तम् । गीः॒ऽभिः । नभः॑ । वरे॑ण्यम् ।

अ॒स्य । पा॒त॒म् । धि॒या । इ॒षि॒ता ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । आ । गतम् । सुतम् । गीःऽभिः । नभः । वरेण्यम् ।

अस्य । पातम् । धिया । इषिता ॥

Padapatha Transcription Accented

índrāgnī íti ǀ ā́ ǀ gatam ǀ sutám ǀ gīḥ-bhíḥ ǀ nábhaḥ ǀ váreṇyam ǀ

asyá ǀ pātam ǀ dhiyā́ ǀ iṣitā́ ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ ā ǀ gatam ǀ sutam ǀ gīḥ-bhiḥ ǀ nabhaḥ ǀ vareṇyam ǀ

asya ǀ pātam ǀ dhiyā ǀ iṣitā ǁ

03.012.02   (Mandala. Sukta. Rik)

3.1.11.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी जरि॒तुः सचा॑ य॒ज्ञो जि॑गाति॒ चेत॑नः ।

अ॒या पा॑तमि॒मं सु॒तं ॥

Samhita Devanagari Nonaccented

इंद्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।

अया पातमिमं सुतं ॥

Samhita Transcription Accented

índrāgnī jaritúḥ sácā yajñó jigāti cétanaḥ ǀ

ayā́ pātamimám sutám ǁ

Samhita Transcription Nonaccented

indrāgnī jarituḥ sacā yajño jigāti cetanaḥ ǀ

ayā pātamimam sutam ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । ज॒रि॒तुः । सचा॑ । य॒ज्ञः । जि॒गा॒ति॒ । चेत॑नः ।

अ॒या । पा॒त॒म् । इ॒मम् । सु॒तम् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । जरितुः । सचा । यज्ञः । जिगाति । चेतनः ।

अया । पातम् । इमम् । सुतम् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ jaritúḥ ǀ sácā ǀ yajñáḥ ǀ jigāti ǀ cétanaḥ ǀ

ayā́ ǀ pātam ǀ imám ǀ sutám ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ jarituḥ ǀ sacā ǀ yajñaḥ ǀ jigāti ǀ cetanaḥ ǀ

ayā ǀ pātam ǀ imam ǀ sutam ǁ

03.012.03   (Mandala. Sukta. Rik)

3.1.11.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑म॒ग्निं क॑वि॒च्छदा॑ य॒ज्ञस्य॑ जू॒त्या वृ॑णे ।

ता सोम॑स्ये॒ह तृं॑पतां ॥

Samhita Devanagari Nonaccented

इंद्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।

ता सोमस्येह तृंपतां ॥

Samhita Transcription Accented

índramagním kavicchádā yajñásya jūtyā́ vṛṇe ǀ

tā́ sómasyehá tṛmpatām ǁ

Samhita Transcription Nonaccented

indramagnim kavicchadā yajñasya jūtyā vṛṇe ǀ

tā somasyeha tṛmpatām ǁ

Padapatha Devanagari Accented

इन्द्र॑म् । अ॒ग्निम् । क॒वि॒ऽछदा॑ । य॒ज्ञस्य॑ । जू॒त्या । वृ॒णे॒ ।

ता । सोम॑स्य । इ॒ह । तृ॒म्प॒ता॒म् ॥

Padapatha Devanagari Nonaccented

इन्द्रम् । अग्निम् । कविऽछदा । यज्ञस्य । जूत्या । वृणे ।

ता । सोमस्य । इह । तृम्पताम् ॥

Padapatha Transcription Accented

índram ǀ agním ǀ kavi-chádā ǀ yajñásya ǀ jūtyā́ ǀ vṛṇe ǀ

tā́ ǀ sómasya ǀ ihá ǀ tṛmpatām ǁ

Padapatha Transcription Nonaccented

indram ǀ agnim ǀ kavi-chadā ǀ yajñasya ǀ jūtyā ǀ vṛṇe ǀ

tā ǀ somasya ǀ iha ǀ tṛmpatām ǁ

03.012.04   (Mandala. Sukta. Rik)

3.1.11.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तो॒शा वृ॑त्र॒हणा॑ हुवे स॒जित्वा॒नाप॑राजिता ।

