SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 13

 

1. Info

To:    agni
From:   ṛṣabha vaiśvāmitra
Metres:   1st set of styles: nicṛdanuṣṭup (2, 3, 5-7); bhuriguṣṇik (1); virāḍanuṣṭup (4)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.013.01   (Mandala. Sukta. Rik)

3.1.13.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै ।

गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥

Samhita Devanagari Nonaccented

प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।

गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥

Samhita Transcription Accented

prá vo devā́yāgnáye bárhiṣṭhamarcāsmai ǀ

gámaddevébhirā́ sá no yájiṣṭho barhírā́ sadat ǁ

Samhita Transcription Nonaccented

pra vo devāyāgnaye barhiṣṭhamarcāsmai ǀ

gamaddevebhirā sa no yajiṣṭho barhirā sadat ǁ

Padapatha Devanagari Accented

प्र । वः॒ । दे॒वाय॑ । अ॒ग्नये॑ । बर्हि॑ष्ठम् । अ॒र्च॒ । अ॒स्मै॒ ।

गम॑त् । दे॒वेभिः॑ । आ । सः । नः॒ । यजि॑ष्ठः । ब॒र्हिः । आ । स॒द॒त् ॥

Padapatha Devanagari Nonaccented

प्र । वः । देवाय । अग्नये । बर्हिष्ठम् । अर्च । अस्मै ।

गमत् । देवेभिः । आ । सः । नः । यजिष्ठः । बर्हिः । आ । सदत् ॥

Padapatha Transcription Accented

prá ǀ vaḥ ǀ devā́ya ǀ agnáye ǀ bárhiṣṭham ǀ arca ǀ asmai ǀ

gámat ǀ devébhiḥ ǀ ā́ ǀ sáḥ ǀ naḥ ǀ yájiṣṭhaḥ ǀ barhíḥ ǀ ā́ ǀ sadat ǁ

Padapatha Transcription Nonaccented

pra ǀ vaḥ ǀ devāya ǀ agnaye ǀ barhiṣṭham ǀ arca ǀ asmai ǀ

gamat ǀ devebhiḥ ǀ ā ǀ saḥ ǀ naḥ ǀ yajiṣṭhaḥ ǀ barhiḥ ǀ ā ǀ sadat ǁ

03.013.02   (Mandala. Sukta. Rik)

3.1.13.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सचं॑त ऊ॒तयः॑ ।

ह॒विष्मं॑त॒स्तमी॑ळते॒ तं स॑नि॒ष्यंतोऽव॑से ॥

Samhita Devanagari Nonaccented

ऋतावा यस्य रोदसी दक्षं सचंत ऊतयः ।

हविष्मंतस्तमीळते तं सनिष्यंतोऽवसे ॥

Samhita Transcription Accented

ṛtā́vā yásya ródasī dákṣam sácanta ūtáyaḥ ǀ

havíṣmantastámīḷate tám saniṣyántó’vase ǁ

Samhita Transcription Nonaccented

ṛtāvā yasya rodasī dakṣam sacanta ūtayaḥ ǀ

haviṣmantastamīḷate tam saniṣyanto’vase ǁ

Padapatha Devanagari Accented

ऋ॒तऽवा॑ । यस्य॑ । रोद॑सी॒ इति॑ । दक्ष॑म् । सच॑न्ते । ऊ॒तयः॑ ।

ह॒विष्म॑न्तः । तम् । ई॒ळ॒ते॒ । तम् । स॒नि॒ष्यन्तः॑ । अव॑से ॥

Padapatha Devanagari Nonaccented

ऋतऽवा । यस्य । रोदसी इति । दक्षम् । सचन्ते । ऊतयः ।

हविष्मन्तः । तम् । ईळते । तम् । सनिष्यन्तः । अवसे ॥

Padapatha Transcription Accented

ṛtá-vā ǀ yásya ǀ ródasī íti ǀ dákṣam ǀ sácante ǀ ūtáyaḥ ǀ

havíṣmantaḥ ǀ tám ǀ īḷate ǀ tám ǀ saniṣyántaḥ ǀ ávase ǁ

Padapatha Transcription Nonaccented

ṛta-vā ǀ yasya ǀ rodasī iti ǀ dakṣam ǀ sacante ǀ ūtayaḥ ǀ

haviṣmantaḥ ǀ tam ǀ īḷate ǀ tam ǀ saniṣyantaḥ ǀ avase ǁ

03.013.03   (Mandala. Sukta. Rik)

3.1.13.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स यं॒ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः ।

अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घं ॥

Samhita Devanagari Nonaccented

स यंता विप्र एषां स यज्ञानामथा हि षः ।

अग्निं तं वो दुवस्यत दाता यो वनिता मघं ॥

Samhita Transcription Accented

sá yantā́ vípra eṣām sá yajñā́nāmáthā hí ṣáḥ ǀ

agním tám vo duvasyata dā́tā yó vánitā maghám ǁ

Samhita Transcription Nonaccented

sa yantā vipra eṣām sa yajñānāmathā hi ṣaḥ ǀ

agnim tam vo duvasyata dātā yo vanitā magham ǁ

Padapatha Devanagari Accented

सः । य॒न्ता । विप्रः॑ । ए॒षा॒म् । सः । य॒ज्ञाना॑म् । अथ॑ । हि । सः ।

अ॒ग्निम् । तम् । वः॒ । दु॒व॒स्य॒त॒ । दाता॑ । यः । वनि॑ता । म॒घम् ॥

Padapatha Devanagari Nonaccented

सः । यन्ता । विप्रः । एषाम् । सः । यज्ञानाम् । अथ । हि । सः ।

अग्निम् । तम् । वः । दुवस्यत । दाता । यः । वनिता । मघम् ॥

Padapatha Transcription Accented

sáḥ ǀ yantā́ ǀ vípraḥ ǀ eṣām ǀ sáḥ ǀ yajñā́nām ǀ átha ǀ hí ǀ sáḥ ǀ

agním ǀ tám ǀ vaḥ ǀ duvasyata ǀ dā́tā ǀ yáḥ ǀ vánitā ǀ maghám ǁ

Padapatha Transcription Nonaccented

saḥ ǀ yantā ǀ vipraḥ ǀ eṣām ǀ saḥ ǀ yajñānām ǀ atha ǀ hi ǀ saḥ ǀ

agnim ǀ tam ǀ vaḥ ǀ duvasyata ǀ dātā ǀ yaḥ ǀ vanitā ǀ magham ǁ

03.013.04   (Mandala. Sukta. Rik)

3.1.13.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स नः॒ शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा ।

यतो॑ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥

Samhita Devanagari Nonaccented

स नः शर्माणि वीतयेऽग्निर्यच्छतु शंतमा ।

यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥

Samhita Transcription Accented

sá naḥ śármāṇi vītáye’gníryacchatu śáṃtamā ǀ

yáto naḥ pruṣṇávadvásu diví kṣitíbhyo apsvā́ ǁ

Samhita Transcription Nonaccented

sa naḥ śarmāṇi vītaye’gniryacchatu śaṃtamā ǀ

yato naḥ pruṣṇavadvasu divi kṣitibhyo apsvā ǁ

Padapatha Devanagari Accented

सः । नः॒ । शर्मा॑णि । वी॒तये॑ । अ॒ग्निः । य॒च्छ॒तु॒ । शम्ऽत॑मा ।

यतः॑ । नः॒ । प्रु॒ष्णव॑त् । वसु॑ । दि॒वि । क्षि॒तिऽभ्यः॑ । अ॒प्ऽसु । आ ॥

Padapatha Devanagari Nonaccented

सः । नः । शर्माणि । वीतये । अग्निः । यच्छतु । शम्ऽतमा ।

यतः । नः । प्रुष्णवत् । वसु । दिवि । क्षितिऽभ्यः । अप्ऽसु । आ ॥

Padapatha Transcription Accented

sáḥ ǀ naḥ ǀ śármāṇi ǀ vītáye ǀ agníḥ ǀ yacchatu ǀ śám-tamā ǀ

yátaḥ ǀ naḥ ǀ pruṣṇávat ǀ vásu ǀ diví ǀ kṣití-bhyaḥ ǀ ap-sú ǀ ā́ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ naḥ ǀ śarmāṇi ǀ vītaye ǀ agniḥ ǀ yacchatu ǀ śam-tamā ǀ

yataḥ ǀ naḥ ǀ pruṣṇavat ǀ vasu ǀ divi ǀ kṣiti-bhyaḥ ǀ ap-su ǀ ā ǁ

03.013.05   (Mandala. Sukta. Rik)

