SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 14

 

1. Info

To:    agni
From:   ṛṣabha vaiśvāmitra
Metres:   1st set of styles: nicṛttriṣṭup (1, 7); triṣṭup (2, 5); virāṭtrisṭup (3, 4); paṅktiḥ (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.014.01   (Mandala. Sukta. Rik)

3.1.14.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ होता॑ मं॒द्रो वि॒दथा॑न्यस्थात्स॒त्यो यज्वा॑ क॒वित॑मः॒ स वे॒धाः ।

वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के॑शः पृथि॒व्यां पाजो॑ अश्रेत् ॥

Samhita Devanagari Nonaccented

आ होता मंद्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।

विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥

Samhita Transcription Accented

ā́ hótā mandró vidáthānyasthātsatyó yájvā kavítamaḥ sá vedhā́ḥ ǀ

vidyúdrathaḥ sáhasasputró agníḥ śocíṣkeśaḥ pṛthivyā́m pā́jo aśret ǁ

Samhita Transcription Nonaccented

ā hotā mandro vidathānyasthātsatyo yajvā kavitamaḥ sa vedhāḥ ǀ

vidyudrathaḥ sahasasputro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret ǁ

Padapatha Devanagari Accented

आ । होता॑ । म॒न्द्रः । वि॒दथा॑नि । अ॒स्था॒त् । स॒त्यः । यज्वा॑ । क॒विऽत॑मः । सः । वे॒धाः ।

वि॒द्युत्ऽर॑थः । सह॑सः । पु॒त्रः । अ॒ग्निः । शो॒चिःऽके॑शः । पृ॒थि॒व्याम् । पाजः॑ । अ॒श्रे॒त् ॥

Padapatha Devanagari Nonaccented

आ । होता । मन्द्रः । विदथानि । अस्थात् । सत्यः । यज्वा । कविऽतमः । सः । वेधाः ।

विद्युत्ऽरथः । सहसः । पुत्रः । अग्निः । शोचिःऽकेशः । पृथिव्याम् । पाजः । अश्रेत् ॥

Padapatha Transcription Accented

ā́ ǀ hótā ǀ mandráḥ ǀ vidáthāni ǀ asthāt ǀ satyáḥ ǀ yájvā ǀ kaví-tamaḥ ǀ sáḥ ǀ vedhā́ḥ ǀ

vidyút-rathaḥ ǀ sáhasaḥ ǀ putráḥ ǀ agníḥ ǀ śocíḥ-keśaḥ ǀ pṛthivyā́m ǀ pā́jaḥ ǀ aśret ǁ

Padapatha Transcription Nonaccented

ā ǀ hotā ǀ mandraḥ ǀ vidathāni ǀ asthāt ǀ satyaḥ ǀ yajvā ǀ kavi-tamaḥ ǀ saḥ ǀ vedhāḥ ǀ

vidyut-rathaḥ ǀ sahasaḥ ǀ putraḥ ǀ agniḥ ǀ śociḥ-keśaḥ ǀ pṛthivyām ǀ pājaḥ ǀ aśret ǁ

03.014.02   (Mandala. Sukta. Rik)

3.1.14.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अया॑मि ते॒ नम॑उक्तिं जुषस्व॒ ऋता॑व॒स्तुभ्यं॒ चेत॑ते सहस्वः ।

वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये॑ यजत्र ॥

Samhita Devanagari Nonaccented

अयामि ते नमउक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।

विद्वाँ आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥

Samhita Transcription Accented

áyāmi te náma-uktim juṣasva ṛ́tāvastúbhyam cétate sahasvaḥ ǀ

vidvā́m̐ ā́ vakṣi vidúṣo ní ṣatsi mádhya ā́ barhírūtáye yajatra ǁ

Samhita Transcription Nonaccented

ayāmi te nama-uktim juṣasva ṛtāvastubhyam cetate sahasvaḥ ǀ

vidvām̐ ā vakṣi viduṣo ni ṣatsi madhya ā barhirūtaye yajatra ǁ

Padapatha Devanagari Accented

अया॑मि । ते॒ । नमः॑ऽउक्तिम् । जु॒ष॒स्व॒ । ऋत॑ऽवः । तुभ्य॑म् । चेत॑ते । स॒ह॒स्वः॒ ।

वि॒द्वान् । आ । व॒क्षि॒ । वि॒दुषः॑ । नि । स॒त्सि॒ । मध्ये॑ । आ । ब॒र्हिः । ऊ॒तये॑ । य॒ज॒त्र॒ ॥

