SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 17

 

1. Info

To:    agni
From:   kata vaiśvāmitra
Metres:   1st set of styles: triṣṭup (1, 2); nicṛtpaṅkti (3); virāṭtrisṭup (4); nicṛttriṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.017.01   (Mandala. Sukta. Rik)

3.1.17.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मि॒ध्यमा॑नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा॑रः ।

शो॒चिष्के॑शो घृ॒तनि॑र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा॑य दे॒वान् ॥

Samhita Devanagari Nonaccented

समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।

शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥

Samhita Transcription Accented

samidhyámānaḥ prathamā́nu dhármā sámaktúbhirajyate viśvávāraḥ ǀ

śocíṣkeśo ghṛtánirṇikpāvakáḥ suyajñó agníryajáthāya devā́n ǁ

Samhita Transcription Nonaccented

samidhyamānaḥ prathamānu dharmā samaktubhirajyate viśvavāraḥ ǀ

śociṣkeśo ghṛtanirṇikpāvakaḥ suyajño agniryajathāya devān ǁ

Padapatha Devanagari Accented

स॒म्ऽइ॒ध्यमा॑नः । प्र॒थ॒मा । अनु॑ । धर्म॑ । सम् । अ॒क्तुऽभिः॑ । अ॒ज्य॒ते॒ । वि॒श्वऽवा॑रः ।

शो॒चिःऽके॑शः । घृ॒तऽनि॑र्निक् । पा॒व॒कः । सु॒ऽय॒ज्ञः । अ॒ग्निः । य॒जथा॑य । दे॒वान् ॥

Padapatha Devanagari Nonaccented

सम्ऽइध्यमानः । प्रथमा । अनु । धर्म । सम् । अक्तुऽभिः । अज्यते । विश्वऽवारः ।

शोचिःऽकेशः । घृतऽनिर्निक् । पावकः । सुऽयज्ञः । अग्निः । यजथाय । देवान् ॥

Padapatha Transcription Accented

sam-idhyámānaḥ ǀ prathamā́ ǀ ánu ǀ dhárma ǀ sám ǀ aktú-bhiḥ ǀ ajyate ǀ viśvá-vāraḥ ǀ

śocíḥ-keśaḥ ǀ ghṛtá-nirnik ǀ pāvakáḥ ǀ su-yajñáḥ ǀ agníḥ ǀ yajáthāya ǀ devā́n ǁ

Padapatha Transcription Nonaccented

sam-idhyamānaḥ ǀ prathamā ǀ anu ǀ dharma ǀ sam ǀ aktu-bhiḥ ǀ ajyate ǀ viśva-vāraḥ ǀ

śociḥ-keśaḥ ǀ ghṛta-nirnik ǀ pāvakaḥ ǀ su-yajñaḥ ǀ agniḥ ǀ yajathāya ǀ devān ǁ

03.017.02   (Mandala. Sukta. Rik)

3.1.17.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ।

ए॒वानेन॑ ह॒विषा॑ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ॥

Samhita Devanagari Nonaccented

यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।

एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥

Samhita Transcription Accented

yáthā́yajo hotrámagne pṛthivyā́ yáthā divó jātavedaścikitvā́n ǀ

evā́néna havíṣā yakṣi devā́nmanuṣvádyajñám prá tiremámadyá ǁ

Samhita Transcription Nonaccented

yathāyajo hotramagne pṛthivyā yathā divo jātavedaścikitvān ǀ

evānena haviṣā yakṣi devānmanuṣvadyajñam pra tiremamadya ǁ

Padapatha Devanagari Accented

यथा॑ । अय॑जः । हो॒त्रम् । अ॒ग्ने॒ । पृ॒थि॒व्याः । यथा॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ।

ए॒व । अ॒नेन॑ । ह॒विषा॑ । य॒क्षि॒ । दे॒वान् । म॒नु॒ष्वत् । य॒ज्ञम् । प्र । ति॒र॒ । इ॒मम् । अ॒द्य ॥

Padapatha Devanagari Nonaccented

यथा । अयजः । होत्रम् । अग्ने । पृथिव्याः । यथा । दिवः । जातऽवेदः । चिकित्वान् ।

एव । अनेन । हविषा । यक्षि । देवान् । मनुष्वत् । यज्ञम् । प्र । तिर । इमम् । अद्य ॥

