SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 18

 

1. Info

To:    agni
From:   kata vaiśvāmitra
Metres:   1st set of styles: triṣṭup

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.018.01   (Mandala. Sukta. Rik)

3.1.18.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भवा॑ नो अग्ने सु॒मना॒ उपे॑तौ॒ सखे॑व॒ सख्ये॑ पि॒तरे॑व सा॒धुः ।

पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना॑नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा॑तीः ॥

Samhita Devanagari Nonaccented

भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।

पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥

Samhita Transcription Accented

bhávā no agne sumánā úpetau sákheva sákhye pitáreva sādhúḥ ǀ

purudrúho hí kṣitáyo jánānām práti pratīcī́rdahatādárātīḥ ǁ

Samhita Transcription Nonaccented

bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ ǀ

purudruho hi kṣitayo janānām prati pratīcīrdahatādarātīḥ ǁ

Padapatha Devanagari Accented

भव॑ । नः॒ । अ॒ग्ने॒ । सु॒ऽमनाः॑ । उप॑ऽइतौ । सखा॑ऽइव । सख्ये॑ । पि॒तरा॑ऽइव । सा॒धुः ।

पु॒रु॒ऽद्रुहः॑ । हि । क्षि॒तयः॑ । जना॑नाम् । प्रति॑ । प्र॒ती॒चीः । द॒ह॒ता॒त् । अरा॑तीः ॥

Padapatha Devanagari Nonaccented

भव । नः । अग्ने । सुऽमनाः । उपऽइतौ । सखाऽइव । सख्ये । पितराऽइव । साधुः ।

पुरुऽद्रुहः । हि । क्षितयः । जनानाम् । प्रति । प्रतीचीः । दहतात् । अरातीः ॥

Padapatha Transcription Accented

bháva ǀ naḥ ǀ agne ǀ su-mánāḥ ǀ úpa-itau ǀ sákhā-iva ǀ sákhye ǀ pitárā-iva ǀ sādhúḥ ǀ

puru-drúhaḥ ǀ hí ǀ kṣitáyaḥ ǀ jánānām ǀ práti ǀ pratīcī́ḥ ǀ dahatāt ǀ árātīḥ ǁ

Padapatha Transcription Nonaccented

bhava ǀ naḥ ǀ agne ǀ su-manāḥ ǀ upa-itau ǀ sakhā-iva ǀ sakhye ǀ pitarā-iva ǀ sādhuḥ ǀ

puru-druhaḥ ǀ hi ǀ kṣitayaḥ ǀ janānām ǀ prati ǀ pratīcīḥ ǀ dahatāt ǀ arātīḥ ǁ

03.018.02   (Mandala. Sukta. Rik)

3.1.18.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तपो॒ ष्व॑ग्ने॒ अंत॑राँ अ॒मित्राँ॒ तपा॒ शंस॒मर॑रुषः॒ पर॑स्य ।

तपो॑ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते॑ तिष्ठंताम॒जरा॑ अ॒यासः॑ ॥

Samhita Devanagari Nonaccented

तपो ष्वग्ने अंतराँ अमित्राँ तपा शंसमररुषः परस्य ।

तपो वसो चिकितानो अचित्तान्वि ते तिष्ठंतामजरा अयासः ॥

Samhita Transcription Accented

tápo ṣvágne ántarām̐ amítrām̐ tápā śáṃsamáraruṣaḥ párasya ǀ

tápo vaso cikitānó acíttānví te tiṣṭhantāmajárā ayā́saḥ ǁ

Samhita Transcription Nonaccented

tapo ṣvagne antarām̐ amitrām̐ tapā śaṃsamararuṣaḥ parasya ǀ

tapo vaso cikitāno acittānvi te tiṣṭhantāmajarā ayāsaḥ ǁ

Padapatha Devanagari Accented

तपो॒ इति॑ । सु । अ॒ग्ने॒ । अन्त॑रान् । अ॒मित्रा॑न् । तप॑ । शंस॑म् । अर॑रुषः । पर॑स्य ।

तपो॒ इति॑ । व॒सो॒ इति॑ । चि॒कि॒ता॒नः । अ॒चित्ता॑न् । वि । ते॒ । ति॒ष्ठ॒न्ता॒म् । अ॒जराः॑ । अ॒यासः॑ ॥