Padapatha Devanagari Nonaccented

अयामि । ते । नमःऽउक्तिम् । जुषस्व । ऋतऽवः । तुभ्यम् । चेतते । सहस्वः ।

विद्वान् । आ । वक्षि । विदुषः । नि । सत्सि । मध्ये । आ । बर्हिः । ऊतये । यजत्र ॥

Padapatha Transcription Accented

áyāmi ǀ te ǀ námaḥ-uktim ǀ juṣasva ǀ ṛ́ta-vaḥ ǀ túbhyam ǀ cétate ǀ sahasvaḥ ǀ

vidvā́n ǀ ā́ ǀ vakṣi ǀ vidúṣaḥ ǀ ní ǀ satsi ǀ mádhye ǀ ā́ ǀ barhíḥ ǀ ūtáye ǀ yajatra ǁ

Padapatha Transcription Nonaccented

ayāmi ǀ te ǀ namaḥ-uktim ǀ juṣasva ǀ ṛta-vaḥ ǀ tubhyam ǀ cetate ǀ sahasvaḥ ǀ

vidvān ǀ ā ǀ vakṣi ǀ viduṣaḥ ǀ ni ǀ satsi ǀ madhye ǀ ā ǀ barhiḥ ǀ ūtaye ǀ yajatra ǁ

03.014.03   (Mandala. Sukta. Rik)

3.1.14.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्रव॑तां त उ॒षसा॑ वा॒जयं॑ती॒ अग्ने॒ वात॑स्य प॒थ्या॑भि॒रच्छ॑ ।

यत्सी॑मं॒जंति॑ पू॒र्व्यं ह॒विर्भि॒रा वं॒धुरे॑व तस्थतुर्दुरो॒णे ॥

Samhita Devanagari Nonaccented

द्रवतां त उषसा वाजयंती अग्ने वातस्य पथ्याभिरच्छ ।

यत्सीमंजंति पूर्व्यं हविर्भिरा वंधुरेव तस्थतुर्दुरोणे ॥

Samhita Transcription Accented

drávatām ta uṣásā vājáyantī ágne vā́tasya pathyā́bhiráccha ǀ

yátsīmañjánti pūrvyám havírbhirā́ vandhúreva tasthaturduroṇé ǁ

Samhita Transcription Nonaccented

dravatām ta uṣasā vājayantī agne vātasya pathyābhiraccha ǀ

yatsīmañjanti pūrvyam havirbhirā vandhureva tasthaturduroṇe ǁ

Padapatha Devanagari Accented

द्रव॑ताम् । ते॒ । उ॒षसा॑ । वा॒जय॑न्ती॒ इति॑ । अ॒ग्ने॒ । वात॑स्य । प॒थ्या॑भिः । अच्छ॑ ।

यत् । सी॒म् । अ॒ञ्जन्ति॑ । पू॒र्व्यम् । ह॒विःऽभिः॑ । आ । व॒न्धुरा॑ऽइव । त॒स्थ॒तुः॒ । दु॒रो॒णे ॥

Padapatha Devanagari Nonaccented

द्रवताम् । ते । उषसा । वाजयन्ती इति । अग्ने । वातस्य । पथ्याभिः । अच्छ ।

यत् । सीम् । अञ्जन्ति । पूर्व्यम् । हविःऽभिः । आ । वन्धुराऽइव । तस्थतुः । दुरोणे ॥

Padapatha Transcription Accented

drávatām ǀ te ǀ uṣásā ǀ vājáyantī íti ǀ agne ǀ vā́tasya ǀ pathyā́bhiḥ ǀ áccha ǀ

yát ǀ sīm ǀ añjánti ǀ pūrvyám ǀ havíḥ-bhiḥ ǀ ā́ ǀ vandhúrā-iva ǀ tasthatuḥ ǀ duroṇé ǁ

Padapatha Transcription Nonaccented

dravatām ǀ te ǀ uṣasā ǀ vājayantī iti ǀ agne ǀ vātasya ǀ pathyābhiḥ ǀ accha ǀ

yat ǀ sīm ǀ añjanti ǀ pūrvyam ǀ haviḥ-bhiḥ ǀ ā ǀ vandhurā-iva ǀ tasthatuḥ ǀ duroṇe ǁ

03.014.04   (Mandala. Sukta. Rik)

3.1.14.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे॑ म॒रुतः॑ सु॒म्नम॑र्चन् ।

यच्छो॒चिषा॑ सहसस्पुत्र॒ तिष्ठा॑ अ॒भि क्षि॒तीः प्र॒थयं॒त्सूर्यो॒ नॄन् ॥

Samhita Devanagari Nonaccented

मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।

यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयंत्सूर्यो नॄन् ॥

Samhita Transcription Accented

mitráśca túbhyam váruṇaḥ sahasvó’gne víśve marútaḥ sumnámarcan ǀ

yácchocíṣā sahasasputra tíṣṭhā abhí kṣitī́ḥ pratháyantsū́ryo nṝ́n ǁ

Samhita Transcription Nonaccented

mitraśca tubhyam varuṇaḥ sahasvo’gne viśve marutaḥ sumnamarcan ǀ

yacchociṣā sahasasputra tiṣṭhā abhi kṣitīḥ prathayantsūryo nṝn ǁ

Padapatha Devanagari Accented

मि॒त्रः । च॒ । तुभ्य॑म् । वरु॑णः । स॒ह॒स्वः॒ । अग्ने॑ । विश्वे॑ । म॒रुतः॑ । सु॒म्नम् । अ॒र्च॒न् ।

