SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 16

 

1. Info

To:    agni
From:   utkīla kātya
Metres:   1st set of styles: bhuriganuṣṭup (1, 5); nicṛtpaṅkti (2, 6); nicṛdbṛhatī (3); bhurikbṛhatī (4)

2nd set of styles: bṛhatī (1, 3, 5); satobṛhatī (2, 4, 6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.016.01   (Mandala. Sukta. Rik)

3.1.16.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॒ग्निः सु॒वीर्य॒स्येशे॑ म॒हः सौभ॑गस्य ।

रा॒य ई॑शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे॑ वृत्र॒हथा॑नां ॥

Samhita Devanagari Nonaccented

अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।

राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानां ॥

Samhita Transcription Accented

ayámagníḥ suvī́ryasyéśe maháḥ sáubhagasya ǀ

rāyá īśe svapatyásya gómata ī́śe vṛtraháthānām ǁ

Samhita Transcription Nonaccented

ayamagniḥ suvīryasyeśe mahaḥ saubhagasya ǀ

rāya īśe svapatyasya gomata īśe vṛtrahathānām ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒ग्निः । सु॒ऽवीर्य॑स्य । ईशे॑ । म॒हः । सौभ॑गस्य ।

रा॒यः । ई॒शे॒ । सु॒ऽअ॒प॒त्यस्य॑ । गोऽम॑तः । ईशे॑ । वृ॒त्र॒ऽहथा॑नाम् ॥

Padapatha Devanagari Nonaccented

अयम् । अग्निः । सुऽवीर्यस्य । ईशे । महः । सौभगस्य ।

रायः । ईशे । सुऽअपत्यस्य । गोऽमतः । ईशे । वृत्रऽहथानाम् ॥

Padapatha Transcription Accented

ayám ǀ agníḥ ǀ su-vī́ryasya ǀ ī́śe ǀ maháḥ ǀ sáubhagasya ǀ

rāyáḥ ǀ īśe ǀ su-apatyásya ǀ gó-mataḥ ǀ ī́śe ǀ vṛtra-háthānām ǁ

Padapatha Transcription Nonaccented

ayam ǀ agniḥ ǀ su-vīryasya ǀ īśe ǀ mahaḥ ǀ saubhagasya ǀ

rāyaḥ ǀ īśe ǀ su-apatyasya ǀ go-mataḥ ǀ īśe ǀ vṛtra-hathānām ǁ

03.016.02   (Mandala. Sukta. Rik)

3.1.16.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः ।

अ॒भि ये संति॒ पृत॑नासु दू॒ढ्यो॑ वि॒श्वाहा॒ शत्रु॑माद॒भुः ॥

Samhita Devanagari Nonaccented

इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।

अभि ये संति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥

Samhita Transcription Accented

imám naro marutaḥ saścatā vṛ́dham yásminrā́yaḥ śévṛdhāsaḥ ǀ

abhí yé sánti pṛ́tanāsu dūḍhyo viśvā́hā śátrumādabhúḥ ǁ

Samhita Transcription Nonaccented

imam naro marutaḥ saścatā vṛdham yasminrāyaḥ śevṛdhāsaḥ ǀ

abhi ye santi pṛtanāsu dūḍhyo viśvāhā śatrumādabhuḥ ǁ

Padapatha Devanagari Accented

इ॒मम् । न॒रः॒ । म॒रु॒तः॒ । स॒श्च॒त॒ । वृध॑म् । यस्मि॑न् । रायः॑ । शेऽवृ॑धासः ।

अ॒भि । ये । सन्ति॑ । पृत॑नासु । दुः॒ऽध्यः॑ । वि॒श्वाहा॑ । शत्रु॑म् । आ॒ऽद॒भुः ॥

Padapatha Devanagari Nonaccented

इमम् । नरः । मरुतः । सश्चत । वृधम् । यस्मिन् । रायः । शेऽवृधासः ।

अभि । ये । सन्ति । पृतनासु । दुःऽध्यः । विश्वाहा । शत्रुम् । आऽदभुः ॥

Padapatha Transcription Accented

imám ǀ naraḥ ǀ marutaḥ ǀ saścata ǀ vṛ́dham ǀ yásmin ǀ rā́yaḥ ǀ śé-vṛdhāsaḥ ǀ

abhí ǀ yé ǀ sánti ǀ pṛ́tanāsu ǀ duḥ-dhyáḥ ǀ viśvā́hā ǀ śátrum ǀ ā-dabhúḥ ǁ

Padapatha Transcription Nonaccented

imam ǀ naraḥ ǀ marutaḥ ǀ saścata ǀ vṛdham ǀ yasmin ǀ rāyaḥ ǀ śe-vṛdhāsaḥ ǀ

abhi ǀ ye ǀ santi ǀ pṛtanāsu ǀ duḥ-dhyaḥ ǀ viśvāhā ǀ śatrum ǀ ā-dabhuḥ ǁ

03.016.03   (Mandala. Sukta. Rik)

