SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 3

Sūkta 19

 

1. Info

To:    agni
From:   gāthin kauśika
Metres:   1st set of styles: virāṭtrisṭup (2, 4, 5); triṣṭup (1); svarāṭpaṅkti (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

03.019.01   (Mandala. Sukta. Rik)

3.1.19.01    (Ashtaka. Adhyaya. Varga. Rik)

03.02.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं होता॑रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं॑ क॒विं वि॑श्व॒विद॒ममू॑रं ।

स नो॑ यक्षद्दे॒वता॑ता॒ यजी॑यान्रा॒ये वाजा॑य वनते म॒घानि॑ ॥

Samhita Devanagari Nonaccented

अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरं ।

स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥

Samhita Transcription Accented

agním hótāram prá vṛṇe miyédhe gṛ́tsam kavím viśvavídamámūram ǀ

sá no yakṣaddevátātā yájīyānrāyé vā́jāya vanate maghā́ni ǁ

Samhita Transcription Nonaccented

agnim hotāram pra vṛṇe miyedhe gṛtsam kavim viśvavidamamūram ǀ

sa no yakṣaddevatātā yajīyānrāye vājāya vanate maghāni ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । होता॑रम् । प्र । वृ॒णे॒ । मि॒येधे॑ । गृत्स॑म् । क॒विम् । वि॒श्व॒ऽविद॑म् । अमू॑रम् ।

सः । नः॒ । य॒क्ष॒त् । दे॒वऽता॑ता । यजी॑यान् । रा॒ये । वाजा॑य । व॒न॒ते॒ । म॒घानि॑ ॥

Padapatha Devanagari Nonaccented

अग्निम् । होतारम् । प्र । वृणे । मियेधे । गृत्सम् । कविम् । विश्वऽविदम् । अमूरम् ।

सः । नः । यक्षत् । देवऽताता । यजीयान् । राये । वाजाय । वनते । मघानि ॥

Padapatha Transcription Accented

agním ǀ hótāram ǀ prá ǀ vṛṇe ǀ miyédhe ǀ gṛ́tsam ǀ kavím ǀ viśva-vídam ǀ ámūram ǀ

sáḥ ǀ naḥ ǀ yakṣat ǀ devá-tātā ǀ yájīyān ǀ rāyé ǀ vā́jāya ǀ vanate ǀ maghā́ni ǁ

Padapatha Transcription Nonaccented

agnim ǀ hotāram ǀ pra ǀ vṛṇe ǀ miyedhe ǀ gṛtsam ǀ kavim ǀ viśva-vidam ǀ amūram ǀ

saḥ ǀ naḥ ǀ yakṣat ǀ deva-tātā ǀ yajīyān ǀ rāye ǀ vājāya ǀ vanate ǀ maghāni ǁ

03.019.02   (Mandala. Sukta. Rik)

3.1.19.02    (Ashtaka. Adhyaya. Varga. Rik)

03.02.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा॑ सुद्यु॒म्नां रा॒तिनीं॑ घृ॒ताचीं॑ ।

प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ॥

Samhita Devanagari Nonaccented

प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीं ।

प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥

Samhita Transcription Accented

prá te agne havíṣmatīmiyarmyácchā sudyumnā́m rātínīm ghṛtā́cīm ǀ

pradakṣiṇíddevátātimurāṇáḥ sám rātíbhirvásubhiryajñámaśret ǁ

Samhita Transcription Nonaccented

pra te agne haviṣmatīmiyarmyacchā sudyumnām rātinīm ghṛtācīm ǀ

pradakṣiṇiddevatātimurāṇaḥ sam rātibhirvasubhiryajñamaśret ǁ

Padapatha Devanagari Accented

प्र । ते॒ । अ॒ग्ने॒ । ह॒विष्म॑तीम् । इ॒य॒र्मि॒ । अच्छ॑ । सु॒ऽद्यु॒म्नाम् । रा॒तिनी॑म् । घृ॒ताची॑म् ।

प्र॒ऽद॒क्षि॒णित् । दे॒वऽता॑तिम् । उ॒रा॒णः । सम् । रा॒तिऽभिः॑ । वसु॑ऽभिः । य॒ज्ञम् । अ॒श्रे॒त् ॥

Padapatha Devanagari Nonaccented

प्र । ते । अग्ने । हविष्मतीम् । इयर्मि । अच्छ । सुऽद्युम्नाम् । रातिनीम् । घृताचीम् ।