इं॒द्रा॒ग्नी वा॑ज॒सात॑मा ॥

Samhita Devanagari Nonaccented

तोशा वृत्रहणा हुवे सजित्वानापराजिता ।

इंद्राग्नी वाजसातमा ॥

Samhita Transcription Accented

tośā́ vṛtraháṇā huve sajítvānā́parājitā ǀ

indrāgnī́ vājasā́tamā ǁ

Samhita Transcription Nonaccented

tośā vṛtrahaṇā huve sajitvānāparājitā ǀ

indrāgnī vājasātamā ǁ

Padapatha Devanagari Accented

तो॒शा । वृ॒त्र॒ऽहना॑ । हु॒वे॒ । स॒ऽजित्वा॑ना । अप॑राऽजिता ।

इ॒न्द्रा॒ग्नी इति॑ । वा॒ज॒ऽसात॑मा ॥

Padapatha Devanagari Nonaccented

तोशा । वृत्रऽहना । हुवे । सऽजित्वाना । अपराऽजिता ।

इन्द्राग्नी इति । वाजऽसातमा ॥

Padapatha Transcription Accented

tośā́ ǀ vṛtra-hánā ǀ huve ǀ sa-jítvānā ǀ áparā-jitā ǀ

indrāgnī́ íti ǀ vāja-sā́tamā ǁ

Padapatha Transcription Nonaccented

tośā ǀ vṛtra-hanā ǀ huve ǀ sa-jitvānā ǀ aparā-jitā ǀ

indrāgnī iti ǀ vāja-sātamā ǁ

03.012.05   (Mandala. Sukta. Rik)

3.1.11.05    (Ashtaka. Adhyaya. Varga. Rik)

03.01.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वा॑मर्चंत्यु॒क्थिनो॑ नीथा॒विदो॑ जरि॒तारः॑ ।

इंद्रा॑ग्नी॒ इष॒ आ वृ॑णे ॥

Samhita Devanagari Nonaccented

प्र वामर्चंत्युक्थिनो नीथाविदो जरितारः ।

इंद्राग्नी इष आ वृणे ॥

Samhita Transcription Accented

prá vāmarcantyukthíno nīthāvído jaritā́raḥ ǀ

índrāgnī íṣa ā́ vṛṇe ǁ

Samhita Transcription Nonaccented

pra vāmarcantyukthino nīthāvido jaritāraḥ ǀ

indrāgnī iṣa ā vṛṇe ǁ

Padapatha Devanagari Accented

प्र । वा॒म् । अ॒र्च॒न्ति॒ । उ॒क्थिनः॑ । नी॒थ॒ऽविदः॑ । ज॒रि॒तारः॑ ।

इन्द्रा॑ग्नी॒ इति॑ । इषः॑ । आ । वृ॒णे॒ ॥

Padapatha Devanagari Nonaccented

प्र । वाम् । अर्चन्ति । उक्थिनः । नीथऽविदः । जरितारः ।

इन्द्राग्नी इति । इषः । आ । वृणे ॥

Padapatha Transcription Accented

prá ǀ vām ǀ arcanti ǀ ukthínaḥ ǀ nītha-vídaḥ ǀ jaritā́raḥ ǀ

índrāgnī íti ǀ íṣaḥ ǀ ā́ ǀ vṛṇe ǁ

Padapatha Transcription Nonaccented

pra ǀ vām ǀ arcanti ǀ ukthinaḥ ǀ nītha-vidaḥ ǀ jaritāraḥ ǀ

indrāgnī iti ǀ iṣaḥ ǀ ā ǀ vṛṇe ǁ

03.012.06   (Mandala. Sukta. Rik)

3.1.12.01    (Ashtaka. Adhyaya. Varga. Rik)

03.01.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी नव॒तिं पुरो॑ दा॒सप॑त्नीरधूनुतं ।

सा॒कमेके॑न॒ कर्म॑णा ॥

Samhita Devanagari Nonaccented

इंद्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।

साकमेकेन कर्मणा ॥

Samhita Transcription Accented

índrāgnī navatím púro dāsápatnīradhūnutam ǀ

sākámékena kármaṇā ǁ

Samhita Transcription Nonaccented

indrāgnī navatim puro dāsapatnīradhūnutam ǀ

sākamekena karmaṇā ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । न॒व॒तिम् । पुरः॑ । दा॒सऽप॑त्नीः । अ॒धू॒नु॒त॒म् ।

सा॒कम् । एके॑न । कर्म॑णा ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । नवतिम् । पुरः । दासऽपत्नीः । अधूनुतम् ।

साकम् । एकेन । कर्मणा ॥

Padapatha Transcription Accented

índrāgnī íti ǀ navatím ǀ púraḥ ǀ dāsá-patnīḥ ǀ adhūnutam ǀ

sākám ǀ ékena ǀ kármaṇā ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ navatim ǀ puraḥ ǀ dāsa-patnīḥ ǀ adhūnutam ǀ

sākam ǀ ekena ǀ karmaṇā ǁ

03.012.07   (Mandala. Sukta. Rik)

3.1.12.02    (Ashtaka. Adhyaya. Varga. Rik)

03.01.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी॒ अप॑स॒स्पर्युप॒ प्र यं॑ति धी॒तयः॑ ।