3.1.16.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वं नो॑ रा॒यः शि॑शीहि॒ मीढ्वो॑ अग्ने सु॒वीर्य॑स्य ।

तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ॥

Samhita Devanagari Nonaccented

स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।

तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥

Samhita Transcription Accented

sá tvám no rāyáḥ śiśīhi mī́ḍhvo agne suvī́ryasya ǀ

túvidyumna várṣiṣṭhasya prajā́vato’namīvásya śuṣmíṇaḥ ǁ

Samhita Transcription Nonaccented

sa tvam no rāyaḥ śiśīhi mīḍhvo agne suvīryasya ǀ

tuvidyumna varṣiṣṭhasya prajāvato’namīvasya śuṣmiṇaḥ ǁ

Padapatha Devanagari Accented

सः । त्वम् । नः॒ । रा॒यः । शि॒शी॒हि॒ । मीढ्वः॑ । अ॒ग्ने॒ । सु॒ऽवीर्य॑स्य ।

तुवि॑ऽद्युम्न । वर्षि॑ष्ठस्य । प्र॒जाऽव॑तः । अ॒न॒मी॒वस्य॑ । शु॒ष्मिणः॑ ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । नः । रायः । शिशीहि । मीढ्वः । अग्ने । सुऽवीर्यस्य ।

तुविऽद्युम्न । वर्षिष्ठस्य । प्रजाऽवतः । अनमीवस्य । शुष्मिणः ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ naḥ ǀ rāyáḥ ǀ śiśīhi ǀ mī́ḍhvaḥ ǀ agne ǀ su-vī́ryasya ǀ

túvi-dyumna ǀ várṣiṣṭhasya ǀ prajā́-vataḥ ǀ anamīvásya ǀ śuṣmíṇaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ naḥ ǀ rāyaḥ ǀ śiśīhi ǀ mīḍhvaḥ ǀ agne ǀ su-vīryasya ǀ

tuvi-dyumna ǀ varṣiṣṭhasya ǀ prajā-vataḥ ǀ anamīvasya ǀ śuṣmiṇaḥ ǁ

03.016.04   (Mandala. Sukta. Rik)

3.1.16.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा॑स॒हिश्चक्रि॑र्दे॒वेष्वा दुवः॑ ।

आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णां ॥

Samhita Devanagari Nonaccented

चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।

आ देवेषु यतत आ सुवीर्य आ शंस उत नृणां ॥

Samhita Transcription Accented

cákriryó víśvā bhúvanābhí sāsahíścákrirdevéṣvā́ dúvaḥ ǀ

ā́ devéṣu yátata ā́ suvī́rya ā́ śáṃsa utá nṛṇā́m ǁ

Samhita Transcription Nonaccented

cakriryo viśvā bhuvanābhi sāsahiścakrirdeveṣvā duvaḥ ǀ

ā deveṣu yatata ā suvīrya ā śaṃsa uta nṛṇām ǁ

Padapatha Devanagari Accented

चक्रिः॑ । यः । विश्वा॑ । भुव॑ना । अ॒भि । स॒स॒हिः । चक्रिः॑ । दे॒वेषु॑ । आ । दुवः॑ ।

आ । दे॒वेषु॑ । यत॑ते । आ । सु॒ऽवीर्ये॑ । आ । शंसे॑ । उ॒त । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

चक्रिः । यः । विश्वा । भुवना । अभि । ससहिः । चक्रिः । देवेषु । आ । दुवः ।

आ । देवेषु । यतते । आ । सुऽवीर्ये । आ । शंसे । उत । नृणाम् ॥

Padapatha Transcription Accented

cákriḥ ǀ yáḥ ǀ víśvā ǀ bhúvanā ǀ abhí ǀ sasahíḥ ǀ cákriḥ ǀ devéṣu ǀ ā́ ǀ dúvaḥ ǀ

ā́ ǀ devéṣu ǀ yátate ǀ ā́ ǀ su-vī́rye ǀ ā́ ǀ śáṃse ǀ utá ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

cakriḥ ǀ yaḥ ǀ viśvā ǀ bhuvanā ǀ abhi ǀ sasahiḥ ǀ cakriḥ ǀ deveṣu ǀ ā ǀ duvaḥ ǀ

ā ǀ deveṣu ǀ yatate ǀ ā ǀ su-vīrye ǀ ā ǀ śaṃse ǀ uta ǀ nṛṇām ǁ

03.016.05   (Mandala. Sukta. Rik)