3.1.13.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभिः॑ ।

ऋक्वा॑णो अ॒ग्निमिं॑धते॒ होता॑रं वि॒श्पतिं॑ वि॒शां ॥

Samhita Devanagari Nonaccented

दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।

ऋक्वाणो अग्निमिंधते होतारं विश्पतिं विशां ॥

Samhita Transcription Accented

dīdivā́ṃsamápūrvyam vásvībhirasya dhītíbhiḥ ǀ

ṛ́kvāṇo agnímindhate hótāram viśpátim viśā́m ǁ

Samhita Transcription Nonaccented

dīdivāṃsamapūrvyam vasvībhirasya dhītibhiḥ ǀ

ṛkvāṇo agnimindhate hotāram viśpatim viśām ǁ

Padapatha Devanagari Accented

दी॒दि॒ऽवांस॑म् । अपू॑र्व्यम् । वस्वी॑भिः । अ॒स्य॒ । धी॒तिऽभिः॑ ।

ऋक्वा॑णः । अ॒ग्निम् । इ॒न्ध॒ते॒ । होता॑रम् । वि॒श्पति॑म् । वि॒शाम् ॥

Padapatha Devanagari Nonaccented

दीदिऽवांसम् । अपूर्व्यम् । वस्वीभिः । अस्य । धीतिऽभिः ।

ऋक्वाणः । अग्निम् । इन्धते । होतारम् । विश्पतिम् । विशाम् ॥

Padapatha Transcription Accented

dīdi-vā́ṃsam ǀ ápūrvyam ǀ vásvībhiḥ ǀ asya ǀ dhītí-bhiḥ ǀ

ṛ́kvāṇaḥ ǀ agním ǀ indhate ǀ hótāram ǀ viśpátim ǀ viśā́m ǁ

Padapatha Transcription Nonaccented

dīdi-vāṃsam ǀ apūrvyam ǀ vasvībhiḥ ǀ asya ǀ dhīti-bhiḥ ǀ

ṛkvāṇaḥ ǀ agnim ǀ indhate ǀ hotāram ǀ viśpatim ǀ viśām ǁ

03.013.06   (Mandala. Sukta. Rik)

3.1.13.06    (Ashtaka. Adhyaya. Varga. Rik)

03.02.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः ।

शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥

Samhita Devanagari Nonaccented

उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः ।

शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥

Samhita Transcription Accented

utá no bráhmannaviṣa ukthéṣu devahū́tamaḥ ǀ

śám naḥ śocā marúdvṛdhó’gne sahasrasā́tamaḥ ǁ

Samhita Transcription Nonaccented

uta no brahmannaviṣa uktheṣu devahūtamaḥ ǀ

śam naḥ śocā marudvṛdho’gne sahasrasātamaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । ब्रह्म॑न् । अ॒वि॒षः॒ । उ॒क्थेषु॑ । दे॒व॒ऽहूत॑मः ।

शम् । नः॒ । शो॒च॒ । म॒रुत्ऽवृ॑धः । अग्ने॑ । स॒ह॒स्र॒ऽसात॑मः ॥

Padapatha Devanagari Nonaccented

उत । नः । ब्रह्मन् । अविषः । उक्थेषु । देवऽहूतमः ।

शम् । नः । शोच । मरुत्ऽवृधः । अग्ने । सहस्रऽसातमः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ bráhman ǀ aviṣaḥ ǀ ukthéṣu ǀ deva-hū́tamaḥ ǀ

śám ǀ naḥ ǀ śoca ǀ marút-vṛdhaḥ ǀ ágne ǀ sahasra-sā́tamaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ brahman ǀ aviṣaḥ ǀ uktheṣu ǀ deva-hūtamaḥ ǀ

śam ǀ naḥ ǀ śoca ǀ marut-vṛdhaḥ ǀ agne ǀ sahasra-sātamaḥ ǁ

03.013.07   (Mandala. Sukta. Rik)

3.1.13.07    (Ashtaka. Adhyaya. Varga. Rik)

03.02.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नू नो॑ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ ।

द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितं ॥

Samhita Devanagari Nonaccented

नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।

द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितं ॥

Samhita Transcription Accented

nū́ no rāsva sahásravattokávatpuṣṭimádvásu ǀ

dyumádagne suvī́ryam várṣiṣṭhamánupakṣitam ǁ

Samhita Transcription Nonaccented

nū no rāsva sahasravattokavatpuṣṭimadvasu ǀ

dyumadagne suvīryam varṣiṣṭhamanupakṣitam ǁ

Padapatha Devanagari Accented

नु । नः॒ । रा॒स्व॒ । स॒हस्र॑ऽवत् । तो॒कऽव॑त् । पु॒ष्टि॒ऽमत् । वसु॑ ।

द्यु॒ऽमत् । अ॒ग्ने॒ । सु॒ऽवीर्य॑म् । वर्षि॑ष्ठम् । अनु॑पऽक्षितम् ॥

Padapatha Devanagari Nonaccented

नु । नः । रास्व । सहस्रऽवत् । तोकऽवत् । पुष्टिऽमत् । वसु ।

द्युऽमत् । अग्ने । सुऽवीर्यम् । वर्षिष्ठम् । अनुपऽक्षितम् ॥

Padapatha Transcription Accented

nú ǀ naḥ ǀ rāsva ǀ sahásra-vat ǀ toká-vat ǀ puṣṭi-mát ǀ vásu ǀ

dyu-mát ǀ agne ǀ su-vī́ryam ǀ várṣiṣṭham ǀ ánupa-kṣitam ǁ

Padapatha Transcription Nonaccented

nu ǀ naḥ ǀ rāsva ǀ sahasra-vat ǀ toka-vat ǀ puṣṭi-mat ǀ vasu ǀ

dyu-mat ǀ agne ǀ su-vīryam ǀ varṣiṣṭham ǀ anupa-kṣitam ǁ