Padapatha Devanagari Nonaccented

तपो इति । सु । अग्ने । अन्तरान् । अमित्रान् । तप । शंसम् । अररुषः । परस्य ।

तपो इति । वसो इति । चिकितानः । अचित्तान् । वि । ते । तिष्ठन्ताम् । अजराः । अयासः ॥

Padapatha Transcription Accented

tápo íti ǀ sú ǀ agne ǀ ántarān ǀ amítrān ǀ tápa ǀ śáṃsam ǀ áraruṣaḥ ǀ párasya ǀ

tápo íti ǀ vaso íti ǀ cikitānáḥ ǀ acíttān ǀ ví ǀ te ǀ tiṣṭhantām ǀ ajárāḥ ǀ ayā́saḥ ǁ

Padapatha Transcription Nonaccented

tapo iti ǀ su ǀ agne ǀ antarān ǀ amitrān ǀ tapa ǀ śaṃsam ǀ araruṣaḥ ǀ parasya ǀ

tapo iti ǀ vaso iti ǀ cikitānaḥ ǀ acittān ǀ vi ǀ te ǀ tiṣṭhantām ǀ ajarāḥ ǀ ayāsaḥ ǁ

03.018.03   (Mandala. Sukta. Rik)

3.1.18.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ध्मेना॑ग्न इ॒च्छमा॑नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला॑य ।

याव॒दीशे॒ ब्रह्म॑णा॒ वंद॑मान इ॒मां धियं॑ शत॒सेया॑य दे॒वीं ॥

Samhita Devanagari Nonaccented

इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।

यावदीशे ब्रह्मणा वंदमान इमां धियं शतसेयाय देवीं ॥

Samhita Transcription Accented

idhménāgna icchámāno ghṛténa juhómi havyám tárase bálāya ǀ

yā́vadī́śe bráhmaṇā vándamāna imā́m dhíyam śataséyāya devī́m ǁ

Samhita Transcription Nonaccented

idhmenāgna icchamāno ghṛtena juhomi havyam tarase balāya ǀ

yāvadīśe brahmaṇā vandamāna imām dhiyam śataseyāya devīm ǁ

Padapatha Devanagari Accented

इ॒ध्मेन॑ । अ॒ग्ने॒ । इ॒च्छमा॑नः । घृ॒तेन॑ । जु॒होमि॑ । ह॒व्यम् । तर॑से । बला॑य ।

याव॑त् । ईशे॑ । ब्रह्म॑णा । वन्द॑मानः । इ॒माम् । धिय॑म् । श॒त॒ऽसेया॑य । दे॒वीम् ॥

Padapatha Devanagari Nonaccented

इध्मेन । अग्ने । इच्छमानः । घृतेन । जुहोमि । हव्यम् । तरसे । बलाय ।

यावत् । ईशे । ब्रह्मणा । वन्दमानः । इमाम् । धियम् । शतऽसेयाय । देवीम् ॥

Padapatha Transcription Accented

idhména ǀ agne ǀ icchámānaḥ ǀ ghṛténa ǀ juhómi ǀ havyám ǀ tárase ǀ bálāya ǀ

yā́vat ǀ ī́śe ǀ bráhmaṇā ǀ vándamānaḥ ǀ imā́m ǀ dhíyam ǀ śata-séyāya ǀ devī́m ǁ

Padapatha Transcription Nonaccented

idhmena ǀ agne ǀ icchamānaḥ ǀ ghṛtena ǀ juhomi ǀ havyam ǀ tarase ǀ balāya ǀ

yāvat ǀ īśe ǀ brahmaṇā ǀ vandamānaḥ ǀ imām ǀ dhiyam ǀ śata-seyāya ǀ devīm ǁ

03.018.04   (Mandala. Sukta. Rik)

3.1.18.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उच्छो॒चिषा॑ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि ।

रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म॑र्मृ॒ज्मा ते॑ त॒न्वं१॒॑भूरि॒ कृत्वः॑ ॥

Samhita Devanagari Nonaccented

उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।

रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वंभूरि कृत्वः ॥

Samhita Transcription Accented

úcchocíṣā sahasasputra stutó bṛhádváyaḥ śaśamānéṣu dhehi ǀ

revádagne viśvā́mitreṣu śám yórmarmṛjmā́ te tanvámbhū́ri kṛ́tvaḥ ǁ

Samhita Transcription Nonaccented

ucchociṣā sahasasputra stuto bṛhadvayaḥ śaśamāneṣu dhehi ǀ

revadagne viśvāmitreṣu śam yormarmṛjmā te tanvambhūri kṛtvaḥ ǁ

Padapatha Devanagari Accented

उत् । शो॒चिषा॑ । स॒ह॒सः॒ । पु॒त्र॒ । स्तु॒तः । बृ॒हत् । वयः॑ । श॒श॒मा॒नेषु॑ । धे॒हि॒ ।