3.1.16.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः ।

मागोता॑यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ॥

Samhita Devanagari Nonaccented

मा नो अग्नेऽमतये मावीरतायै रीरधः ।

मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥

Samhita Transcription Accented

mā́ no agné’mataye mā́vī́ratāyai rīradhaḥ ǀ

mā́gótāyai sahasasputra mā́ nidé’pa dvéṣāṃsyā́ kṛdhi ǁ

Samhita Transcription Nonaccented

mā no agne’mataye māvīratāyai rīradhaḥ ǀ

māgotāyai sahasasputra mā nide’pa dveṣāṃsyā kṛdhi ǁ

Padapatha Devanagari Accented

मा । नः॒ । अ॒ग्ने॒ । अम॑तये । मा । अ॒वीर॑तायै । री॒र॒धः॒ ।

मा । अ॒गोता॑यै । स॒ह॒सः॒ । पु॒त्र॒ । मा । नि॒दे । अप॑ । द्वेषां॑सि । आ । कृ॒धि॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । अग्ने । अमतये । मा । अवीरतायै । रीरधः ।

मा । अगोतायै । सहसः । पुत्र । मा । निदे । अप । द्वेषांसि । आ । कृधि ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ agne ǀ ámataye ǀ mā́ ǀ avī́ratāyai ǀ rīradhaḥ ǀ

mā́ ǀ agótāyai ǀ sahasaḥ ǀ putra ǀ mā́ ǀ nidé ǀ ápa ǀ dvéṣāṃsi ǀ ā́ ǀ kṛdhi ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ agne ǀ amataye ǀ mā ǀ avīratāyai ǀ rīradhaḥ ǀ

mā ǀ agotāyai ǀ sahasaḥ ǀ putra ǀ mā ǀ nide ǀ apa ǀ dveṣāṃsi ǀ ā ǀ kṛdhi ǁ

03.016.06   (Mandala. Sukta. Rik)

3.1.16.06    (Ashtaka. Adhyaya. Varga. Rik)

03.02.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने॑ बृह॒तो अ॑ध्व॒रे ।

सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ॥

Samhita Devanagari Nonaccented

शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।

सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥

Samhita Transcription Accented

śagdhí vā́jasya subhaga prajā́vató’gne bṛható adhvaré ǀ

sám rāyā́ bhū́yasā sṛja mayobhúnā túvidyumna yáśasvatā ǁ

Samhita Transcription Nonaccented

śagdhi vājasya subhaga prajāvato’gne bṛhato adhvare ǀ

sam rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā ǁ

Padapatha Devanagari Accented

श॒ग्धि । वाज॑स्य । सु॒ऽभ॒ग॒ । प्र॒जाऽव॑तः । अग्ने॑ । बृ॒ह॒तः । अ॒ध्व॒रे ।

सम् । रा॒या । भूय॑सा । सृ॒ज॒ । म॒यः॒ऽभुना॑ । तुवि॑ऽद्युम्न । यश॑स्वता ॥

Padapatha Devanagari Nonaccented

शग्धि । वाजस्य । सुऽभग । प्रजाऽवतः । अग्ने । बृहतः । अध्वरे ।

सम् । राया । भूयसा । सृज । मयःऽभुना । तुविऽद्युम्न । यशस्वता ॥

Padapatha Transcription Accented

śagdhí ǀ vā́jasya ǀ su-bhaga ǀ prajā́-vataḥ ǀ ágne ǀ bṛhatáḥ ǀ adhvaré ǀ

sám ǀ rāyā́ ǀ bhū́yasā ǀ sṛja ǀ mayaḥ-bhúnā ǀ túvi-dyumna ǀ yáśasvatā ǁ

Padapatha Transcription Nonaccented

śagdhi ǀ vājasya ǀ su-bhaga ǀ prajā-vataḥ ǀ agne ǀ bṛhataḥ ǀ adhvare ǀ

sam ǀ rāyā ǀ bhūyasā ǀ sṛja ǀ mayaḥ-bhunā ǀ tuvi-dyumna ǀ yaśasvatā ǁ