यत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । तिष्ठाः॑ । अ॒भि । क्षि॒तीः । प्र॒थय॑न् । सूर्यः॑ । नॄन् ॥

Padapatha Devanagari Nonaccented

मित्रः । च । तुभ्यम् । वरुणः । सहस्वः । अग्ने । विश्वे । मरुतः । सुम्नम् । अर्चन् ।

यत् । शोचिषा । सहसः । पुत्र । तिष्ठाः । अभि । क्षितीः । प्रथयन् । सूर्यः । नॄन् ॥

Padapatha Transcription Accented

mitráḥ ǀ ca ǀ túbhyam ǀ váruṇaḥ ǀ sahasvaḥ ǀ ágne ǀ víśve ǀ marútaḥ ǀ sumnám ǀ arcan ǀ

yát ǀ śocíṣā ǀ sahasaḥ ǀ putra ǀ tíṣṭhāḥ ǀ abhí ǀ kṣitī́ḥ ǀ pratháyan ǀ sū́ryaḥ ǀ nṝ́n ǁ

Padapatha Transcription Nonaccented

mitraḥ ǀ ca ǀ tubhyam ǀ varuṇaḥ ǀ sahasvaḥ ǀ agne ǀ viśve ǀ marutaḥ ǀ sumnam ǀ arcan ǀ

yat ǀ śociṣā ǀ sahasaḥ ǀ putra ǀ tiṣṭhāḥ ǀ abhi ǀ kṣitīḥ ǀ prathayan ǀ sūryaḥ ǀ nṝn ǁ

03.014.05   (Mandala. Sukta. Rik)

3.1.14.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व॒यं ते॑ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ ।

यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे॑धता॒ मन्म॑ना॒ विप्रो॑ अग्ने ॥

Samhita Devanagari Nonaccented

वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।

यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥

Samhita Transcription Accented

vayám te adyá rarimā́ hí kā́mamuttānáhastā námasopasádya ǀ

yájiṣṭhena mánasā yakṣi devā́násredhatā mánmanā vípro agne ǁ

Samhita Transcription Nonaccented

vayam te adya rarimā hi kāmamuttānahastā namasopasadya ǀ

yajiṣṭhena manasā yakṣi devānasredhatā manmanā vipro agne ǁ

Padapatha Devanagari Accented

व॒यम् । ते॒ । अ॒द्य । र॒रि॒म । हि । काम॑म् । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । उ॒प॒ऽसद्य॑ ।

यजि॑ष्ठेन । मन॑सा । य॒क्षि॒ । दे॒वान् । अस्रे॑धता । मन्म॑ना । विप्रः॑ । अ॒ग्ने॒ ॥

Padapatha Devanagari Nonaccented

वयम् । ते । अद्य । ररिम । हि । कामम् । उत्तानऽहस्ताः । नमसा । उपऽसद्य ।

यजिष्ठेन । मनसा । यक्षि । देवान् । अस्रेधता । मन्मना । विप्रः । अग्ने ॥

Padapatha Transcription Accented

vayám ǀ te ǀ adyá ǀ rarimá ǀ hí ǀ kā́mam ǀ uttāná-hastāḥ ǀ námasā ǀ upa-sádya ǀ

yájiṣṭhena ǀ mánasā ǀ yakṣi ǀ devā́n ǀ ásredhatā ǀ mánmanā ǀ vípraḥ ǀ agne ǁ

Padapatha Transcription Nonaccented

vayam ǀ te ǀ adya ǀ rarima ǀ hi ǀ kāmam ǀ uttāna-hastāḥ ǀ namasā ǀ upa-sadya ǀ

yajiṣṭhena ǀ manasā ǀ yakṣi ǀ devān ǀ asredhatā ǀ manmanā ǀ vipraḥ ǀ agne ǁ

03.014.06   (Mandala. Sukta. Rik)

3.1.14.06    (Ashtaka. Adhyaya. Varga. Rik)

03.02.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यंत्यू॒तयो॒ वि वाजाः॑ ।

त्वं दे॑हि सह॒स्रिणं॑ र॒यिं नो॑ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ॥