Padapatha Transcription Accented

yáthā ǀ áyajaḥ ǀ hotrám ǀ agne ǀ pṛthivyā́ḥ ǀ yáthā ǀ diváḥ ǀ jāta-vedaḥ ǀ cikitvā́n ǀ

evá ǀ anéna ǀ havíṣā ǀ yakṣi ǀ devā́n ǀ manuṣvát ǀ yajñám ǀ prá ǀ tira ǀ imám ǀ adyá ǁ

Padapatha Transcription Nonaccented

yathā ǀ ayajaḥ ǀ hotram ǀ agne ǀ pṛthivyāḥ ǀ yathā ǀ divaḥ ǀ jāta-vedaḥ ǀ cikitvān ǀ

eva ǀ anena ǀ haviṣā ǀ yakṣi ǀ devān ǀ manuṣvat ǀ yajñam ǀ pra ǀ tira ǀ imam ǀ adya ǁ

03.017.03   (Mandala. Sukta. Rik)

3.1.17.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रीण्यायूं॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।

ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथा॑ भव॒ यज॑मानाय॒ शं योः ॥

Samhita Devanagari Nonaccented

त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।

ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥

Samhita Transcription Accented

trī́ṇyā́yūṃṣi táva jātavedastisrá ājā́nīruṣásaste agne ǀ

tā́bhirdevā́nāmávo yakṣi vidvā́náthā bhava yájamānāya śám yóḥ ǁ

Samhita Transcription Nonaccented

trīṇyāyūṃṣi tava jātavedastisra ājānīruṣasaste agne ǀ

tābhirdevānāmavo yakṣi vidvānathā bhava yajamānāya śam yoḥ ǁ

Padapatha Devanagari Accented

त्रीणि॑ । आयूं॑षि । तव॑ । जा॒त॒ऽवे॒दः॒ । ति॒स्रः । आ॒ऽजानीः॑ । उ॒षसः॑ । ते॒ । अ॒ग्ने॒ ।

ताभिः॑ । दे॒वाना॑म् । अवः॑ । य॒क्षि॒ । वि॒द्वान् । अथ॑ । भ॒व॒ । यज॑मानाय । शम् । योः ॥

Padapatha Devanagari Nonaccented

त्रीणि । आयूंषि । तव । जातऽवेदः । तिस्रः । आऽजानीः । उषसः । ते । अग्ने ।

ताभिः । देवानाम् । अवः । यक्षि । विद्वान् । अथ । भव । यजमानाय । शम् । योः ॥

Padapatha Transcription Accented

trī́ṇi ǀ ā́yūṃṣi ǀ táva ǀ jāta-vedaḥ ǀ tisráḥ ǀ ā-jā́nīḥ ǀ uṣásaḥ ǀ te ǀ agne ǀ

tā́bhiḥ ǀ devā́nām ǀ ávaḥ ǀ yakṣi ǀ vidvā́n ǀ átha ǀ bhava ǀ yájamānāya ǀ śám ǀ yóḥ ǁ

Padapatha Transcription Nonaccented

trīṇi ǀ āyūṃṣi ǀ tava ǀ jāta-vedaḥ ǀ tisraḥ ǀ ā-jānīḥ ǀ uṣasaḥ ǀ te ǀ agne ǀ

tābhiḥ ǀ devānām ǀ avaḥ ǀ yakṣi ǀ vidvān ǀ atha ǀ bhava ǀ yajamānāya ǀ śam ǀ yoḥ ǁ

03.017.04   (Mandala. Sukta. Rik)

3.1.17.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं सु॑दी॒तिं सु॒दृशं॑ गृ॒णंतो॑ नम॒स्याम॒स्त्वेड्यं॑ जातवेदः ।

त्वां दू॒तम॑र॒तिं ह॑व्य॒वाहं॑ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभिं॑ ॥

Samhita Devanagari Nonaccented

अग्निं सुदीतिं सुदृशं गृणंतो नमस्यामस्त्वेड्यं जातवेदः ।

त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिं ॥

Samhita Transcription Accented

agním sudītím sudṛ́śam gṛṇánto namasyā́mastvéḍyam jātavedaḥ ǀ

tvā́m dūtámaratím havyavā́ham devā́ akṛṇvannamṛ́tasya nā́bhim ǁ

Samhita Transcription Nonaccented

agnim sudītim sudṛśam gṛṇanto namasyāmastveḍyam jātavedaḥ ǀ

tvām dūtamaratim havyavāham devā akṛṇvannamṛtasya nābhim ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । सु॒ऽदी॒तिम् । सु॒ऽदृश॑म् । गृ॒णन्तः॑ । न॒म॒स्यामः॑ । त्वा॒ । ईड्य॑म् । जा॒त॒ऽवे॒दः॒ ।