प्रऽदक्षिणित् । देवऽतातिम् । उराणः । सम् । रातिऽभिः । वसुऽभिः । यज्ञम् । अश्रेत् ॥

Padapatha Transcription Accented

prá ǀ te ǀ agne ǀ havíṣmatīm ǀ iyarmi ǀ áccha ǀ su-dyumnā́m ǀ rātínīm ǀ ghṛtā́cīm ǀ

pra-dakṣiṇít ǀ devá-tātim ǀ urāṇáḥ ǀ sám ǀ rātí-bhiḥ ǀ vásu-bhiḥ ǀ yajñám ǀ aśret ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ agne ǀ haviṣmatīm ǀ iyarmi ǀ accha ǀ su-dyumnām ǀ rātinīm ǀ ghṛtācīm ǀ

pra-dakṣiṇit ǀ deva-tātim ǀ urāṇaḥ ǀ sam ǀ rāti-bhiḥ ǀ vasu-bhiḥ ǀ yajñam ǀ aśret ǁ

03.019.03   (Mandala. Sukta. Rik)

3.1.19.03    (Ashtaka. Adhyaya. Varga. Rik)

03.02.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः ।

अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ॥

Samhita Devanagari Nonaccented

स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।

अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥

Samhita Transcription Accented

sá téjīyasā mánasā tvóta utá śikṣa svapatyásya śikṣóḥ ǀ

ágne rāyó nṛ́tamasya prábhūtau bhūyā́ma te suṣṭutáyaśca vásvaḥ ǁ

Samhita Transcription Nonaccented

sa tejīyasā manasā tvota uta śikṣa svapatyasya śikṣoḥ ǀ

agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaśca vasvaḥ ǁ

Padapatha Devanagari Accented

सः । तेजी॑यसा । मन॑सा । त्वाऽऊ॑तः । उ॒त । शि॒क्ष॒ । सु॒ऽअ॒प॒त्यस्य॑ । शि॒क्षोः ।

अग्ने॑ । रा॒यः । नृऽत॑मस्य । प्रऽभू॑तौ । भू॒याम॑ । ते॒ । सु॒ऽस्तु॒तयः॑ । च॒ । वस्वः॑ ॥

Padapatha Devanagari Nonaccented

सः । तेजीयसा । मनसा । त्वाऽऊतः । उत । शिक्ष । सुऽअपत्यस्य । शिक्षोः ।

अग्ने । रायः । नृऽतमस्य । प्रऽभूतौ । भूयाम । ते । सुऽस्तुतयः । च । वस्वः ॥

Padapatha Transcription Accented

sáḥ ǀ téjīyasā ǀ mánasā ǀ tvā́-ūtaḥ ǀ utá ǀ śikṣa ǀ su-apatyásya ǀ śikṣóḥ ǀ

ágne ǀ rāyáḥ ǀ nṛ́-tamasya ǀ prá-bhūtau ǀ bhūyā́ma ǀ te ǀ su-stutáyaḥ ǀ ca ǀ vásvaḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tejīyasā ǀ manasā ǀ tvā-ūtaḥ ǀ uta ǀ śikṣa ǀ su-apatyasya ǀ śikṣoḥ ǀ

agne ǀ rāyaḥ ǀ nṛ-tamasya ǀ pra-bhūtau ǀ bhūyāma ǀ te ǀ su-stutayaḥ ǀ ca ǀ vasvaḥ ǁ

03.019.04   (Mandala. Sukta. Rik)

3.1.19.04    (Ashtaka. Adhyaya. Varga. Rik)

03.02.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरी॑णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने॑ दे॒वस्य॒ यज्य॑वो॒ जना॑सः ।

स आ व॑ह दे॒वता॑तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा॑सि ॥

Samhita Devanagari Nonaccented

भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।

स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥

Samhita Transcription Accented

bhū́rīṇi hí tvé dadhiré ánīkā́gne devásya yájyavo jánāsaḥ ǀ

sá ā́ vaha devátātim yaviṣṭha śárdho yádadyá divyám yájāsi ǁ

Samhita Transcription Nonaccented

bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ ǀ

sa ā vaha devatātim yaviṣṭha śardho yadadya divyam yajāsi ǁ

Padapatha Devanagari Accented

भूरी॑णि । हि । त्वे इति॑ । द॒धि॒रे । अनी॑का । अग्ने॑ । दे॒वस्य॑ । यज्य॑वः । जना॑सः ।