Samhita Devanagari Nonaccented

त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यंत्यूतयो वि वाजाः ।

त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥

Samhita Transcription Accented

tváddhí putra sahaso ví pūrvī́rdevásya yántyūtáyo ví vā́jāḥ ǀ

tvám dehi sahasríṇam rayím no’droghéṇa vácasā satyámagne ǁ

Samhita Transcription Nonaccented

tvaddhi putra sahaso vi pūrvīrdevasya yantyūtayo vi vājāḥ ǀ

tvam dehi sahasriṇam rayim no’drogheṇa vacasā satyamagne ǁ

Padapatha Devanagari Accented

त्वत् । हि । पु॒त्र॒ । स॒ह॒सः॒ । वि । पू॒र्वीः । दे॒वस्य॑ । यन्ति॑ । ऊ॒तयः॑ । वि । वाजाः॑ ।

त्वम् । दे॒हि॒ । स॒ह॒स्रिण॑म् । र॒यिम् । नः॒ । अ॒द्रो॒घेण॑ । वच॑सा । स॒त्यम् । अ॒ग्ने॒ ॥

Padapatha Devanagari Nonaccented

त्वत् । हि । पुत्र । सहसः । वि । पूर्वीः । देवस्य । यन्ति । ऊतयः । वि । वाजाः ।

त्वम् । देहि । सहस्रिणम् । रयिम् । नः । अद्रोघेण । वचसा । सत्यम् । अग्ने ॥

Padapatha Transcription Accented

tvát ǀ hí ǀ putra ǀ sahasaḥ ǀ ví ǀ pūrvī́ḥ ǀ devásya ǀ yánti ǀ ūtáyaḥ ǀ ví ǀ vā́jāḥ ǀ

tvám ǀ dehi ǀ sahasríṇam ǀ rayím ǀ naḥ ǀ adroghéṇa ǀ vácasā ǀ satyám ǀ agne ǁ

Padapatha Transcription Nonaccented

tvat ǀ hi ǀ putra ǀ sahasaḥ ǀ vi ǀ pūrvīḥ ǀ devasya ǀ yanti ǀ ūtayaḥ ǀ vi ǀ vājāḥ ǀ

tvam ǀ dehi ǀ sahasriṇam ǀ rayim ǀ naḥ ǀ adrogheṇa ǀ vacasā ǀ satyam ǀ agne ǁ

03.014.07   (Mandala. Sukta. Rik)

3.1.14.07    (Ashtaka. Adhyaya. Varga. Rik)

03.02.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तुभ्यं॑ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता॑सो अध्व॒रे अक॑र्म ।

त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ॥

Samhita Devanagari Nonaccented

तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।

त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥

Samhita Transcription Accented

túbhyam dakṣa kavikrato yā́nīmā́ déva mártāso adhvaré ákarma ǀ

tvám víśvasya suráthasya bodhi sárvam tádagne amṛta svadehá ǁ

Samhita Transcription Nonaccented

tubhyam dakṣa kavikrato yānīmā deva martāso adhvare akarma ǀ

tvam viśvasya surathasya bodhi sarvam tadagne amṛta svadeha ǁ

Padapatha Devanagari Accented

तुभ्य॑म् । द॒क्ष॒ । क॒वि॒क्र॒तो॒ इति॑ कविऽक्रतो । यानि॑ । इ॒मा । देव॑ । मर्ता॑सः । अ॒ध्व॒रे । अक॑र्म ।

त्वम् । विश्व॑स्य । सु॒ऽरथ॑स्य । बो॒धि॒ । सर्व॑म् । तत् । अ॒ग्ने॒ । अ॒मृ॒त॒ । स्व॒द॒ । इ॒ह ॥

Padapatha Devanagari Nonaccented

तुभ्यम् । दक्ष । कविक्रतो इति कविऽक्रतो । यानि । इमा । देव । मर्तासः । अध्वरे । अकर्म ।

त्वम् । विश्वस्य । सुऽरथस्य । बोधि । सर्वम् । तत् । अग्ने । अमृत । स्वद । इह ॥

Padapatha Transcription Accented

túbhyam ǀ dakṣa ǀ kavikrato íti kavi-krato ǀ yā́ni ǀ imā́ ǀ déva ǀ mártāsaḥ ǀ adhvaré ǀ ákarma ǀ

tvám ǀ víśvasya ǀ su-ráthasya ǀ bodhi ǀ sárvam ǀ tát ǀ agne ǀ amṛta ǀ svada ǀ ihá ǁ

Padapatha Transcription Nonaccented

tubhyam ǀ dakṣa ǀ kavikrato iti kavi-krato ǀ yāni ǀ imā ǀ deva ǀ martāsaḥ ǀ adhvare ǀ akarma ǀ

tvam ǀ viśvasya ǀ su-rathasya ǀ bodhi ǀ sarvam ǀ tat ǀ agne ǀ amṛta ǀ svada ǀ iha ǁ