त्वाम् । दू॒तम् । अ॒र॒तिम् । ह॒व्य॒ऽवाह॑म् । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत॑स्य । नाभि॑म् ॥

Padapatha Devanagari Nonaccented

अग्निम् । सुऽदीतिम् । सुऽदृशम् । गृणन्तः । नमस्यामः । त्वा । ईड्यम् । जातऽवेदः ।

त्वाम् । दूतम् । अरतिम् । हव्यऽवाहम् । देवाः । अकृण्वन् । अमृतस्य । नाभिम् ॥

Padapatha Transcription Accented

agním ǀ su-dītím ǀ su-dṛ́śam ǀ gṛṇántaḥ ǀ namasyā́maḥ ǀ tvā ǀ ī́ḍyam ǀ jāta-vedaḥ ǀ

tvā́m ǀ dūtám ǀ aratím ǀ havya-vā́ham ǀ devā́ḥ ǀ akṛṇvan ǀ amṛ́tasya ǀ nā́bhim ǁ

Padapatha Transcription Nonaccented

agnim ǀ su-dītim ǀ su-dṛśam ǀ gṛṇantaḥ ǀ namasyāmaḥ ǀ tvā ǀ īḍyam ǀ jāta-vedaḥ ǀ

tvām ǀ dūtam ǀ aratim ǀ havya-vāham ǀ devāḥ ǀ akṛṇvan ǀ amṛtasya ǀ nābhim ǁ

03.017.05   (Mandala. Sukta. Rik)

3.1.17.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑यांद्वि॒ता च॒ सत्ता॑ स्व॒धया॑ च शं॒भुः ।

तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोऽथ॑ नो धा अध्व॒रं दे॒ववी॑तौ ॥

Samhita Devanagari Nonaccented

यस्त्वद्धोता पूर्वो अग्ने यजीयांद्विता च सत्ता स्वधया च शंभुः ।

तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥

Samhita Transcription Accented

yástváddhótā pū́rvo agne yájīyāndvitā́ ca sáttā svadháyā ca śambhúḥ ǀ

tásyā́nu dhárma prá yajā cikitvó’tha no dhā adhvarám devávītau ǁ

Samhita Transcription Nonaccented

yastvaddhotā pūrvo agne yajīyāndvitā ca sattā svadhayā ca śambhuḥ ǀ

tasyānu dharma pra yajā cikitvo’tha no dhā adhvaram devavītau ǁ

Padapatha Devanagari Accented

यः । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । द्वि॒ता । च॒ । सत्ता॑ । स्व॒धया॑ । च॒ । श॒म्ऽभुः ।

तस्य॑ । अनु॑ । धर्म॑ । प्र । य॒ज॒ । चि॒कि॒त्वः॒ । अथ॑ । नः॒ । धाः॒ । अ॒ध्व॒रम् । दे॒वऽवी॑तौ ॥

Padapatha Devanagari Nonaccented

यः । त्वत् । होता । पूर्वः । अग्ने । यजीयान् । द्विता । च । सत्ता । स्वधया । च । शम्ऽभुः ।

तस्य । अनु । धर्म । प्र । यज । चिकित्वः । अथ । नः । धाः । अध्वरम् । देवऽवीतौ ॥

Padapatha Transcription Accented

yáḥ ǀ tvát ǀ hótā ǀ pū́rvaḥ ǀ agne ǀ yájīyān ǀ dvitā́ ǀ ca ǀ sáttā ǀ svadháyā ǀ ca ǀ śam-bhúḥ ǀ

tásya ǀ ánu ǀ dhárma ǀ prá ǀ yaja ǀ cikitvaḥ ǀ átha ǀ naḥ ǀ dhāḥ ǀ adhvarám ǀ devá-vītau ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tvat ǀ hotā ǀ pūrvaḥ ǀ agne ǀ yajīyān ǀ dvitā ǀ ca ǀ sattā ǀ svadhayā ǀ ca ǀ śam-bhuḥ ǀ

tasya ǀ anu ǀ dharma ǀ pra ǀ yaja ǀ cikitvaḥ ǀ atha ǀ naḥ ǀ dhāḥ ǀ adhvaram ǀ deva-vītau ǁ