ऋ॒तस्य॑ प॒थ्या॒३॒॑ अनु॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी अपसस्पर्युप प्र यंति धीतयः ।

ऋतस्य पथ्या अनु ॥

Samhita Transcription Accented

índrāgnī ápasaspáryúpa prá yanti dhītáyaḥ ǀ

ṛtásya pathyā́ ánu ǁ

Samhita Transcription Nonaccented

indrāgnī apasasparyupa pra yanti dhītayaḥ ǀ

ṛtasya pathyā anu ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । अप॑सः । परि॑ । उप॑ । प्र । य॒न्ति॒ । धी॒तयः॑ ।

ऋ॒तस्य॑ । प॒थ्याः॑ । अनु॑ ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । अपसः । परि । उप । प्र । यन्ति । धीतयः ।

ऋतस्य । पथ्याः । अनु ॥

Padapatha Transcription Accented

índrāgnī íti ǀ ápasaḥ ǀ pári ǀ úpa ǀ prá ǀ yanti ǀ dhītáyaḥ ǀ

ṛtásya ǀ pathyā́ḥ ǀ ánu ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ apasaḥ ǀ pari ǀ upa ǀ pra ǀ yanti ǀ dhītayaḥ ǀ

ṛtasya ǀ pathyāḥ ǀ anu ǁ

03.012.08   (Mandala. Sukta. Rik)

3.1.12.03    (Ashtaka. Adhyaya. Varga. Rik)

03.01.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी तवि॒षाणि॑ वां स॒धस्था॑नि॒ प्रयां॑सि च ।

यु॒वोर॒प्तूर्यं॑ हि॒तं ॥

Samhita Devanagari Nonaccented

इंद्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।

युवोरप्तूर्यं हितं ॥

Samhita Transcription Accented

índrāgnī taviṣā́ṇi vām sadhásthāni práyāṃsi ca ǀ

yuvóraptū́ryam hitám ǁ

Samhita Transcription Nonaccented

indrāgnī taviṣāṇi vām sadhasthāni prayāṃsi ca ǀ

yuvoraptūryam hitam ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । त॒वि॒षाणि॑ । वा॒म् । स॒धऽस्था॑नि । प्रयां॑सि । च॒ ।

यु॒वोः । अ॒प्ऽतूर्य॑म् । हि॒तम् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । तविषाणि । वाम् । सधऽस्थानि । प्रयांसि । च ।

युवोः । अप्ऽतूर्यम् । हितम् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ taviṣā́ṇi ǀ vām ǀ sadhá-sthāni ǀ práyāṃsi ǀ ca ǀ

yuvóḥ ǀ ap-tū́ryam ǀ hitám ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ taviṣāṇi ǀ vām ǀ sadha-sthāni ǀ prayāṃsi ǀ ca ǀ

yuvoḥ ǀ ap-tūryam ǀ hitam ǁ

03.012.09   (Mandala. Sukta. Rik)

3.1.12.04    (Ashtaka. Adhyaya. Varga. Rik)

03.01.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रा॑ग्नी रोच॒ना दि॒वः परि॒ वाजे॑षु भूषथः ।

तद्वां॑ चेति॒ प्र वी॒र्यं॑ ॥

Samhita Devanagari Nonaccented

इंद्राग्नी रोचना दिवः परि वाजेषु भूषथः ।

तद्वां चेति प्र वीर्यं ॥

Samhita Transcription Accented

índrāgnī rocanā́ diváḥ pári vā́jeṣu bhūṣathaḥ ǀ

tádvām ceti prá vīryám ǁ

Samhita Transcription Nonaccented

indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ ǀ

tadvām ceti pra vīryam ǁ

Padapatha Devanagari Accented

इन्द्रा॑ग्नी॒ इति॑ । रो॒च॒ना । दि॒वः । परि॑ । वाजे॑षु । भू॒ष॒थः॒ ।

तत् । वा॒म् । चे॒ति॒ । प्र । वी॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्राग्नी इति । रोचना । दिवः । परि । वाजेषु । भूषथः ।

तत् । वाम् । चेति । प्र । वीर्यम् ॥

Padapatha Transcription Accented

índrāgnī íti ǀ rocanā́ ǀ diváḥ ǀ pári ǀ vā́jeṣu ǀ bhūṣathaḥ ǀ

tát ǀ vām ǀ ceti ǀ prá ǀ vīryám ǁ

Padapatha Transcription Nonaccented

indrāgnī iti ǀ rocanā ǀ divaḥ ǀ pari ǀ vājeṣu ǀ bhūṣathaḥ ǀ

tat ǀ vām ǀ ceti ǀ pra ǀ vīryam ǁ