रे॒वत् । अ॒ग्ने॒ । वि॒श्वामि॑त्रेषु । शम् । योः । म॒र्मृ॒ज्म । ते॒ । त॒न्व॑म् । भूरि॑ । कृत्वः॑ ॥

Padapatha Devanagari Nonaccented

उत् । शोचिषा । सहसः । पुत्र । स्तुतः । बृहत् । वयः । शशमानेषु । धेहि ।

रेवत् । अग्ने । विश्वामित्रेषु । शम् । योः । मर्मृज्म । ते । तन्वम् । भूरि । कृत्वः ॥

Padapatha Transcription Accented

út ǀ śocíṣā ǀ sahasaḥ ǀ putra ǀ stutáḥ ǀ bṛhát ǀ váyaḥ ǀ śaśamānéṣu ǀ dhehi ǀ

revát ǀ agne ǀ viśvā́mitreṣu ǀ śám ǀ yóḥ ǀ marmṛjmá ǀ te ǀ tanvám ǀ bhū́ri ǀ kṛ́tvaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ śociṣā ǀ sahasaḥ ǀ putra ǀ stutaḥ ǀ bṛhat ǀ vayaḥ ǀ śaśamāneṣu ǀ dhehi ǀ

revat ǀ agne ǀ viśvāmitreṣu ǀ śam ǀ yoḥ ǀ marmṛjma ǀ te ǀ tanvam ǀ bhūri ǀ kṛtvaḥ ǁ

03.018.05   (Mandala. Sukta. Rik)

3.1.18.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒धि रत्नं॑ सुसनित॒र्धना॑नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः ।

स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना॑ दधिषे॒ वपूं॑षि ॥

Samhita Devanagari Nonaccented

कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः ।

स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥

Samhita Transcription Accented

kṛdhí rátnam susanitardhánānām sá ghédagne bhavasi yátsámiddhaḥ ǀ

stotúrduroṇé subhágasya revátsṛprā́ karásnā dadhiṣe vápūṃṣi ǁ

Samhita Transcription Nonaccented

kṛdhi ratnam susanitardhanānām sa ghedagne bhavasi yatsamiddhaḥ ǀ

stoturduroṇe subhagasya revatsṛprā karasnā dadhiṣe vapūṃṣi ǁ

Padapatha Devanagari Accented

कृ॒धि । रत्न॑म् । सु॒ऽस॒नि॒तः॒ । धना॑नाम् । सः । घ॒ । इत् । अ॒ग्ने॒ । भ॒व॒सि॒ । यत् । सम्ऽइ॑द्धः ।

स्तो॒तुः । दु॒रो॒णे । सु॒ऽभग॑स्य । रे॒वत् । सृ॒प्रा । क॒रस्ना॑ । द॒धि॒षे॒ । वपूं॑षि ॥

Padapatha Devanagari Nonaccented

कृधि । रत्नम् । सुऽसनितः । धनानाम् । सः । घ । इत् । अग्ने । भवसि । यत् । सम्ऽइद्धः ।

स्तोतुः । दुरोणे । सुऽभगस्य । रेवत् । सृप्रा । करस्ना । दधिषे । वपूंषि ॥

Padapatha Transcription Accented

kṛdhí ǀ rátnam ǀ su-sanitaḥ ǀ dhánānām ǀ sáḥ ǀ gha ǀ ít ǀ agne ǀ bhavasi ǀ yát ǀ sám-iddhaḥ ǀ

stotúḥ ǀ duroṇé ǀ su-bhágasya ǀ revát ǀ sṛprā́ ǀ karásnā ǀ dadhiṣe ǀ vápūṃṣi ǁ

Padapatha Transcription Nonaccented

kṛdhi ǀ ratnam ǀ su-sanitaḥ ǀ dhanānām ǀ saḥ ǀ gha ǀ it ǀ agne ǀ bhavasi ǀ yat ǀ sam-iddhaḥ ǀ

stotuḥ ǀ duroṇe ǀ su-bhagasya ǀ revat ǀ sṛprā ǀ karasnā ǀ dadhiṣe ǀ vapūṃṣi ǁ