सः । आ । व॒ह॒ । दे॒वऽता॑तिम् । य॒वि॒ष्ठ॒ । शर्धः॑ । यत् । अ॒द्य । दि॒व्यम् । यजा॑सि ॥

Padapatha Devanagari Nonaccented

भूरीणि । हि । त्वे इति । दधिरे । अनीका । अग्ने । देवस्य । यज्यवः । जनासः ।

सः । आ । वह । देवऽतातिम् । यविष्ठ । शर्धः । यत् । अद्य । दिव्यम् । यजासि ॥

Padapatha Transcription Accented

bhū́rīṇi ǀ hí ǀ tvé íti ǀ dadhiré ǀ ánīkā ǀ ágne ǀ devásya ǀ yájyavaḥ ǀ jánāsaḥ ǀ

sáḥ ǀ ā́ ǀ vaha ǀ devá-tātim ǀ yaviṣṭha ǀ śárdhaḥ ǀ yát ǀ adyá ǀ divyám ǀ yájāsi ǁ

Padapatha Transcription Nonaccented

bhūrīṇi ǀ hi ǀ tve iti ǀ dadhire ǀ anīkā ǀ agne ǀ devasya ǀ yajyavaḥ ǀ janāsaḥ ǀ

saḥ ǀ ā ǀ vaha ǀ deva-tātim ǀ yaviṣṭha ǀ śardhaḥ ǀ yat ǀ adya ǀ divyam ǀ yajāsi ǁ

03.019.05   (Mandala. Sukta. Rik)

3.1.19.05    (Ashtaka. Adhyaya. Varga. Rik)

03.02.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्त्वा॒ होता॑रम॒नज॑न्मि॒येधे॑ निषा॒दयं॑तो य॒जथा॑य दे॒वाः ।

स त्वं नो॑ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां॑सि धेहि नस्त॒नूषु॑ ॥

Samhita Devanagari Nonaccented

यत्त्वा होतारमनजन्मियेधे निषादयंतो यजथाय देवाः ।

स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥

Samhita Transcription Accented

yáttvā hótāramanájanmiyédhe niṣādáyanto yajáthāya devā́ḥ ǀ

sá tvám no agne’vitéhá bodhyádhi śrávāṃsi dhehi nastanū́ṣu ǁ

Samhita Transcription Nonaccented

yattvā hotāramanajanmiyedhe niṣādayanto yajathāya devāḥ ǀ

sa tvam no agne’viteha bodhyadhi śravāṃsi dhehi nastanūṣu ǁ

Padapatha Devanagari Accented

यत् । त्वा॒ । होता॑रम् । अ॒नज॑न् । मि॒येधे॑ । नि॒ऽसा॒दय॑न्तः । य॒जथा॑य । दे॒वाः ।

सः । त्वम् । नः॒ । अ॒ग्ने॒ । अ॒वि॒ता । इ॒ह । बो॒धि॒ । अधि॑ । श्रवां॑सि । धे॒हि॒ । नः॒ । त॒नूषु॑ ॥

Padapatha Devanagari Nonaccented

यत् । त्वा । होतारम् । अनजन् । मियेधे । निऽसादयन्तः । यजथाय । देवाः ।

सः । त्वम् । नः । अग्ने । अविता । इह । बोधि । अधि । श्रवांसि । धेहि । नः । तनूषु ॥

Padapatha Transcription Accented

yát ǀ tvā ǀ hótāram ǀ anájan ǀ miyédhe ǀ ni-sādáyantaḥ ǀ yajáthāya ǀ devā́ḥ ǀ

sáḥ ǀ tvám ǀ naḥ ǀ agne ǀ avitā́ ǀ ihá ǀ bodhi ǀ ádhi ǀ śrávāṃsi ǀ dhehi ǀ naḥ ǀ tanū́ṣu ǁ

Padapatha Transcription Nonaccented

yat ǀ tvā ǀ hotāram ǀ anajan ǀ miyedhe ǀ ni-sādayantaḥ ǀ yajathāya ǀ devāḥ ǀ

saḥ ǀ tvam ǀ naḥ ǀ agne ǀ avitā ǀ iha ǀ bodhi ǀ adhi ǀ śravāṃsi ǀ dhehi ǀ naḥ ǀ tanūṣu ǁ